ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [80]  Ekaṃ  samayaṃ  bhagavā  kosambiyaṃ viharati ghositārāme. Athakho
āyasmā    ānando    yena    bhagavā    tenupasaṅkami   upasaṅkamitvā
bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho
āyasmā  ānando  bhagavantaṃ  etadavoca  ko  nu  kho  bhante  hetu ko
paccayo   yena  mātugāmo  neva  sabhāyaṃ  nisīdati  na  kammantaṃ  payojeti
na   kammojaṃ  gacchatīti  .  kodhano  ānanda  mātugāmo  issukī  ānanda
mātugāmo     maccharī    ānanda    mātugāmo    duppañño    ānanda
mātugāmo   ayaṃ   kho   ānanda  hetu  ayaṃ  paccayo  yena  mātugāmo
neva sabhāyaṃ nisīdati na kammantaṃ payojeti na kammojaṃ gacchatīti.
                    Apaṇṇakavaggo tatiyo.
                        Tassuddānaṃ
         padhānadiṭṭhisappurisavadhukā    dve ca honti aggāni kusinārāya
         acintitaṃ dakkhiṇāya              vaṇijjā kammojena vaggoti.
                  -------------------
                     Macalavaggo catuttho
     [81]   Catūhi   bhikkhave  dhammehi  samannāgato  yathābhataṃ  nikkhitto
evaṃ    niraye    katamehi    catūhi   pāṇātipātī   hoti   adinnādāyī
Hoti    kāmesu   micchācārī   hoti   musāvādī   hoti   imehi   kho
bhikkhave  catūhi  dhammehi  samannāgato  yathābhataṃ  nikkhitto  evaṃ  niraye.
Catūhi   bhikkhave   dhammehi  samannāgato  yathābhataṃ  nikkhitto  evaṃ  sagge
katamehi    catūhi    pāṇātipātā    paṭivirato    hoti    adinnādānā
paṭivirato   hoti   kāmesu   micchācārā   paṭivirato   hoti  musāvādā
paṭivirato   hoti   imehi   kho   bhikkhave   catūhi  dhammehi  samannāgato
yathābhataṃ nikkhitto evaṃ saggeti.



             The Pali Tipitaka in Roman Character Volume 21 page 107-108. http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=80&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=80&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=80&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=80&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=80              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8363              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8363              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :