ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Dutiyasikkhāpadaṃ
     [475]  Tena  samayena  buddho  bhagavā  rājagahe  viharati veḷuvane
kalandakanivāpe  .  tena kho pana samayena devadatto parihīnalābhasakkāro 1-
sapariso   kulesu   viññāpetvā   viññāpetvā   bhuñjati   .   manussā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma  samaṇā  sakyaputtiyā
kulesu    viññāpetvā    viññāpetvā    bhuñjissanti   kassa   sampannaṃ
na  manāpaṃ  kassa  sāduṃ  na  ruccatīti  .  assosuṃ kho bhikkhū tesaṃ manussānaṃ
ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.
     {475.1}  Ye  te  bhikkhū  appicchā  .pe. Te ujjhāyanti khīyanti
vipācenti   kathaṃ   hi   nāma  devadatto  sapariso  kulesu  viññāpetvā
viññāpetvā   bhuñjissatīti   .pe.   saccaṃ  kira  tvaṃ  devadatta  sapariso
kulesu   viññāpetvā   viññāpetvā   bhuñjasīti   .  saccaṃ  bhagavāti .
Vigarahi   buddho   bhagavā  kathaṃ  hi  nāma  tvaṃ  moghapurisa  sapariso  kulesu
viññāpetvā      viññāpetvā      bhuñjissasi     netaṃ     moghapurisa
appasannānaṃ   vā   pasādāya   pasannānaṃ   vā   bhiyyobhāvāya   .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {475.2} gaṇabhojane pācittiyanti.
     {475.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
@Footnote: 1 Yu. pahīnalābhasakkāro.
     [476]  Tena  kho  pana  samayena  manussā  gilāne  bhikkhū bhattena
nimantenti    .    bhikkhū    kukkuccāyantā    nādhivāsenti   paṭikkhittaṃ
bhagavatā   gaṇabhojananti   .   bhagavato   etamatthaṃ  ārocesuṃ  .  athakho
bhagavā   etasmiṃ   nidāne   etasmiṃ  pakaraṇe  dhammiṃ  kathaṃ  katvā  bhikkhū
āmantesi    anujānāmi    bhikkhave    gilānena    bhikkhunā   gaṇabhojanaṃ
bhuñjituṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {476.1}   gaṇabhojane   aññatra   samayā  pācittiyaṃ  .  tatthāyaṃ
samayo gilānasamayo ayaṃ tattha samayoti.
     {476.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [477]  Tena  kho  pana  samayena manussā cīvaradānasamaye sacīvarabhattaṃ
paṭiyādetvā  bhikkhū  nimantenti  bhojetvā  cīvarena  acchādessāmāti.
Bhikkhū   kukkuccāyantā  nādhivāsenti  paṭikkhittaṃ  bhagavatā  gaṇabhojananti .
Cīvaraṃ  parittaṃ  uppajjati  .  bhagavato  etamatthaṃ  ārocesuṃ . Anujānāmi
bhikkhave   cīvaradānasamaye   gaṇabhojanaṃ  bhuñjituṃ  evañca  pana  bhikkhave  imaṃ
sikkhāpadaṃ uddiseyyātha
     {477.1}   gaṇabhojane   aññatra   samayā  pācittiyaṃ  .  tatthāyaṃ
samayo gilānasamayo cīvaradānasamayo ayaṃ tattha samayoti.
     {477.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [478]  Tena  kho  pana  samayena manussā cīvarakārake bhikkhū bhattena
nimantenti    .    bhikkhū    kukkuccāyantā    nādhivāsenti   paṭikkhittaṃ
Bhagavatā   gaṇabhojananti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave   cīvarakārasamaye   gaṇabhojanaṃ   bhuñjituṃ   evañca   pana   bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
     {478.1}   gaṇabhojane   aññatra   samayā  pācittiyaṃ  .  tatthāyaṃ
samayo gilānasamayo cīvaradānasamayo cīvarakārasamayo ayaṃ tattha samayoti.
     {478.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [479]  Tena  kho  pana  samayena  bhikkhū  manussehi  saddhiṃ  addhānaṃ
gacchanti  .  athakho  te  bhikkhū  te  manusse  etadavocuṃ  muhuttaṃ āvuso
āgametha   piṇḍāya   carissāmāti   .   te  evamāhaṃsu  idheva  bhante
bhuñjathāti    .    bhikkhū   kukkuccāyantā   na   paṭiggaṇhanti   paṭikkhittaṃ
bhagavatā    gaṇabhojananti    .    bhagavato    etamatthaṃ   ārocesuṃ  .
Anujānāmi      bhikkhave     addhānagamanasamaye     gaṇabhojanaṃ     bhuñjituṃ
evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {479.1}   gaṇabhojane   aññatra   samayā  pācittiyaṃ  .  tatthāyaṃ
samayo   gilānasamayo   cīvaradānasamayo   cīvarakārasamayo  addhānagamanasamayo
ayaṃ tattha samayoti.
     {479.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [480]  Tena  kho  pana  samayena  bhikkhū  manussehi  saddhiṃ  nāvāya
gacchanti   .   athakho   te   bhikkhū   te   manusse  etadavocuṃ  muhuttaṃ
āvuso   tīraṃ   nāvaṃ   1-   upanetha   piṇḍāya   carissāmāti  .  te
@Footnote: 1 Ma. Yu. ayaṃ pāṭho na hoti.
Evamāhaṃsu   idheva   bhante   bhuñjathāti   .   bhikkhū  kukkuccāyantā  na
paṭiggaṇhanti     paṭikkhittaṃ     bhagavatā    gaṇabhojananti    .    bhagavato
etamatthaṃ   ārocesuṃ   .   anujānāmi  bhikkhave  nāvābhirūhanasamaye  1-
gaṇabhojanaṃ     bhuñjituṃ    evañca    pana    bhikkhave    imaṃ    sikkhāpadaṃ
uddiseyyātha
     {480.1}   gaṇabhojane   aññatra   samayā  pācittiyaṃ  .  tatthāyaṃ
samayo   gilānasamayo   cīvaradānasamayo   cīvarakārasamayo  addhānagamanasamayo
nāvābhirūhanasamayo ayaṃ tattha samayoti.
     {480.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [481]   Tena   kho   pana  samayena  disāsu  vassaṃ  vutthā  bhikkhū
rājagahaṃ   āgacchanti   bhagavantaṃ   dassanāya  .  manussā  nānāverajjake
bhikkhū    passitvā    bhattena   nimantenti   .   bhikkhū   kukkuccāyantā
nādhivāsenti   paṭikkhittaṃ   bhagavatā   gaṇabhojananti  .  bhagavato  etamatthaṃ
ārocesuṃ   .   anujānāmi   bhikkhave   mahāsamaye   gaṇabhojanaṃ   bhuñjituṃ
evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {481.1}   gaṇabhojane   aññatra   samayā  pācittiyaṃ  .  tatthāyaṃ
samayo   gilānasamayo   cīvaradānasamayo   cīvarakārasamayo  addhānagamanasamayo
nāvābhirūhanasamayo mahāsamayo ayaṃ tattha samayoti.
     {481.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [482]   Tena   kho   pana  samayena  rañño  māgadhassa  seniyassa
bimbisārassa   ñātisālohito   ājīvakesu   pabbajito   hoti  .  athakho
@Footnote: 1 Ma. nāvābhiruhaṇasamaye. evamuparipi.
So   ājīvako  yena  rājā  māgadho  seniyo  bimbisāro  tenupasaṅkami
upasaṅkamitvā    rājānaṃ    māgadhaṃ    seniyaṃ    bimbisāraṃ    etadavoca
icchāmahaṃ   mahārāja   sabbapāsaṇḍikaṃ   bhattaṃ   kātunti   .   sace  tvaṃ
bhante   buddhappamukhaṃ  bhikkhusaṅghaṃ  paṭhamaṃ  bhojeyyāsi  evaṃ  kareyyāmīti .
Athakho   so  ājīvako  bhikkhūnaṃ  santike  dūtaṃ  pāhesi  adhivāsentu  me
bhikkhū   svātanāya   bhattanti   .   bhikkhū   kukkuccāyantā  nādhivāsenti
paṭikkhittaṃ   bhagavatā   gaṇabhojananti   .   athakho   so   ājīvako  yena
bhagavā     tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ    sammodi
sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi.
     {482.1}  Ekamantaṃ  ṭhito  kho  so  ājīvako bhagavantaṃ etadavoca
bhavaṃpi    gotamo    pabbajito    ahaṃpi    pabbajito   arahati   pabbajito
pabbajitassa    piṇḍaṃ    paṭiggahetuṃ    adhivāsetu    me   bhavaṃ   gotamo
svātanāya    bhattaṃ    saddhiṃ   bhikkhusaṅghenāti   .   adhivāsesi   bhagavā
tuṇhībhāvena   .   athakho   so   ājīvako  bhagavato  adhivāsanaṃ  viditvā
pakkāmi   .   athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ  pakaraṇe  dhammiṃ
kathaṃ   katvā   bhikkhū   āmantesi   anujānāmi   bhikkhave  samaṇabhattasamaye
gaṇabhojanaṃ bhuñjituṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {482.2}  gaṇabhojane  aññatra  samayā  pācittiyaṃ. Tatthāyaṃ samayo
gilānasamayo     cīvaradānasamayo     cīvarakārasamayo     addhānagamanasamayo
nāvābhirūhanasamayo mahāsamayo samaṇabhattasamayo ayaṃ tattha samayoti.
     [483]  Gaṇabhojanaṃ  nāma  yattha  cattāro  bhikkhū  pañcannaṃ bhojanānaṃ
aññatarena   bhojanena   nimantitā   bhuñjanti   etaṃ  gaṇabhojanaṃ  nāma .
Aññatra   samayāti   ṭhapetvā   samayaṃ   .  gilānasamayo  nāma  antamaso
pādāpi    phālitā   1-   honti   .   gilānasamayoti   bhuñjitabbaṃ  .
Cīvaradānasamayo   nāma   anatthate   kaṭhine   vassānassa  pacchimo  māso
atthate   kaṭhine   pañca   māsā   .   cīvaradānasamayoti   bhuñjitabbaṃ .
Cīvarakārasamayo  nāma  cīvare  kayiramāne  .  cīvarakārasamayoti bhuñjitabbaṃ.
Addhānagamanasamayo    nāma    aḍḍhayojanaṃ    gamissāmīti    bhuñjitabbaṃ  .
Gacchantena  bhuñjitabbaṃ  .  āgatena  2-  bhuñjitabbaṃ  .  nāvābhirūhanasamayo
nāma   nāvaṃ   abhirūhissāmīti   bhuñjitabbaṃ   .   ārūḷhena  bhuñjitabbaṃ .
Orūḷhena   bhuñjitabbaṃ   .   mahāsamayo  nāma  yattha  dve  tayo  bhikkhū
piṇḍāya   caritvā   yāpenti   catutthe   āgate   na   yāpenti  .
Mahāsamayoti    bhuñjitabbaṃ    .    samaṇabhattasamayo    nāma   yo   koci
paribbājakasamāpanno   bhattaṃ   karoti   .  samaṇabhattasamayoti  bhuñjitabbaṃ .
Aññatra   samayā   bhuñjissāmīti   paṭiggaṇhāti   āpatti   dukkaṭassa  .
Ajjhohāre ajjhohāre āpatti pācittiyassa.
     [484]    Gaṇabhojane   gaṇabhojanasaññī   aññatra   samayā   bhuñjati
āpatti    pācittiyassa   .   gaṇabhojane   vematiko   aññatra   samayā
bhuñjati    āpatti    pācittiyassa    .    gaṇabhojane    nagaṇabhojanasaññī
aññatra    samayā    bhuñjati   āpatti   pācittiyassa   .   nagaṇabhojane
@Footnote: 1 Ma. phalitā .  2 Ma. gatena.
Gaṇabhojanasaññī    āpatti    dukkaṭassa    .    nagaṇabhojane    vematiko
āpatti dukkaṭassa. Nagaṇabhojane nagaṇabhojanasaññī anāpatti.
     [485]  Anāpatti  samaye  dve  tayo  ekato  bhuñjanti  piṇḍāya
caritvā   ekato   sannipatitvā   bhuñjanti  niccabhatte  1-  salākabhatte
pakkhike  uposathike  pāṭipadike  2-  pañca  bhojanāni  ṭhapetvā  sabbattha
anāpatti ummattakassa ādikammikassāti.
                   Dutiyasikkhāpadaṃ niṭṭhitaṃ.
                           --------
@Footnote: 1-2 Ma. niccabhattaṃ ... pāṭipadikaṃ.



             The Pali Tipitaka in Roman Character Volume 2 page 309-315. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=475&items=11              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=475&items=11&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=475&items=11              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=475&items=11              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=475              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8111              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8111              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :