![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
![]() |
![]() |
[152] Etadaggaṃ bhikkhave mama sāvikānaṃ upāsikānaṃ paṭhamaṃ saraṇaṃ gacchantīnaṃ yadidaṃ sujātā senānidhītā 1- . dāyikānaṃ yadidaṃ visākhā migāramātā . bahussutānaṃ yadidaṃ khujjuttarā . mettāvihārīnaṃ yadidaṃ sāmāvatī . jhāyīnaṃ yadidaṃ uttarā nandamātā . paṇītadāyikānaṃ yadidaṃ suppavāsā koliyadhītā . gilānupaṭṭhākīnaṃ yadidaṃ suppiyā upāsikā . aveccappasannānaṃ yadidaṃ kātiyānī . vissāsikānaṃ yadidaṃ nakulamātā gahapatānī . anussavappannānaṃ yadidaṃ kālī upāsikā kuraragharikāti 2-. Vaggo sattamo. 3-The Pali Tipitaka in Roman Character Volume 20 page 34. http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=152&items=1 Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=152&items=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=152&items=1 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=152&items=1 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=152 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=8418 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=8418 Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]