ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                      Sattamasikkhāpadaṃ
     [610]  Tena  samayena  buddho  bhagavā  rājagahe  viharati veḷuvane
kalandakanivāpe  .  tena  kho  pana  samayena  bhikkhū  tapode  nhāyanti.
Athakho   1-   rājā   māgadho  seniyo  bimbisāro  sīsaṃ  nhāyissāmīti
tapodaṃ   gantvā   yāva   ayyā   nhāyantīti  ekamantaṃ  paṭimānesi .
Bhikkhū   yāva  samandhakārā  nhāyiṃsu  .  athakho  rājā  māgadho  seniyo
bimbisāro  vikāle  sīsaṃ  nhāyitvā  nagaradvāre  thakkite  2- bahinagare
vasitvā   kālasseva  asambhinnena  vilepanena  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     {610.1}  Ekamantaṃ  nisinnaṃ  kho  rājānaṃ  māgadhaṃ seniyaṃ bimbisāraṃ
bhagavā  etadavoca  kissa  tvaṃ  mahārāja  kālasseva  āgato asambhinnena
vilepanenāti   .  athakho  rājā  māgadho  seniyo  bimbisāro  bhagavato
etamatthaṃ  ārocesi  .  athakho  bhagavā  rājānaṃ  māgadhaṃ seniyaṃ bimbisāraṃ
dhammiyā   kathāya   sandassesi   samādapesi   samuttejesi  sampahaṃsesi .
Athakho   rājā   māgadho  seniyo  bimbisāro  bhagavatā  dhammiyā  kathāya
sandassito     samādapito    samuttejito    sampahaṃsito    uṭṭhāyāsanā
bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā   pakkāmi  .  athakho  bhagavā
etasmiṃ    nidāne    etasmiṃ   pakaraṇe   bhikkhusaṅghaṃ   sannipātāpetvā
bhikkhū   paṭipucchi   saccaṃ   kira   bhikkhave   bhikkhū  rājānaṃpi  passitvā  na
@Footnote: 1 Ma. Yu. tena kho pana samayena .  2 Ma. thakite.
Mattaṃ   jānitvā   nhāyantīti   .   saccaṃ   bhagavāti  .  vigarahi  buddho
bhagavā   kathaṃ   hi   nāma  te  bhikkhave  moghapurisā  rājānaṃpi  passitvā
na   mattaṃ   jānitvā   nhāyissanti   netaṃ   bhikkhave  appasannānaṃ  vā
pasādāya    pasannānaṃ    vā    bhiyyobhāvāya   .pe.   evañca   pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {610.2}   yo   pana   bhikkhu   orenaḍḍhamāsaṃ   1-  nhāyeyya
pācittiyanti.
     {610.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [611]  Tena  kho  pana  samayena  bhikkhū  uṇhasamaye  pariḷāhasamaye
kukkuccāyantā   na   nhāyanti   sedagatena  gattena  sayanti  .  cīvaraṃpi
senāsanaṃpi   dussati   .   bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave   uṇhasamaye   pariḷāhasamaye   orenaḍḍhamāsaṃ   nhāyituṃ  evañca
pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {611.1}   yo   pana  bhikkhu  orenaḍḍhamāsaṃ  nhāyeyya  aññatra
samayā  pācittiyaṃ  .  tatthāyaṃ  samayo  diyaḍḍho  māso  seso gimhānanti
vassānassa    paṭhamo   māso   iccete   aḍḍhateyyamāsā   uṇhasamayo
pariḷāhasamayo ayaṃ tattha samayoti.
     {611.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [612]   Tena   kho   pana   samayena  bhikkhū  gilānā  honti .
Gilānapucchakā   bhikkhū   gilāne   bhikkhū   etadavocuṃ   kaccāvuso  khamanīyaṃ
@Footnote: 1 orenaddhamāsantipi pāṭhā.
Kacci   yāpanīyanti   .   pubbe  mayaṃ  āvuso  orenaḍḍhamāsaṃ  nhāyāma
tena    no    phāsu    hoti    idāni   pana   bhagavatā   paṭikkhittanti
kukkuccāyantā   na  nhāyāma  tena  no  na  phāsu  hotīti  .  bhagavato
etamatthaṃ   ārocesuṃ   .   anujānāmi   bhikkhave   gilānena   bhikkhunā
orenaḍḍhamāsaṃ    nhāyituṃ    evañca   pana   bhikkhave   imaṃ   sikkhāpadaṃ
uddiseyyātha
     {612.1}   yo   pana  bhikkhu  orenaḍḍhamāsaṃ  nhāyeyya  aññatra
samayā    pācittiyaṃ   .   tatthāyaṃ   samayo   diyaḍḍho   māso   seso
gimhānanti    vassānassa   paṭhamo   māso   iccete   aḍḍhateyyamāsā
uṇhasamayo pariḷāhasamayo gilānasamayo ayaṃ tattha samayoti.
     {612.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [613]  Tena  kho  pana samayena bhikkhū navakammaṃ katvā kukkuccāyantā
na  nhāyanti  [1]-  sedagatena  gattena  sayanti  .  cīvaraṃpi  senāsanaṃpi
dussati   .   bhagavato   etamatthaṃ   ārocesuṃ   .  anujānāmi  bhikkhave
kammasamaye    orenaḍḍhamāsaṃ   nhāyituṃ   evañca   pana   bhikkhave   imaṃ
sikkhāpadaṃ uddiseyyātha
     {613.1}   yo   pana  bhikkhu  orenaḍḍhamāsaṃ  nhāyeyya  aññatra
samayā    pācittiyaṃ   .   tatthāyaṃ   samayo   diyaḍḍho   māso   seso
gimhānanti    vassānassa   paṭhamo   māso   iccete   aḍḍhateyyamāsā
uṇhasamayo    pariḷāhasamayo    gilānasamayo    kammasamayo    ayaṃ   tattha
samayoti.
     {613.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
@Footnote: 1 Ma. te.
     [614]   Tena   kho   pana  samayena  bhikkhū  addhānamaggaṃ  gantvā
kukkuccāyantā  na  nhāyanti  [1]-  sedagatena  gattena sayanti. Cīvaraṃpi
senāsanaṃpi   dussati   .   bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave    addhānagamanasamaye   orenaḍḍhamāsaṃ   nhāyituṃ   evañca   pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {614.1}   yo   pana  bhikkhu  orenaḍḍhamāsaṃ  nhāyeyya  aññatra
samayā    pācittiyaṃ   .   tatthāyaṃ   samayo   diyaḍḍho   māso   seso
gimhānanti    vassānassa   paṭhamo   māso   iccete   aḍḍhateyyamāsā
uṇhasamayo        pariḷāhasamayo        gilānasamayo        kammasamayo
addhānagamanasamayo ayaṃ tattha samayoti.
     {614.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [615]   Tena   kho  pana  samayena  sambahulā  bhikkhū  ajjhokāse
cīvarakammaṃ   karontā   sarajena   vātena   okiṇṇā  honti  devo  ca
thokaṃ  thokaṃ  phussi  2-  .  bhikkhū  kukkuccāyantā  na  nhāyanti kilinnena
gattena   sayanti   .  cīvaraṃpi  senāsanaṃpi  dussati  .  bhagavato  etamatthaṃ
ārocesuṃ   .   anujānāmi   bhikkhave   vātavuṭṭhisamaye   orenaḍḍhamāsaṃ
nhāyituṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {615.1}   yo   pana  bhikkhu  orenaḍḍhamāsaṃ  nhāyeyya  aññatra
samayā    pācittiyaṃ   .   tatthāyaṃ   samayo   diyaḍḍho   māso   seso
gimhānanti    vassānassa   paṭhamo   māso   iccete   aḍḍhateyyamāsā
uṇhasamayo   pariḷāhasamayo   gilānasamayo   kammasamayo   addhānagamanasamayo
@Footnote: 1 Ma. te .  2 Ma. phusāyati.
Vātavuṭṭhisamayo ayaṃ tattha samayoti.
     [616]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe   adhippeto   bhikkhūti   .   orenaḍḍhamāsanti   ūnakaḍḍhamāsaṃ  .
Nhāyeyyāti   cuṇṇena   vā   mattikāya   vā   nhāyati   .  payoge
dukkaṭaṃ. Nhānapariyosāne āpatti pācittiyassa.
     {616.1}   Aññatra   samayāti   ṭhapetvā   samayaṃ  .  uṇhasamayo
nāma   diyaḍḍho   māso   seso   gimhānaṃ   .   pariḷāhasamayo   nāma
vassānassa   paṭhamo   māso   .  iccete  aḍḍhateyyamāsā  uṇhasamayo
pariḷāhasamayoti    nhāyitabbaṃ    .   gilānasamayo   nāma   yassa   vinā
nhānena   na  phāsu  hoti  .  gilānasamayoti  nhāyitabbaṃ  .  kammasamayo
nāma antamaso pariveṇaṃpi sammaṭṭhaṃ hoti. Kammasamayoti nhāyitabbaṃ.
     {616.2}    Addhānagamanasamayo    nāma   aḍḍhayojanaṃ   gamissāmīti
nhāyitabbaṃ     gacchantena     nhāyitabbaṃ    gatena    nhāyitabbaṃ   .
Vātavuṭṭhisamayo   nāma   bhikkhū  sarajena  vātena  okiṇṇā  honti  dve
vā  tīṇi  vā  udakaphusitāni  kāye  patitāni  honti  .  vātavuṭṭhisamayoti
nhāyitabbaṃ.
     [617]    Ūnakaḍḍhamāse   ūnakasaññī   aññatra   samayā   nhāyati
āpatti   pācittiyassa   .   ūnakaḍḍhamāse   vematiko   aññatra  samayā
nhāyati    āpatti    pācittiyassa    .    ūnakaḍḍhamāse   atirekasaññī
aññatra   samayā   nhāyati   āpatti   pācittiyassa  .  atirekaḍḍhamāse
ūnakasaññī       āpatti       dukkaṭassa      .      atirekaḍḍhamāse
Vematiko    āpatti    dukkaṭassa    .   atirekaḍḍhamāse   atirekasaññī
anāpatti.
     [618]   Anāpatti   samaye   aḍḍhamāsaṃ   nhāyati  atirekaḍḍhamāsaṃ
nhāyati    pāraṃ    gacchanto    nhāyati    sabbapaccantimesu   janapadesu
āpadāsu ummattakassa ādikammikassāti.
                   Sattamasikkhāpadaṃ niṭṭhitaṃ.
                            ---------
                      Aṭṭhamasikkhāpadaṃ
     [619]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  sambahulā
bhikkhū   ca   paribbājakā   ca   sāketā   sāvatthiṃ  addhānamaggapaṭipannā
honti   .   antarāmagge   corā   nikkhamitvā   te   acchindiṃsu  .
Sāvatthiyā   rājabhaṭā   nikkhamitvā   te   core   sabhaṇḍe   gahetvā
bhikkhūnaṃ    santike   dūtaṃ   pāhesuṃ   āgacchantu   bhaddantā   sakaṃ   sakaṃ
cīvaraṃ   sañjānitvā   gaṇhantūti  .  bhikkhū  cīvaraṃ  1-  na  sañjānanti .
Manussā   2-   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma  bhaddantā
attano    attano    cīvaraṃ   na   sañjānissantīti   .   assosuṃ   kho
bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.
     {619.1}  Athakho  te  bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho
bhagavā   etasmiṃ  nidāne  etasmiṃ  pakaraṇe  bhikkhusaṅghaṃ  sannipātāpetvā
bhikkhūnaṃ   tadanucchavikaṃ   tadanulomikaṃ   dhammiṃ   kathaṃ  katvā  bhikkhū  āmantesi
tenahi   bhikkhave   bhikkhūnaṃ   sikkhāpadaṃ   paññāpessāmi   dasa   atthavase
paṭicca     saṅghasuṭṭhutāya     saṅghaphāsutāya     .pe.    saddhammaṭṭhitiyā
vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {619.2}   navaṃ  pana  bhikkhunā  cīvaralābhena  tiṇṇaṃ  dubbaṇṇakaraṇānaṃ
aññataraṃ   dubbaṇṇakaraṇaṃ   ādātabbaṃ   nīlaṃ   vā   kaddamaṃ  vā  kāḷasāmaṃ
vā  .  anādā  ce  bhikkhu  tiṇṇaṃ  dubbaṇṇakaraṇānaṃ  aññataraṃ  dubbaṇṇakaraṇaṃ
@Footnote: 1 Ma. ayaṃ pāṭho natthi .  2 Ma. te.
Navaṃ cīvaraṃ paribhuñjeyya pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 2 page 398-405. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=610&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=610&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=610&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=610&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=610              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9599              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9599              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :