ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [442]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme  .  tena  kho  pana  samayena  aññataro  bhikkhu
sāvatthiyaṃ    aññatarissā    visikhāya   piṇḍāya   carati   .   aññatarāpi
bhikkhunī   tassā   visikhāya   piṇḍāya   carati   .  athakho  so  bhikkhu  taṃ
bhikkhuniṃ   etadavoca   gaccha  bhagini  amukasmiṃ  okāse  bhikkhā  dīyatīti .
Sāpi   [1]-   evamāha   gaccha  ayya  2-  amukasmiṃ  okāse  bhikkhā
dīyatīti   .   te   abhiṇhadassanena   sandiṭṭhā   ahesuṃ   .  tena  kho
pana samayena saṅghassa cīvaraṃ bhājiyati 3-.
     {442.1}  Athakho  sā  bhikkhunī  ovādaṃ  gantvā  yena  so bhikkhu
tenupasaṅkami    upasaṅkamitvā    taṃ    bhikkhuṃ    abhivādetvā   ekamantaṃ
aṭṭhāsi  .  ekamantaṃ  ṭhitaṃ  kho  taṃ  bhikkhuniṃ  so bhikkhu etadavoca ayaṃ me
bhagini cīvarapaṭiviso 4- sādiyissasīti .  āma ayya dubbalacīvaramhīti.
     {442.2}  Athakho  so  bhikkhu  tassā bhikkhuniyā cīvaraṃ adāsi. Sopi
kho  bhikkhu  dubbalacīvaro  hoti  .  bhikkhū taṃ bhikkhuṃ etadavocuṃ karohidāni te
āvuso   cīvaranti  .  athakho  so bhikkhu bhikkhūnaṃ etamatthaṃ ārocesi. Ye
te  bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti  kathaṃ hi
nāma   bhikkhu   bhikkhuniyā   cīvaraṃ  dassatīti  .pe.  saccaṃ  kira  tvaṃ  bhikkhu
bhikkhuniyā    cīvaraṃ    adāsīti    .    saccaṃ    bhagavāti   .   ñātikā
@Footnote: 1 Ma. kho .  2 Ma. gacchāyya .  3 Ma. bhājīyati .  4 Ma. cīvarapaṭivīso.
@Sī. cīvarapaṭiviṃso.

--------------------------------------------------------------------------------------------- page285.

Te bhikkhu aññātikāti . aññātikā bhagavāti . aññātako moghapurisa aññātikāya na jānāti paṭirūpaṃ vā appaṭirūpaṃ vā santaṃ vā asantaṃ vā kathaṃ hi nāma tvaṃ moghapurisa aññātikāya bhikkhuniyā cīvaraṃ dassasi netaṃ moghapurisa appasannānaṃ vā pasādāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {442.3} yo pana bhikkhu aññātikāya bhikkhuniyā cīvaraṃ dadeyya pācittiyanti. Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [443] Tena kho pana samayena bhikkhū kukkuccāyantā bhikkhunīnaṃ pārivaṭṭakaṃ cīvaraṃ na denti . bhikkhuniyo ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ayyā amhākaṃ pārivaṭṭakaṃ cīvaraṃ na dassantīti. Assosuṃ kho bhikkhū tāsaṃ bhikkhunīnaṃ ujjhāyantīnaṃ khīyantīnaṃ vipācentīnaṃ . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave pañcannaṃ pārivaṭṭakaṃ dātuṃ bhikkhussa bhikkhuniyā sikkhamānāya sāmaṇerassa sāmaṇeriyā anujānāmi bhikkhave imesaṃ pañcannaṃ pārivaṭṭakaṃ dātuṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {443.1} yo pana bhikkhu aññātikāya bhikkhuniyā cīvaraṃ dadeyya aññatra pārivaṭṭakā pācittiyanti. [444] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . aññātikā nāma mātito

--------------------------------------------------------------------------------------------- page286.

Vā pitito vā yāva sattamā pitāmahayugā asambaddhā . Bhikkhunī nāma ubhatosaṅghe upasampannā . cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagaṃ pacchimaṃ 1- . aññatra pārivaṭṭakāti ṭhapetvā pārivaṭṭakaṃ deti āpatti pācittiyassa. [445] Aññātikāya aññātikasaññī cīvaraṃ deti aññatra pārivaṭṭakā āpatti pācittiyassa . aññātikāya vematiko cīvaraṃ deti aññatra pārivaṭṭakā āpatti pācittiyassa . Aññātikāya ñātikasaññī cīvaraṃ deti aññatra pārivaṭṭakā āpatti pācittiyassa . ekato upasampannāya cīvaraṃ deti aññatra pārivaṭṭakā āpatti dukkaṭassa . ñātikāya aññātikasaññī āpatti dukkaṭassa . ñātikāya vematiko āpatti dukkaṭassa. Ñātikāya ñātikasaññī anāpatti. [446] Anāpatti ñātikāya pārivaṭṭakaṃ parittena vā vipulaṃ vipulena vā parittaṃ bhikkhunī vissāsaṃ gaṇhāti tāvakālikaṃ gaṇhāti cīvaraṃ ṭhapetvā aññaṃ parikkhāraṃ deti sikkhamānāya sāmaṇeriyā ummattakassa ādikammikassāti. Pañcamasikkhāpadaṃ niṭṭhitaṃ. ------- @Footnote: 1 Sī. Yu. vikappanupagapacchimaṃ.

--------------------------------------------------------------------------------------------- page287.

Chaṭṭhasikkhāpadaṃ


             The Pali Tipitaka in Roman Character Volume 2 page 284-287. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=442&items=5&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=442&items=5&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=442&items=5&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=442&items=5&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=442              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7911              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7911              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :