ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [264]  18  Athakho  āyasmā  ānando  yena bhagavā tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinnaṃ  kho  āyasmantaṃ  ānandaṃ  bhagavā  etadavoca  ekaṃsenāhaṃ ānanda
akaraṇīyaṃ   vadāmi   kāyaduccaritaṃ   vacīduccaritaṃ   manoduccaritanti   .  yamidaṃ
bhante   bhagavatā   ekaṃsena   akaraṇīyaṃ  akkhātaṃ  kāyaduccaritaṃ  vacīduccaritaṃ
manoduccaritaṃ  tasmiṃ  akaraṇīye  kayiramāne  ko  ādīnavo  pāṭikaṅkhoti .
Yamidaṃ    ānanda    mayā   ekaṃsena   akaraṇīyaṃ   akkhātaṃ   kāyaduccaritaṃ
vacīduccaritaṃ   manoduccaritaṃ   tasmiṃ   akaraṇīye   kayiramāne  ayaṃ  ādīnavo
pāṭikaṅkho    attāpi    attānaṃ   upavadati   anuvicca   viññū   garahanti
pāpako   kittisaddo   abbhuggacchati   sammūḷho   kālaṃ   karoti  kāyassa
Bhedā   parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ  upapajjati  yamidaṃ
ānanda   mayā   ekaṃsena   akaraṇīyaṃ   akkhātaṃ  kāyaduccaritaṃ  vacīduccaritaṃ
manoduccaritaṃ   tasmiṃ  akaraṇīye  kayiramāne  ayaṃ  ādīnavo  pāṭikaṅkho .
Ekaṃsenāhaṃ  ānanda  karaṇīyaṃ  vadāmi  kāyasucaritaṃ vacīsucaritaṃ manosucaritanti.
Yamidaṃ   bhante  bhagavatā  ekaṃsena  karaṇīyaṃ  akkhātaṃ  kāyasucaritaṃ  vacīsucaritaṃ
manosucaritaṃ tasmiṃ karaṇīye kayiramāne ko ānisaṃso pāṭikaṅkhoti.
     {264.1}  Yamidaṃ  ānanda  mayā ekaṃsena karaṇīyaṃ akkhātaṃ kāyasucaritaṃ
vacīsucaritaṃ  manosucaritaṃ  tasmiṃ  karaṇīye  kayiramāne  ayaṃ ānisaṃso pāṭikaṅkho
attāpi   attānaṃ   na   upavadati   anuvicca   viññū   pasaṃsanti  kalyāṇo
kittisaddo   abbhuggacchati    asammūḷho   kālaṃ   karoti  kāyassa  bhedā
parammaraṇā    sugatiṃ   saggaṃ   lokaṃ   upapajjati   yamidaṃ   ānanda   mayā
ekaṃsena   karaṇīyaṃ   ekkhātaṃ   kāyasucaritaṃ   vacīsucaritaṃ  manosucaritaṃ  tasmiṃ
karaṇīye kayiramāne ayaṃ ānisaṃso pāṭikaṅkhoti.



             The Pali Tipitaka in Roman Character Volume 20 page 73-74. http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=264&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=264&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=264&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=264&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=264              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=209              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=209              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :