[32] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ
adantaṃ mahato anatthāya saṃvattati yathayidaṃ bhikkhave cittaṃ cittaṃ
bhikkhave adantaṃ mahato anatthāya saṃvattatīti.
[33] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ
dantaṃ mahato atthāya saṃvattati yathayidaṃ bhikkhave cittaṃ cittaṃ bhikkhave
dantaṃ mahato atthāya saṃvattatīti.
[34] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ
aguttaṃ mahato anatthāya saṃvattati yathayidaṃ bhikkhave cittaṃ cittaṃ
bhikkhave aguttaṃ mahato anatthāya saṃvattatīti.
[35] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ
@Footnote: 1 Ma. Yu. akammanīyavaggo ....
Guttaṃ mahato atthāya saṃvattati yathayidaṃ bhikkhave cittaṃ cittaṃ
bhikkhave guttaṃ mahato atthāya saṃvattatīti.
[36] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ
arakkhitaṃ mahato anatthāya saṃvattati yathayidaṃ bhikkhave cittaṃ cittaṃ
bhikkhave arakkhitaṃ mahato anatthāya saṃvattatīti.
[37] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ
rakkhitaṃ mahato atthāya saṃvattati yathayidaṃ bhikkhave cittaṃ cittaṃ
bhikkhave rakkhitaṃ mahato atthāya saṃvattatīti.
[38] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ
asaṃvutaṃ mahato anatthāya saṃvattati yathayidaṃ bhikkhave cittaṃ cittaṃ
bhikkhave asaṃvutaṃ mahato anatthāya saṃvattatīti.
[39] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ
saṃvutaṃ mahato atthāya saṃvattati yathayidaṃ bhikkhave cittaṃ cittaṃ bhikkhave
saṃvutaṃ mahato atthāya saṃvattatīti.
[40] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ
adantaṃ aguttaṃ arakkhitaṃ asaṃvutaṃ mahato anatthāya saṃvattati yathayidaṃ
bhikkhave cittaṃ cittaṃ bhikkhave adantaṃ aguttaṃ arakkhitaṃ asaṃvutaṃ mahato
anatthāya saṃvattatīti.
[41] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ
dantaṃ guttaṃ rakkhitaṃ saṃvutaṃ mahato atthāya saṃvattati yathayidaṃ bhikkhave
Cittaṃ cittaṃ bhikkhave dantaṃ guttaṃ rakkhitaṃ saṃvutaṃ mahato atthāya
saṃvattatīti.
Vaggo 1- catuttho.
The Pali Tipitaka in Roman Character Volume 20 page 7-9.
http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=32&items=10
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=32&items=10&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=32&items=10
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=20&item=32&items=10
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=20&i=32
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=1131
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=1131
Contents of The Tipitaka Volume 20
http://84000.org/tipitaka/read/?index_20
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com