ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [20]  Catūhi  bhikkhave  dhammehi  samannāgato  bhattuddesako yathābhataṃ
nikkhitto   evaṃ   niraye   katamehi   catūhi  chandāgatiṃ  gacchati  dosāgatiṃ
gacchati   mohāgatiṃ   gacchati   bhayāgatiṃ   gacchati   imehi   kho   bhikkhave
catūhi   dhammehi   samannāgato   bhattuddesako   yathābhataṃ  nikkhitto  evaṃ
niraye   .  catūhi  bhikkhave  dhammehi  samannāgato  bhattuddesako  yathābhataṃ
nikkhitto   evaṃ   sagge   katamehi   catūhi   na   chandāgatiṃ  gacchati  na
dosāgatiṃ  gacchati  na  mohāgatiṃ  gacchati  na  bhayāgatiṃ  gacchati  imehi  kho
bhikkhave    catūhi    dhammehi    samannāgato    bhattuddesako    yathābhataṃ
nikkhitto evaṃ saggeti.
               Yekeci kāmesu asaññatā janā
               adhammikā honti adhammagāravā
               chandā ca dosā ca bhayā ca gāmino
               Parisakasaṭo 1- ca panesa vuccati
               evaṃ hi vuttaṃ samaṇena jānatā
               tasmā hi te sappurisā pasaṃsiyā
               dhamme ṭhitā ye na karonti pāpakaṃ
               na chandadosā na bhayā ca gāmino.
               Parisāya maṇḍo ca panesa vuccati
               evaṃ hi vuttaṃ samaṇena jānatāti.
                     Caravaggo dutiyo.
                        Tassuddānaṃ
         cāraṃ sīlaṃ padhānāni           saṃvaraṃ paññattipañcamaṃ
         sokhummaṃ tayo agatī          bhattuddesena te dasāti.
                      -----------
                     Uruvelavaggo tatiyo
     [21]  Ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme  .  tatra  kho  bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te
bhikkhū   bhagavato   paccassosuṃ  .  bhagavā  etadavoca  ekamidāhaṃ  bhikkhave
samayaṃ   uruvelāyaṃ   viharāmi  najjā  nerañjarāya  tīre  ajapālanigrodhe
paṭhamābhisambuddho    tassa    mayhaṃ    bhikkhave   rahogatassa   paṭisallīnassa
evaṃ   cetaso   parivitakko   udapādi   dukkhaṃ   kho   agāravo  viharati
appatisso    kannukho   ahaṃ   samaṇaṃ   vā   brāhmaṇaṃ   vā   sakkatvā
@Footnote: 1 Yu. parisakkasāvo.
Garuṃ   katvā   upanissāya  vihareyyanti  tassa  mayhaṃ  bhikkhave  etadahosi
aparipūrassa   kho   me   1-  sīlakkhandhassa  pāripūriyā  aññaṃ  samaṇaṃ  vā
brāhmaṇaṃ  vā  sakkatvā  garuṃ  katvā  2-  upanissāya  vihareyyaṃ  na kho
panāhaṃ  passāmi  sadevake  loke  samārake sabrahmake sassamaṇabrāhmaṇiyā
pajāya   sadevamanussāya   aññaṃ   samaṇaṃ   vā   brāhmaṇaṃ   vā  attanā
sīlasampannataraṃ   yamahaṃ   sakkatvā   garuṃ   katvā   upanissāya   vihareyyaṃ
aparipūrassa  kho  me  1-  ...  samādhikkhandhassa ... Paññākkhandhassa ...
Vimuttikkhandhassa   pāripūriyā   aññaṃ  samaṇaṃ  vā  brāhmaṇaṃ  vā  sakkatvā
garuṃ   katvā   upanissāya  vihareyyaṃ  na  kho  panāhaṃ  passāmi  sadevake
loke   samārake  sabrahmake  sassamaṇabrāhmaṇiyā  pajāya  sadevamanussāya
aññaṃ   samaṇaṃ   vā   brāhmaṇaṃ   vā   attanā   vimuttisampannataraṃ  yamahaṃ
sakkatvā   garuṃ   katvā   upanissāya  vihareyyanti  tassa  mayhaṃ  bhikkhave
etadahosi   yannūnāhaṃ   yopāyaṃ   dhammo   mayā   abhisambuddho   tameva
dhammaṃ sakkatvā garuṃ katvā upanissāya vihareyyanti.
     {21.1}   Athakho   bhikkhave   brahmā   sahampati   mama   cetasā
cetoparivitakkamaññāya    seyyathāpi   nāma   balavā   puriso   sammiñjitaṃ
vā   bāhaṃ   pasāreyya   pasāritaṃ   vā   bāhaṃ  sammiñjeyya  evameva
brahmaloke   antarahito   mama   purato  pāturahosi  .  athakho  bhikkhave
brahmā    sahampati    ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   dakkhiṇajānumaṇḍalaṃ
paṭhaviyaṃ         nihantvā        yenāhaṃ        tenañjalimpaṇāmetvā
@Footnote: 1 Ma. Yu. ahaṃ .  2 garukatvā. ito paraṃ īdisameva.
Maṃ  etadavoca  evametaṃ  bhagavā  evametaṃ  sugata  yepi te bhante ahesuṃ
atītamaddhānaṃ    arahanto   sammāsambuddhā   tepi   bhagavanto   dhammaṃyeva
sakkatvā   garuṃ  katvā  upanissāya  vihariṃsu  yepi  te  bhante  bhavissanti
anāgatamaddhānaṃ   arahanto   sammāsambuddhā   tepi   bhagavanto  dhammaṃyeva
sakkatvā   garuṃ  katvā  upanissāya  viharissanti  bhagavāpi  bhante  etarahi
arahaṃ   sammāsambuddho   dhammaṃyeva   sakkatvā   garuṃ   katvā  upanissāya
viharatūti idamavoca brahmā sahampati idaṃ vatvā athāparaṃ etadavoca
         ye ca atītā 1- sambuddhā     ye ca buddhā anāgatā
         yo cetarahi sambuddho          bahunnaṃ sokanāsano
         sabbe saddhammagaruno          vihariṃsu 2- vihāti ca
         athāpi viharissanti              esā buddhāna dhammatā
         tasmā hi attakāmena          mahattamabhikaṅkhatā
         saddhammo garukātabbo        saraṃ buddhāna sāsananti.
     Idamavoca  bhikkhave  brahmā  sahampati  idaṃ  vatvā  maṃ abhivādetvā
detvā  padakkhiṇaṃ  katvā  tatthevantaradhāyi  .  idha  3-  khvāhaṃ  bhikkhave
brahmuno   ajjhesanaṃ   viditvā   attano   ca   paṭirūpaṃ  yopāyaṃ  dhammo
mayā   abhisambuddho   tameva   dhammaṃ   sakkatvā  garuṃ  katvā  upanissāya
vihāsiṃ   yato   ca   kho  bhikkhave  saṅghopi  mahattena  samannāgato  atha
@Footnote: 1 Yu. yecabbhatītā .  2 Ma. Yu. vihaṃsu viharanti ca .  3 Po. Ma. Yu. atha.
Me saṅghepi gāravoti.



             The Pali Tipitaka in Roman Character Volume 21 page 24-28. http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=20&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=20&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=20&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=20&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=20              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6819              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6819              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :