[62] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yena
anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā
dhammā parihāyanti yathayidaṃ bhikkhave viriyārambho āraddhaviriyassa
bhikkhave anuppannā ceva kusalā dhammā uppajjanti uppannā ca
@Footnote: 1 Ma. Yu. accharāsaṅghāṭavaggo....
Akusalā dhammā parihāyantīti.
[63] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yena
anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā
dhammā parihāyanti yathayidaṃ bhikkhave mahicchatā mahicchassa bhikkhave
anuppannā ceva akusalā dhammā uppajjanti uppannā ca kusalā
dhammā parihāyantīti.
[64] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yena
anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā
dhammā parihāyanti yathayidaṃ bhikkhave appicchatā appicchassa bhikkhave
anuppannā ceva kusalā dhammā uppajjanti uppannā ca akusalā
dhammā parihāyantīti.
[65] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yena
anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā
dhammā parihāyanti yathayidaṃ bhikkhave asantuṭṭhitā asantuṭṭhassa
bhikkhave anuppannā ceva akusalā dhammā uppajjanti uppannā ca
kusalā dhammā parihāyantīti.
[66] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yena
anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā
dhammā parihāyanti yathayidaṃ bhikkhave santuṭṭhitā santuṭṭhassa bhikkhave
anuppannā ceva kusalā dhammā uppajjanti uppannā ca akusalā
Dhammā parihāyantīti.
[67] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yena
anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā
dhammā parihāyanti yathayidaṃ bhikkhave ayoniso manasikāro ayoniso
bhikkhave manasikaroto anuppannā ceva akusalā dhammā uppajjanti
uppannā ca kusalā dhammā parihāyantīti.
[68] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yena
anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā
dhammā parihāyanti yathayidaṃ bhikkhave yoniso manasikāro yoniso
bhikkhave manasikaroto anuppannā ceva kusalā dhammā uppajjanti
uppannā ca akusalā dhammā parihāyantīti.
[69] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yena
anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā
dhammā parihāyanti yathayidaṃ bhikkhave asampajaññaṃ asampajānassa
bhikkhave anuppannā ceva akusalā dhammā uppajjanti uppannā ca
kusalā dhammā parihāyantīti.
[70] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yena
anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā
dhammā parihāyanti yathayidaṃ bhikkhave sampajaññaṃ sampajānassa
bhikkhave anuppannā ceva kusalā dhammā uppajjanti uppannā ca
Akusalā dhammā parihāyantīti.
[71] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yena
anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā
dhammā parihāyanti yathayidaṃ bhikkhave pāpamittatā pāpamittassa bhikkhave
anuppannā ceva akusalā dhammā uppajjanti uppannā ca kusalā
dhammā parihāyantīti.
Vaggo 1- sattamo.
The Pali Tipitaka in Roman Character Volume 20 page 13-16.
http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=62&items=10
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=62&items=10&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=62&items=10
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=20&item=62&items=10
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=20&i=62
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=1554
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=1554
Contents of The Tipitaka Volume 20
http://84000.org/tipitaka/read/?index_20
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com