ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [516]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhū   paṇītabhojanāni   attano   atthāya   viññāpetvā   bhuñjanti  .
Manussā    ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   samaṇā
sakyaputtiyā     paṇītabhojanāni     attano     atthāya    viññāpetvā
bhuñjissanti   kassa   sampannaṃ   na   manāpaṃ  kassa  sāduṃ  na  ruccatīti .
Assosuṃ    kho    bhikkhū    tesaṃ   manussānaṃ   ujjhāyantānaṃ   khīyantānaṃ
vipācentānaṃ   .   ye   te  bhikkhū  appicchā  .pe.  te  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā  bhikkhū  paṇītabhojanāni
attano    atthāya   viññāpetvā   bhuñjissantīti   .pe.   saccaṃ   kira
tumhe    bhikkhave    paṇītabhojanāni    attano   atthāya   viññāpetvā
bhuñjathāti   .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma
tumhe    moghapurisā   paṇītabhojanāni   attano   atthāya   viññāpetvā
bhuñjissatha     netaṃ     moghapurisā     appasannānaṃ    vā    pasādāya
pasannānaṃ   vā   bhiyyobhāvāya   .pe.   evañca   pana   bhikkhave  imaṃ
sikkhāpadaṃ uddiseyyātha
     {516.1}   yāni  kho  pana  tāni  paṇītabhojanāni  seyyathīdaṃ  sappi
navanītaṃ    telaṃ    madhu   phāṇitaṃ   maccho   maṃsaṃ   khīraṃ   dadhi   .   yo
pana     bhikkhu     evarūpāni     paṇītabhojanāni     attano    atthāya

--------------------------------------------------------------------------------------------- page341.

Viññāpetvā bhuñjeyya pācittiyanti. {516.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [517] Tena kho pana samayena bhikkhū gilānā honti . Gilānapucchakā bhikkhū gilāne bhikkhū etadavocuṃ kaccāvuso khamanīyaṃ kacci yāpanīyanti . pubbe mayaṃ āvuso paṇītabhojanāni attano atthāya viññāpetvā bhuñjāma tena no phāsu hoti idāni pana bhagavatā paṭikkhittanti kukkuccāyantā na viññāpema tena no na phāsu hotīti . bhagavato etamatthaṃ ārocesuṃ. Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave gilānena bhikkhunā paṇītabhojanāni attano atthāya viññāpetvā bhuñjituṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {517.1} yāni kho pana tāni paṇītabhojanāni seyyathīdaṃ sappi navanītaṃ telaṃ madhu phāṇitaṃ maccho maṃsaṃ khīraṃ dadhi. Yo pana bhikkhu evarūpāni paṇītabhojanāni agilāno attano atthāya viññāpetvā bhuñjeyya pācittiyanti. [518] Yāni kho pana tāni paṇītabhojanānīti sappi nāma gosappi vā ajikāsappi vā mahisasappi vā 1- yesaṃ maṃsaṃ kappati tesaṃ sappi. Navanītaṃ nāma tesaṃyeva navanītaṃ . telaṃ nāma tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍatelaṃ vasātelaṃ . madhu nāma makkhikāmadhu @Footnote: 1 Ma. Yu. mahiṃsasappi vā. evamuparipi.

--------------------------------------------------------------------------------------------- page342.

Phāṇitaṃ nāma ucchumhā nibbattaṃ . maccho nāma udakacaro 1- vuccati . maṃsaṃ nāma yesaṃ maṃsaṃ kappati tesaṃ maṃsaṃ . khīraṃ nāma gokhīraṃ vā ajikākhīraṃ vā mahisakhīraṃ vā yesaṃ maṃsaṃ kappati tesaṃ khīraṃ. Dadhi nāma tesaṃyeva dadhi. [519] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . evarūpāni paṇītabhojanānīti tathārūpāni paṇītabhojanāni . agilāno nāma yassa vinā paṇītabhojanāni phāsu hoti . gilāno nāma yassa vinā paṇītabhojanāni na phāsu hoti . agilāno attano atthāya viññāpeti payoge dukkaṭaṃ . Paṭilābhena bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa . Ajjhohāre ajjhohāre āpatti pācittiyassa. [520] Agilāno agilānasaññī paṇītabhojanāni attano atthāya viññāpetvā bhuñjati āpatti pācittiyassa . agilāno vematiko paṇītabhojanāni attano atthāya viññāpetvā bhuñjati āpatti pācittiyassa . agilāno gilānasaññī paṇītabhojanāni attano atthāya viññāpetvā bhuñjati āpatti pācittiyassa . gilāno agilānasaññī āpatti dukkaṭassa . gilāno vematiko āpatti dukkaṭassa. Gilāno gilānasaññī anāpatti. @Footnote: 1 sabbattha īdisoyeva pāṭho dissati bhikkhunīvibhaṅgassa pāṭidesanīyakaṇḍe pana @sabbatthāpi odakoti dissati. vicāretvā gahetabbaṃ.

--------------------------------------------------------------------------------------------- page343.

[521] Anāpatti gilānassa gilāno hutvā viññāpetvā agilāno bhuñjati gilānassa sesakaṃ bhuñjati ñātakānaṃ pavāritānaṃ aññassatthāya attano dhanena ummattakassa ādikammikassāti. Navamasikkhāpadaṃ niṭṭhitaṃ. ---------

--------------------------------------------------------------------------------------------- page344.

Dasamasikkhāpadaṃ


             The Pali Tipitaka in Roman Character Volume 2 page 340-344. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=516&items=6&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=516&items=6&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=516&items=6&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=516&items=6&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=516              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8934              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8934              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :