![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
![]() |
![]() |
[570] 131 Athakho āyasmā anuruddho yenāyasmā sārīputto tenupasaṅkami upasaṅkamitvā āyasmatā sārīputtena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā anuruddho āyasmantaṃ sārīputtaṃ etadavoca idhāhaṃ āvuso sārīputta dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokaṃ olokemi āraddhaṃ kho pana me viriyaṃ asallīnaṃ upaṭṭhitā sati appamuṭṭhā 1- passaddho kāyo asāraddho samāhitaṃ cittaṃ ekaggaṃ atha ca pana me nānupādāya āsavehi cittaṃ vimuccatīti. {570.1} Yaṃ kho te āvuso anuruddha evaṃ hoti ahaṃ dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokaṃ olokemīti idante mānasmiṃ yampi te āvuso anuruddha evaṃ hoti āraddhaṃ kho pana me viriyaṃ asallīnaṃ upaṭṭhitā sati appamuṭṭhā passaddho kāyo asāraddho samāhitaṃ cittaṃ ekagganti idante uddhaccasmiṃ yampi te āvuso anuruddha evaṃ hoti atha ca pana me nānupādāya āsavehi cittaṃ vimuccatīti idante kukkuccasmiṃ sādhu vata āyasmā anuruddho ime tayo dhamme pahāya ime tayo dhamme amanasikaritvā amatāya dhātuyā cittaṃ upasaṃharatūti. @Footnote: 1 Ma. Yu. asammuṭṭhā. ito paraṃ īdisameva. appammuṭṭhā itipi. {570.2} Athakho āyasmā anuruddho aparena samayena ime tayo dhamme pahāya ime tayo dhamme amanasikaritvā amatāya dhātuyā cittaṃ upasaṃhāsi 1- . athakho āyasmā anuruddho eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi aññataro ca panāyasmā anuruddho arahataṃ ahosīti.The Pali Tipitaka in Roman Character Volume 20 page 363-364. http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=570&items=1 Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=570&items=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=570&items=1 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=570&items=1 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=570 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6272 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6272 Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]