[301] 30 Chayimāni bhikkhave anuttariyāni katamāni cha dassanānuttariyaṃ
savanānuttariyaṃ lābhānuttariyaṃ sikkhānuttariyaṃ pāricariyānuttariyaṃ
anussatānuttariyaṃ 2- . katamañca bhikkhave dassanānuttariyaṃ idha
bhikkhave ekacco hatthiratanampi dassanāya gacchati assaratanampi
dassanāya gacchati maṇiratanampi dassanāya gacchati uccāvacaṃ vā
pana dassanāya gacchati samaṇaṃ vā brāhmaṇaṃ vā micchādiṭṭhikaṃ
micchāpaṭipannaṃ dassanāya gacchati atthetaṃ bhikkhave dassanaṃ netaṃ
natthīti vadāmi tañca kho etaṃ bhikkhave dassanaṃ hīnaṃ gammaṃ pothujjanikaṃ
anariyaṃ anatthasañhitaṃ na nibbidāya na virāgāya na nirodhāya
@Footnote: 1 Po. dhammaṃ . 2 Po. Ma. anussatānuttariyanti.
Na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati
yo kho bhikkhave tathāgataṃ vā tathāgatasāvakaṃ vā dassanāya gacchati
niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno etadānuttariyaṃ
bhikkhave dassanānaṃ sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya
dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa
sacchikiriyāya yadidaṃ tathāgataṃ vā tathāgatasāvakaṃ vā dassanāya gacchati
niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno idaṃ vuccati
bhikkhave dassanānuttariyaṃ. Iti dassanānuttariyaṃ.
{301.1} Savanānuttariyañca kathaṃ hoti idha bhikkhave ekacco
bherisaddampi 1- savanāya gacchati vīṇāsaddampi 1- savanāya gacchati
gītasaddampi 1- savanāya gacchati uccāvacaṃ 1- vā pana savanāya gacchati
samaṇassa vā brāhmaṇassa vā micchādiṭṭhikassa micchāpaṭipannassa
dhammasavanāya gacchati atthetaṃ bhikkhave savanaṃ netaṃ natthīti vadāmi tañca
kho etaṃ bhikkhave savanaṃ hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasañhitaṃ na
nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na
sambodhāya na nibbānāya saṃvattati yo ca kho bhikkhave tathāgatassa
vā tathāgatasāvakassa vā dhammasavanāya gacchati niviṭṭhasaddho
niviṭṭhapemo ekantagato abhippasanno etadānuttariyaṃ bhikkhave
savanānaṃ sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya
dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa
sacchikiriyāya yadidaṃ tathāgatassa vā tathāgatasāvakassa vā dhammasavanāya
@Footnote: 1 Po. saddassapi ... uccāvacassa.
Gacchati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno idaṃ
vuccati bhikkhave savanānuttariyaṃ. Iti dassanānuttariyaṃ savanānuttariyaṃ.
{301.2} Lābhānuttariyañca kathaṃ hoti idha bhikkhave ekacco
puttalābhampi labhati dāralābhampi labhati dhanalābhampi labhati uccāvacaṃ vā
pana lābhaṃ labhati samaṇe vā brāhmaṇe vā micchādiṭṭhike micchāpaṭipanne
saddhaṃ paṭilabhati attheso bhikkhave lābho neso natthīti vadāmi so
ca kho eso bhikkhave lābho hīno gammo pothujjaniko anariyo
anatthasañhito na nibbidāya na virāgāya na nirodhāya na upasamāya na
abhiññāya na sambodhāya na nibbānāya saṃvattati yo ca kho
bhikkhave tathāgate vā tathāgatasāvake vā saddhaṃ paṭilabhati niviṭṭhasaddho
niviṭṭhapemo ekantagato abhippasanno etadānuttariyaṃ bhikkhave lābhānaṃ
sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ
atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṃ tathāgate
vā tathāgatasāvake vā saddhaṃ paṭilabhati niviṭṭhasaddho niviṭṭhapemo
ekantagato abhippasanno idaṃ vuccati bhikkhave lābhānuttariyaṃ .
Iti dassanānuttariyaṃ savanānuttariyaṃ lābhānuttariyaṃ.
{301.3} Sikkhānuttariyañca kathaṃ hoti idha bhikkhave ekacco
hatthismimpi sikkhati assasmimpi sikkhati rathasmimpi sikkhati
dhanusmimpi sikkhati tharusmimpi sikkhati uccāvacaṃ vā pana
sikkhati samaṇassa vā brāhmaṇassa vā micchādiṭṭhikassa
micchāpaṭipannassa sikkhati atthesā bhikkhave sikkhā nesā
Natthīti vadāmi sā ca kho esā bhikkhave sikkhā hīnā gammā pothujjanikā
anariyā anatthasañhitā na nibbidāya na virāgāya na nirodhāya
na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati yo
ca kho bhikkhave tathāgatappavedite dhammavinaye adhisīlampi sikkhati adhicittampi
sikkhati adhipaññampi sikkhati niviṭṭhasaddho niviṭṭhapemo ekantagato
abhippasanno etadānuttariyaṃ bhikkhave sikkhānaṃ sattānaṃ visuddhiyā
sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa
adhigamāya nibbānassa sacchikiriyāya yadidaṃ tathāgatappavedite dhammavinaye
adhisīlampi sikkhati adhicittampi sikkhati adhipaññampi sikkhati niviṭṭhasaddho
niviṭṭhapemo ekantagato abhippasanno idaṃ vuccati bhikkhave sikkhānuttariyaṃ.
Iti dassanānuttariyaṃ savanānuttariyaṃ lābhānuttariyaṃ sikkhānuttariyaṃ.
{301.4} Pāricariyānuttariyañca kathaṃ hoti idha bhikkhave ekacco
khattiyampi paricarati samaṇampi paricarati brāhmaṇampi paricarati
gahapatimpi paricarati uccāvacaṃ vā pana paricarati samaṇaṃ vā brāhmaṇaṃ vā
micchādiṭṭhikaṃ micchāpaṭipannaṃ paricarati atthesā bhikkhave pāricariyā
nesā natthīti vadāmi sā ca kho esā bhikkhave pāricariyā hīnā gammā
pothujjanikā anariyā anatthasañhitā na nibbidāya .pe. na nibbānāya
saṃvattati yo ca kho bhikkhave tathāgataṃ vā tathāgatasāvakaṃ vā paricarati
niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno etadānuttariyaṃ
bhikkhave pāricariyānaṃ sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya
Dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa
sacchikiriyāya yadidaṃ tathāgataṃ vā tathāgatasāvakaṃ vā paricarati niviṭṭhasaddho
niviṭṭhapemo ekantagato abhippasanno idaṃ vuccati bhikkhave
pāricariyānuttariyaṃ . iti dassanānuttariyaṃ savanānuttariyaṃ
lābhānuttariyaṃ sikkhānuttariyaṃ pāricariyānuttariyaṃ.
{301.5} Anussatānuttariyañca kathaṃ hoti idha bhikkhave ekacco
puttalābhampi anussarati dāralābhampi anussarati dhanalābhampi anussarati
uccāvacaṃ vā pana lābhaṃ anussarati samaṇaṃ vā brāhmaṇaṃ vā micchādiṭṭhikaṃ
micchāpaṭipannaṃ anussarati atthesā bhikkhave anussati nesā natthīti
vadāmi sā ca kho esā bhikkhave anussati hīnā gammā pothujjanikā
anariyā anatthasañhitā na nibbidāya na virāgāya na nirodhāya na
upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati yo ca
kho bhikkhave tathāgataṃ vā tathāgatasāvakaṃ vā anussarati niviṭṭhasaddho
niviṭṭhapemo ekantagato abhippasanno etadānuttariyaṃ bhikkhave
anussatīnaṃ sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya
dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa
sacchikiriyāya yadidaṃ tathāgataṃ vā tathāgatasāvakaṃ vā anussarati
niviṭṭhasaddho nivaṭṭhapemo ekantagato abhippasanno idaṃ vuccati
bhikkhave anussatānuttariyaṃ. Imāni kho bhikkhave cha anuttariyānīti.
Dassanānuttariyaṃ 1- laddhā savanañca anuttaraṃ
lābhānuttariyaṃ laddhā sikkhānuttariye ratā
upaṭṭhitā pāricariye 2- bhāvayanti anussatiṃ
vivekapaṭisaññuttaṃ khemaṃ amatagāminiṃ
appamāde pamuditā nipakā sīlasaṃvutā
teve kālena paccanti 3- yattha dukkhaṃ nirujjhatīti.
Anuttariyavaggo tatiyo.
Tassuddānaṃ
sāmako aparihāniyo bhayaṃ himavaṃ 4- sujjhati
kaccāno dve ca samayā udāyi 5- anuttariyenāti.
-------------
The Pali Tipitaka in Roman Character Volume 22 page 363-368.
http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=301&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=301&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=301&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=22&item=301&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=22&i=301
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2558
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2558
Contents of The Tipitaka Volume 22
http://84000.org/tipitaka/read/?index_22
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com