ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [501]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe     adhippeto     bhikkhūti    .    bhuttāvī    nāma    pañcannaṃ
Bhojanānaṃ   aññataraṃ   bhojanaṃ   antamaso   kusaggenapi   bhuttaṃ   hoti .
Pavārito    nāma    asanaṃ   paññāyati   bhojanaṃ   paññāyati   hatthapāse
ṭhito    abhiharati    paṭikkhepo    paññāyati    .    anatirittaṃ    nāma
akappiyakataṃ    hoti    appaṭiggahitakataṃ    hoti    anuccāritakataṃ    hoti
ahatthapāse   kataṃ   hoti   abhuttāvinā   kataṃ  hoti  bhuttāvinā  [1]-
pavāritena   āsanā   vuṭṭhitena   kataṃ   hoti  alametaṃ  sabbanti  avuttaṃ
hoti   na   gilānātirittaṃ   hoti   etaṃ   anatirittaṃ  nāma  .  atirittaṃ
nāma    kappiyakataṃ    hoti    paṭiggahitakataṃ   hoti   uccāritakataṃ   hoti
hatthapāse   kataṃ   hoti   bhuttāvinā  kataṃ  hoti  bhuttāvinā  pavāritena
āsanā    avuṭṭhitena   kataṃ   hoti   alametaṃ   sabbanti   vuttaṃ   hoti
gilānātirittaṃ   hoti   etaṃ   atirittaṃ   nāma  .  khādanīyaṃ  nāma  pañca
bhojanāni    yāmakālikaṃ   sattāhakālikaṃ   yāvajīvikaṃ   ṭhapetvā   avasesaṃ
khādanīyaṃ   nāma   .  bhojanīyaṃ  nāma  pañca  bhojanāni  odano  kummāso
sattu   maccho   maṃsaṃ   .  khādissāmi  bhuñjissāmīti  paṭiggaṇhāti  āpatti
dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.
     [502]   Anatiritte   anatirittasaññī   khādanīyaṃ  vā  bhojanīyaṃ  vā
khādati    vā   bhuñjati   vā   āpatti   pācittiyassa   .   anatiritte
vematiko  khādanīyaṃ  vā  bhojanīyaṃ  vā  khādati  vā  bhuñjati  vā  āpatti
pācittiyassa    .   anatiritte   atirittasaññī   khādanīyaṃ   vā   bhojanīyaṃ
vā    khādati    vā    bhuñjati    vā    āpatti    pācittiyassa  .
@Footnote: 1 Ma. ca.
Yāmakālikaṃ    sattāhakālikaṃ    yāvajīvikaṃ    āhāratthāya    paṭiggaṇhāti
āpatti   dukkaṭassa  .  ajjhohāre  ajjhohāre  āpatti  dukkaṭassa .
Atiritte   anatirittasaññī   āpatti   dukkaṭassa   .  atiritte  vematiko
āpatti dukkaṭassa. Atiritte atirittasaññī anāpatti.
     [503]    Anāpatti   atirittaṃ   kārāpetvā   bhuñjati   atirittaṃ
kārāpetvā    bhuñjissāmīti    paṭiggaṇhāti    aññassatthāya    haranto
gacchati     gilānassa    sesakaṃ    bhuñjati    yāmakālikaṃ    sattāhakālikaṃ
yāvajīvikaṃ sati paccaye paribhuñjati ummattakassa ādikammikassāti.
                   Pañcamasikkhāpadaṃ niṭṭhitaṃ.
                           ---------



             The Pali Tipitaka in Roman Character Volume 2 page 328-330. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=501&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=501&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=501&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=501&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=501              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8399              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8399              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :