ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Dutiyasikkhāpadaṃ
     [579]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhū   sattarasavaggiyaṃ   bhikkhuṃ   aṅgulipatodakena   hāsesuṃ  .  so  bhikkhu
uttasanto  anassāsako  kālamakāsi  .  ye  te  bhikkhū  appicchā .pe.
Te    ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā
bhikkhū   bhikkhuṃ   aṅgulipatodakena  hāsessantīti  .pe.  saccaṃ  kira  tumhe
bhikkhave  bhikkhuṃ  aṅgulipatodakena  hāsethāti  .  saccaṃ  bhagavāti . Vigarahi
buddho  bhagavā  kathaṃ  hi  nāma  tumhe  moghapurisā  bhikkhuṃ  aṅgulipatodakena
hāsessatha   netaṃ   moghapurisā   appasannānaṃ   vā  pasādāya  pasannānaṃ
vā   bhiyyobhāvāya   .pe.   evañca   pana   bhikkhave   imaṃ  sikkhāpadaṃ
uddiseyyātha
     {579.1} aṅgulipatodake pācittiyanti.
     [580]   Aṅgulipatodako   nāma   aṅguliyāpi   tudanti   1-  .
Upasampanno   upasampannaṃ   hassādhippāyo   2-  kāyena  kāyaṃ  āmasati
āpatti pācittiyassa.
     [581]   Upasampanne   upasampannasaññī   aṅgulipatodakena  hāseti
āpatti    pācittiyassa   .   upasampanne   vematiko   aṅgulipatodakena
hāseti    āpatti    pācittiyassa   .   upasampanne   anupasampannasaññī
@Footnote: 1 Ma. idaṃ pāṭhadvayaṃ natthi .  2 Ma. hasādhippāyo. Yu. hāsādhippāyo.
Aṅgulipatodakena hāseti āpatti pācittiyassa.
     [582]   Kāyena   kāyapaṭibaddhaṃ   āmasati  āpatti  dukkaṭassa .
Kāyapaṭibaddhena   kāyaṃ   āmasati   āpatti  dukkaṭassa  .  kāyapaṭibaddhena
kāyapaṭibaddhaṃ    āmasati   āpatti   dukkaṭassa   .   nissaggiyena   kāyaṃ
āmasati   āpatti   dukkaṭassa   .   nissaggiyena   kāyapaṭibaddhaṃ  āmasati
āpatti    dukkaṭassa   .   nissaggiyena   nissaggiyaṃ   āmasati   āpatti
dukkaṭassa.
     [583]  Anupasampannaṃ  kāyena  kāyaṃ  āmasati  āpatti dukkaṭassa.
Kāyena   kāyapaṭibaddhaṃ   āmasati   āpatti  dukkaṭassa  .  kāyapaṭibaddhena
kāyaṃ   āmasati   āpatti   dukkaṭassa   .   kāyapaṭibaddhena  kāyapaṭibaddhaṃ
āmasati   āpatti   dukkaṭassa   .  nissaggiyena  kāyaṃ  āmasati  āpatti
dukkaṭassa   .  nissaggiyena  kāyapaṭibaddhaṃ  āmasati  āpatti  dukkaṭassa .
Nissaggiyena nissaggiyaṃ āmasati āpatti dukkaṭassa.
     [584]   Anupasampanne   upasampannasaññī   āpatti   dukkaṭassa .
Anupasampanne    vematiko    āpatti    dukkaṭassa    .   anupasampanne
anupasampannasaññī āpatti dukkaṭassa.
     [585]  Anāpatti  na  hassādhippāyo  1-  sati  karaṇīye  āmasati
ummattakassa ādikammikassāti.
                   Dutiyasikkhāpadaṃ niṭṭhitaṃ.
                             -------
@Footnote: 1 Ma. hasādhippāyo. Yu. hāsādhippāyo. evamuparipi.
                       Tatiyasikkhāpadaṃ
     [586]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .  tena  kho  pana  samayena  sattarasavaggiyā
bhikkhū  aciravatiyā  nadiyā  udake  kīḷanti  .  tena kho pana samayena rājā
pasenadi  kosalo  mallikāya  deviyā  saddhiṃ  uparipāsādavaragato  hoti .
Addasā  kho  rājā  pasenadi  kosalo  sattarasavaggiye  bhikkhū  aciravatiyā
nadiyā  udake  kīḷante  disvāna  mallikaṃ  deviṃ etadavoca  ete he 1-
mallike  arahanto  udake  kīḷantīti  .  nissaṃsayaṃ  kho  mahārāja  bhagavatā
sikkhāpadaṃ appaññattaṃ te vā bhikkhū appakataññunoti.
     {586.1}  Athakho  rañño  pasenadissa  kosalassa  etadahosi  kena
nu  kho  ahaṃ  upāyena  bhagavato  ca  na  āroceyyaṃ bhagavā ca  jāneyya
ime   bhikkhū  udake  kīḷantīti  2-  .  athakho  rājā  pasenadi  kosalo
sattarasavaggiye    bhikkhū    pakkosāpetvā    tesaṃ    mahantaṃ   guḷapiṇḍaṃ
adāsi     imaṃ     bhante     guḷapiṇḍaṃ     bhagavato     dethāti   .
Sattarasavaggiyā    bhikkhū    taṃ    guḷapiṇḍaṃ    ādāya    yena    bhagavā
tenupasaṅkamiṃsu    upasaṅkamitvā    bhagavantaṃ    etadavocuṃ    imaṃ   bhante
guḷapiṇḍaṃ  rājā  [3]-  bhagavato  detīti . Kahaṃ pana tumhe bhikkhave rājā
addasāti   .   aciravatiyā  nadiyā  bhagavā  udake  kīḷanteti  .  vigarahi
buddho   bhagavā   kathaṃ   hi   nāma   tumhe  moghapurisā  udake  kīḷissatha
@Footnote: 1 Ma. te .  2 Ma. kīḷitāti .  3 Ma. pasenadi kosalo.
Netaṃ    moghapurisā    appasannānaṃ    vā   pasādāya   pasannānaṃ   vā
bhiyyobhāvāya    .pe.    evañca    pana    bhikkhave   imaṃ   sikkhāpadaṃ
uddiseyyātha udake hassadhamme 1- pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 2 page 386-389. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=579&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=579&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=579&items=8              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=579&items=8              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=579              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9535              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9535              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :