ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Tatiyasikkhāpadaṃ
     [486]  Tena  samayena  buddho  bhagavā  vesāliyaṃ  viharati mahāvane
kūṭāgārasālāyaṃ   .   tena   kho   pana   samayena   vesāliyaṃ  paṇītānaṃ
bhattānaṃ    bhattapaṭipāṭi    adhiṭṭhitā    hoti   .   athakho   aññatarassa
daliddassa   kammakārassa   1-  etadahosi  na  kho  idaṃ  orakaṃ  bhavissati
yathāyime    manussā    sakkaccaṃ    bhattaṃ   karonti   yannūnāhaṃpi   bhattaṃ
kareyyanti   .   athakho   so   daliddo   kammakāro   yena  kirapatiko
tenupasaṅkami    upasaṅkamitvā    taṃ    kirapatikaṃ    etadavoca   icchāmahaṃ
ayyaputta    buddhappamukhassa    bhikkhusaṅghassa    bhattaṃ   kātuṃ   dehi   me
vetananti   .   sopi  kho  kirapatiko  saddho  hoti  pasanno  .  athakho
so kirapatiko tassa daliddassa kammakārassa atirekaṃ 2- vetanaṃ adāsi.
     {486.1}  Athakho  so  daliddo kammakāro yena bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho  so  daliddo  kammakāro  bhagavantaṃ  etadavoca  adhivāsetu
me   bhante   bhagavā  svātanāya  bhattaṃ  saddhiṃ  bhikkhusaṅghenāti  .  mahā
kho   āvuso  bhikkhusaṅgho  jānāhīti  .  hotu  bhante  mahā  bhikkhusaṅgho
bahū  me  badarā  paṭiyattā  badaramissakena  3-  peyyā paripūressantīti.
Adhivāsesi   bhagavā   tuṇhībhāvena   .  athakho  so  daliddo  kammakāro
@Footnote: 1 Sī. kammakarassa. evamuparipi .  2 Ma. Yu. abbhātirekaṃ .  3 Ma. Yu. badaramissena.
@4 Ma. paripūrissantīti.
Bhagavato    adhivāsanaṃ   viditvā   uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā
padakkhiṇaṃ   katvā   pakkāmi   .   assosuṃ   kho   bhikkhū  daliddena  kira
kammakārena     svātanāya     buddhappamukho     bhikkhusaṅgho    nimantito
badaramissakena   peyyā   paripūressantīti   .   te  kālasseva  piṇḍāya
caritvā   bhuñjiṃsu  .  assosuṃ  kho  manussā  daliddena  kira  kammakārena
buddhappamukho   bhikkhusaṅgho   nimantitoti   .   te  daliddassa  kammakārassa
pahūtaṃ   khādanīyaṃ   bhojanīyaṃ  abhihariṃsu  .  athakho  so  daliddo  kammakāro
tassā   rattiyā   accayena   paṇītaṃ   khādanīyaṃ  bhojanīyaṃ  paṭiyādāpetvā
bhagavato kālaṃ ārocāpesi kālo bhante niṭṭhitaṃ bhattanti.
     {486.2}  Athakho  bhagavā  pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
yena   tassa  daliddassa  kammakārassa  nivesanaṃ  tenupasaṅkami  upasaṅkamitvā
paññatte   āsane   nisīdi  saddhiṃ  bhikkhusaṅghena  .  athakho  so  daliddo
kammakāro  bhattagge  bhikkhū  parivisati  .  bhikkhū   evamāhaṃsu thokaṃ āvuso
dehi  thokaṃ  āvuso  dehīti  .  mā  kho  tumhe  bhante  ayaṃ  daliddo
kammakāroti   thokaṃ   thokaṃ   paṭiggaṇhittha   pahūtaṃ  me  khādanīyaṃ  bhojanīyaṃ
paṭiyattaṃ   paṭiggaṇhātha   bhante   yāvadatthanti  .  na  kho  mayaṃ  āvuso
etaṃkāraṇā   thokaṃ   thokaṃ  paṭiggaṇhāma  apica  mayaṃ  kālasseva  piṇḍāya
caritvā   bhuñjimhā   tena  mayaṃ  thokaṃ  thokaṃ  paṭiggaṇhāmāti  .  athakho
so    daliddo    kammakāro   ujjhāyati   khīyati   vipāceti   kathaṃ   hi
Nāma   bhaddantā   mayā   nimantitā   aññatra   bhuñjissanti   na   cāhaṃ
paṭibalo   yāvadatthaṃ   dātunti   .  assosuṃ  kho  bhikkhū  tassa  daliddassa
kammakārassa   ujjhāyantassa   khīyantassa   vipācentassa   .   ye   te
bhikkhū   appicchā   .pe.   te  ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi
nāma    bhikkhū    aññatra    nimantitā   aññatra   bhuñjissantīti   .pe.
Saccaṃ   kira  bhikkhave  bhikkhū  aññatra  nimantitā  aññatra  bhuñjissantīti .
Saccaṃ   bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  te  bhikkhave
moghapurisā     aññatra     nimantitā    aññatra    bhuñjissanti    netaṃ
bhikkhave   appasannānaṃ   vā   pasādāya   pasannānaṃ   vā  bhiyyobhāvāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {486.3}   paramparabhojane   pācittiyanti   .  evañcidaṃ  bhagavatā
bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.



             The Pali Tipitaka in Roman Character Volume 2 page 316-318. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=486&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=486&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=486&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=486&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=486              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8279              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8279              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :