ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [238]   Pañcahi  bhikkhave  dhammehi  samannāgato  āvāsiko  bhikkhu
yathābhataṃ    nikkhitto    evaṃ    niraye    katamehi   pañcahi   ananuvicca
apariyogāhetvā      avaṇṇārahassa     vaṇṇaṃ     bhāsati     ananuvicca
apariyogāhetvā   vaṇṇārahassa   avaṇṇaṃ   bhāsati   āvāsamaccharī   hoti
kulamaccharī   hoti  lābhamaccharī  hoti  imehi  kho  .pe.  pañcahi  bhikkhave
dhammehi  samannāgato  āvāsiko  bhikkhu  yathābhataṃ  nikkhitto  evaṃ  sagge
katamehi    pañcahi    anuvicca   pariyogāhetvā   avaṇṇārahassa   avaṇṇaṃ
bhāsati    anuvicca   pariyogāhetvā   vaṇṇārahassa   vaṇṇaṃ   bhāsati   na
āvāsamaccharī    hoti   na   kulamaccharī   hoti   na   lābhamaccharī   hoti
imehi kho .pe.
     [239]   Pañcahi  bhikkhave  dhammehi  samannāgato  āvāsiko  bhikkhu
yathābhataṃ    nikkhitto   evaṃ   niraye   katamehi   pañcahi   āvāsamaccharī
hoti    kulamaccharī    hoti    lābhamaccharī    hoti    vaṇṇamaccharī   hoti
saddhādeyyaṃ    vinipāteti    imehi    kho   .pe.   pañcahi   bhikkhave
Dhammehi   samannāgato   āvāsiko   bhikkhu   yathābhataṃ   nikkhitto   evaṃ
sagge   katamehi   pañcahi   na  āvāsamaccharī  hoti  na  kulamaccharī  hoti
na    lābhamaccharī    hoti    na   vaṇṇamaccharī   hoti   saddhādeyyaṃ   na
vinipāteti imehi kho .pe.
     [240]   Pañcahi  bhikkhave  dhammehi  samannāgato  āvāsiko  bhikkhu
yathābhataṃ    nikkhitto   evaṃ   niraye   katamehi   pañcahi   āvāsamaccharī
hoti    kulamaccharī    hoti    lābhamaccharī    hoti    vaṇṇamaccharī   hoti
dhammamaccharī   hoti   imehi   kho   .pe.   pañcahi   bhikkhave   dhammehi
samannāgato    āvāsiko   bhikkhu   yathābhataṃ   nikkhitto   evaṃ   sagge
katamehi   pañcahi   na   āvāsamaccharī   hoti   na   kulamaccharī  hoti  na
lābhamaccharī    hoti    na   vaṇṇamaccharī   hoti   na   dhammamaccharī   hoti
imehi kho .pe.
                   Āvāsikavaggo catuttho.
                        Tassuddānaṃ
    āvāsiko appiyasobhanā ca 1-      bahūpakāro anukampako ca
    yathābhatañcāpi avaṇṇagedhā 2-     catukkamaccherapañcakena cāti 2-.
                      -----------
@Footnote: 1 Ma. āvāsiko piyo ca sobhano. Yu. āvāsikopi yo ca sobhanā .  2 Ma. tayo
@ca vaṇṇārahā ceva macchariyā duvepi cāti. Yu. yathābhataṃ avaṇṇaṃ ca catukkamaccharīyena
@cāti.



             The Pali Tipitaka in Roman Character Volume 22 page 294-295. http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=238&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=238&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=238&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=238&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=238              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :