[333] 62 Evamme sutaṃ ekaṃ samayaṃ bhagavā kosalesu cārikañcaramāno
mahatā bhikkhusaṅghena saddhiṃ yena daṇḍakappakannāma kosalānaṃ nigamo tadavasari
Atha kho bhagavā maggā okkamma aññatarasmiṃ 1- rukkhamūle paññatte
āsane nisīdi te [2]- bhikkhū daṇḍakappakaṃ pavisiṃsu āvasathaṃ pariyesituṃ
atha kho āyasmā ānando sambahulehi bhikkhūhi saddhiṃ yena aciravatī
nadī tenupasaṅkami gattāni parisiñcituṃ aciravatiyā nadiyā gattāni
parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbasadisāni
kurumāno 3- atha kho aññataro bhikkhu yenāyasmā ānando tenupasaṅkami
upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca kinnu kho
āvuso ānanda sabbaṃ cetaso samannāharitvā nu kho devadatto
bhagavatā byākato āpāyiko devadatto nerayiko kappaṭṭho
atekicchoti udāhu kenaci deva pariyāyenāti. Evaṃ kho panetaṃ āvuso
bhagavatā byākatanti.
{333.1} Atha kho āyasmā ānando yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ
nisinno kho āyasmā ānando bhagavantaṃ etadavoca idhāhaṃ bhante
sambahulehi bhikkhūhi saddhiṃ [4]- aciravatī nadī tenupasaṅkamiṃ gattāni
parisiñcituṃ aciravatiyā nadiyā gattāni parisiñcitvā paccuttaritvā
ekacīvaro aṭṭhāsiṃ gattāni pubbasadisāni kurumāno atha kho
bhante aññataro bhikkhu yenāhaṃ tenupasaṅkami upasaṅkamitvā maṃ
etadavoca kinnu kho āvuso ānanda sabbaṃ cetaso samannāharitvā
@Footnote: 1 Po. araññasmiṃ . 2 Ma. Yu. casaddo atthi . 3 Po. Ma. Yu.
@pubbāpayamāno. 4 Ma. Yu. yenāti pāṭho atthi.
Nu kho devadatto bhagavatā byākato āpāyiko devadatto nerayiko
kappaṭṭho atekicchoti udāhu kenaci deva pariyāyenāti.
{333.2} Evaṃ vutte ahaṃ bhante taṃ bhikkhuṃ etadavocaṃ evaṃ kho
panetaṃ āvuso bhagavatā byākatanti . so ca kho ānanda bhikkhu
navo bhavissati acirapabbajito thero vā pana bālo abyatto kathaṃ
hi nāma yaṃ mayā ekaṃsena byākataṃ tattha dvejjhaṃ āpajjissati
nāhaṃ ānanda aññaṃ ekapuggalaṃpi samanupassāmi yo evaṃ mayā
sabbaṃ cetaso samannāharitvā byākato yathayidaṃ devadatto yāvakīvañcāhaṃ
ānanda devadattassa vālaggakoṭinittuddanamattampi 1- sukkaṃ
dhammaṃ addasaṃ neva tāvāhaṃ devadattaṃ byākāsiṃ āpāyiko devadatto
nerayiko kappaṭṭho atekicchoti yato ca kho ahaṃ ānanda devadattassa
vālaggakoṭinittuddanamattampi sukkaṃ dhammaṃ na addasaṃ athāhaṃ taṃ
devadattaṃ byākāsiṃ āpāyiko devadatto nerayiko kappaṭṭho
atekicchoti
{333.3} seyyathāpi ānanda gūthakūpo sādhiko poriso pūro
gūthassa samatittiko tatra puriso sasīsako nimuggo assa tassa
koci deva puriso upagaccheyya 2- atthakāmo hitakāmo yogakkhemakāmo
tamhā gūthakūpā uddharitukāmo so taṃ gūthakūpaṃ samantānuparigacchanto
na passeyya tassa purisassa vālaggakoṭinittuddanamattampi gūthena
amakkhitaṃ yattha taṃ gahetvā uddhareyya evameva kho ahaṃ ānanda yato
devadattassa vālaggakoṭinittuddanamattampi sukkaṃ dhammaṃ na addasaṃ athāhaṃ
@Footnote: 1 Po. bālagga .... ma ... nitudana ... . 2 Ma. Yu. uppajjeyya.
Devadattaṃ byākāsiṃ āpāyiko devadatto nerayiko kappaṭṭho
atekicchoti sace tumhe ānanda suṇeyyātha tathāgatassa
purisindriyañāṇāni vibhajantassāti.
{333.4} Etassa bhagavā kālo etassa sugata kālo yaṃ bhagavā
purisindriyañāṇāni vibhajeyya bhagavato sutvā bhikkhū dhāressantīti .
Tenahānanda suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evaṃ bhanteti
kho āyasmā ānando bhagavato paccassosi . bhagavā etadavoca
idhāhaṃ ānanda ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi
imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammāti
tamenaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi imassa
kho puggalassa kusalā dhammā antarahitā akusalā dhammā sammukhībhūtā
atthi ca khvassa 1- kusalamūlaṃ asamucchinnaṃ tamhā tassa kusalākusalaṃ
pātubhavissati evamayaṃ puggalo āyatiṃ aparihānadhammo bhavissatīti
seyyathāpi ānanda bījāni akhaṇḍāni apūtīni avātātapahatāni
sārādāni sukhasayitāni sukhette suparikammakatāya bhūmiyā nikkhittāni
jāneyyāsi tvaṃ ānanda imāni bījāni vuḍḍhiṃ virūḷhiṃ vepullaṃ
āpajjissantīti. Evaṃ bhante.
{333.5} Evameva kho ahaṃ ānanda idhekaccaṃ puggalaṃ evaṃ cetasā
ceto paricca pajānāmi imassa kho puggalassa vijjamānā kusalāpi
dhammā akusalāpi dhammāti tamenaṃ aparena samayena evaṃ cetasā ceto
paricca pajānāmi imassa kho puggalassa kusalā dhammā antarahitā akusalā
@Footnote: 1 Yu. khvāssa.
Dhammā sammukhībhūtā atthi ca khvassa kusalamūlaṃ asamucchinnaṃ tamhā
tassa kusalākusalaṃ pātubhavissati evamayaṃ puggalo āyatiṃ
aparihānadhammo bhavissatīti evampi kho ānanda tathāgatassa
purisapuggalo cetasā ceto paricca vidito hoti evampi kho
ānanda tathāgatassa purisindriyañāṇaṃ cetasā ceto paricca
viditaṃ hoti evampi kho ānanda tathāgatassa āyatiṃ
dhammasamuppādo cetasā ceto paricca vidito hoti
{333.6} idha panāhaṃ ānanda ekaccaṃ puggalaṃ evaṃ cetasā
ceto paricca pajānāmi imassa kho puggalassa vijjamānā kusalāpi
dhammā akusalāpi dhammāti tamenaṃ aparena samayena cetasā ceto
paricca pajānāmi imassa kho puggalassa akusalā dhammā
antarahitā kusalā dhammā sammukhībhūtā atthi ca khvassa
akusalamūlaṃ asamucchinnaṃ tamhā tassa kusalākusalaṃ pātubhavissati
evamayaṃ puggalo āyatiṃ parihānadhammo bhavissatīti seyyathāpi
ānanda bījāni akhaṇḍāni apūtīni avātātapahatāni sārādāni
sukhasayitāni puthusilāya nikkhittāni jāneyyāsi tvaṃ ānanda
nayimāni bījāni vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissantīti .
Evaṃ bhante.
{333.7} Evameva kho ahaṃ ānanda idhekaccaṃ puggalaṃ
evaṃ cetasā ceto paricca pajānāmi imassa kho puggalassa
vijjamānā kusalāpi dhammā akusalāpi dhammāti tamenaṃ aparena
samayena evaṃ cetasā ceto paricca pajānāmi imassa kho
puggalassa akusalā dhammā antarahitā kusalā dhammā sammukhībhūtā
Atthi ca khvassa akusalamūlaṃ asamucchinnaṃ tamhā tassa kusalākusalaṃ
pātubhavissati evamayaṃ puggalo āyatiṃ parihānadhammo bhavissatīti
evampi kho ānanda tathāgatassa purisapuggalo cetasā ceto paricca
vidito hoti evampi kho ānanda tathāgatassa purisindriyañāṇaṃ
cetasā ceto paricca viditaṃ hoti evampi kho ānanda tathāgatassa
āyatiṃ dhammasamuppādo cetasā ceto paricca vidito hoti
{333.8} idha panāhaṃ ānanda ekaccaṃ puggalaṃ 1- cetasā ceto
paricca pajānāmi imassa kho puggalassa vijjamānā kusalāpi dhammā
akusalāpi dhammāti tamenaṃ aparena samayena evaṃ cetasā ceto paricca
pajānāmi natthi imassa puggalassa vālaggakoṭinittuddanamattopi
sukko dhammo samannāgatāyaṃ puggalo ekantakāḷakehi akusalehi
dhammehi kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ
upapajjissatīti seyyathāpi ānanda bījāni khaṇḍāni pūtīni
vātātapahatāni sukhette suparikammakatāya bhūmiyā nikkhittāni
jāneyyāsi tvaṃ ānanda nayimāni bījāni vuḍḍhiṃ virūḷhiṃ vepullaṃ
āpajjissantīti. Evaṃ bhante.
{333.9} Evameva kho ahaṃ ānanda idhekaccaṃ puggalaṃ evaṃ
cetasā ceto paricca pajānāmi imassa kho puggalassa vijjamānā
kusalāpi dhammā akusalāpi dhammāti tamenaṃ aparena samayena evaṃ
cetasā ceto paricca pajānāmi natthi imassa puggalassa
vālaggakoṭinittuddanamattopi sukko dhammo samannāgatāyaṃ
puggalo ekantakāḷakehi akusalehi dhammehi kāyassa bhedā
@Footnote: 1 Ma. ekaccaṃ puggalaṃ evaṃ .... Yu. ekaccaṃ evaṃ cetasā.
Parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissatīti evampi
kho ānanda tathāgatassa purisapuggalo cetasā ceto paricca vidito
hoti evampi kho ānanda tathāgatassa purisindriyañāṇaṃ cetasā
ceto paricca viditaṃ hoti evampi kho ānanda tathāgatassa āyatiṃ
dhammasamuppādo cetasā ceto paricca vidito hotīti.
{333.10} Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca
sakkā nu kho bhante imesaṃ tiṇṇaṃ puggalānaṃ aparepi tayo puggalā
sappaṭibhāgā paññāpetunti sakkānandāti bhagavā etadavoca idhāhaṃ
ānanda ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi imassa
kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammāti tamenaṃ
aparena samayena evaṃ cetasā ceto paricca pajānāmi imassa kho
puggalassa kusalā dhammā antarahitā akusalā dhammā sammukhībhūtā
atthi ca khvassa kusalamūlaṃ asamucchinnaṃ tampi sabbena sabbaṃ samugghātaṃ
gacchati evamayaṃ puggalo āyatiṃ parihānadhammo bhavissatīti seyyathāpi
ānanda aṅgārāni ādittāni sampajjalitāni sañjotibhūtāni 1-
puthusilāya nikkhittāni jāneyyāsi tvaṃ ānanda nayimāni aṅgārāni
vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissantīti . evaṃ bhante. Seyyathāpi vā
panānanda sāyaṇhasamaye 2- suriye ogacchante jāneyyāsi tvaṃ ānanda
āloko antaradhāyissati andhakāro pātubhavissatīti . evaṃ bhante .
@Footnote: 1 Ma. Yu. sajotibhūtāni . 2 Ma. Yu. ...samayaṃ.
Seyyathāpi vā panānanda abhidosaaḍḍharattaṃ 1- bhattakālasamaye jāneyyāsi
tvaṃ ānanda āloko antarahito andhakāro pātubhūtoti . evaṃ
bhante . evameva kho ahaṃ ānanda idhekaccaṃ puggalaṃ evaṃ cetasā
ceto paricca pajānāmi imassa kho puggalassa vijjamānā kusalāpi
dhammā akusalāpi dhammāti tamenaṃ aparena samayena evaṃ cetasā
ceto paricca pajānāmi imassa kho puggalassa kusalā dhammā
antarahitā akusalā dhammā sammukhībhūtā atthi ca khvassa kusalamūlaṃ
asamucchinnaṃ tampi sabbena sabbaṃ samagghātaṃ gacchati evamayaṃ
puggalo āyatiṃ parihānadhammo bhavissatīti evampi kho ānanda
tathāgatassa purisapuggalo cetasā ceto paricca vidito hoti evampi
kho ānanda tathāgatassa purisindriyañāṇaṃ cetasā ceto paricca viditaṃ
hoti evampi kho ānanda tathāgatassa āyatiṃ dhammasamuppādo
cetasā ceto paricca vidito hoti
{333.11} idha panāhaṃ ānanda ekaccaṃ puggalaṃ evaṃ cetasā
ceto paricca pajānāmi imassa kho puggalassa vijjamānā kusalāpi
dhammā akusalāpi dhammāti tamenaṃ aparena samayena evaṃ cetasā ceto
paricca pajānāmi imassa kho puggalassa akusalā dhammā antarahitā
kusalā dhammā sammukhībhūtā atthi ca khvassa akusalamūlaṃ asamucchinnaṃ
tampi sabbena sabbaṃ samugghātaṃ gacchati evamayaṃ puggalo āyatiṃ
aparihānadhammo bhavissatīti seyyathāpi ānanda aṅgārāni
ādittāni sampajjalitāni sañjotibhūtāni sukkhe tiṇapuñje
@Footnote: 1 Yu. abhidose ....
Vā kaṭṭhapuñje vā nikkhittāni jāneyyāsi tvaṃ ānanda imāni
aṅgārāni vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissantīti . evaṃ bhante .
Seyyathāpi vā panānanda rattiyā paccūsasamaye 1- suriye uggacchante
jāneyyāsi tvaṃ ānanda andhakāro antaradhāyissati āloko
pātubhavissatīti . evaṃ bhante . seyyathāpi vā panānanda
abhidosamajjhantike 2- bhattakālasamaye jāneyyāsi tvaṃ ānanda andhakāro
antarahito āloko pātubhūtoti . evaṃ bhante . evameva kho
ahaṃ ānanda idhekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi
imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammāti
{333.12} tamenaṃ aparena samayena evaṃ cetasā ceto paricca
pajānāmi imassa kho puggalassa akusalā dhammā antarahitā kusalā
dhammā sammukhībhūtā atthi ca khvassa akusalamūlaṃ asamucchinnaṃ tampi sabbena
sabbaṃ samugghātaṃ gacchati evamayaṃ puggalo āyatiṃ aparihānadhammo bhavissatīti
evampi kho ānanda tathāgatassa purisapuggalo cetasā ceto paricca
vidito hoti evampi kho ānanda tathāgatassa purisindriyañāṇaṃ
cetasā ceto paricca viditaṃ hoti evampi kho ānanda tathāgatassa
āyatiṃ dhammasamuppādo cetasā ceto paricca vidito hoti
{333.13} idha panāhaṃ ānanda ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca
pajānāmi imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi
dhammāti tamenaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi natthi
@Footnote: 1 Ma. Yu. paccūsasamayaṃ . 2 Yu. abhidose maj ....
Imassa puggalassa vālaggakoṭinittuddanamattopi akusalo dhammo
samannāgatāyaṃ 1- puggalo ekantasukkehi anavajjehi dhammehi diṭṭheva dhamme
parinibbāyissatīti seyyathāpi ānanda aṅgārāni sītāni nibbutāni
sukkhe tiṇapuñje vā kaṭṭhapuñje vā nikkhittāni jāneyyāsi tvaṃ
ānanda nayimāni aṅgārāni vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissantīti .
Evaṃ bhante . evameva kho ahaṃ ānanda idhekaccaṃ puggalaṃ evaṃ
cetasā ceto paricca pajānāmi imassa kho puggalassa vijjamānā
kusalāpi dhammā akusalāpi dhammāti
{333.14} tamenaṃ aparena samayena evaṃ cetasā ceto paricca
pajānāmi natthi imassa puggalassa vālaggakoṭinittuddanamattopi
akusalo dhammo samannāgatāyaṃ 1- puggalo ekantasukkehi anavajjehi
dhammehi diṭṭheva dhamme parinibbāyissatīti evampi kho ānanda
tathāgatassa purisapuggalo cetasā ceto paricca vidito hoti evampi
kho ānanda tathāgatassa purisindriyañāṇaṃ cetasā ceto paricca
viditaṃ hoti evampi kho ānanda tathāgatassa āyatiṃ dhammasamuppādo
cetasā ceto paricca vidito hoti
{333.15} tatrānanda ye te purimā tayo puggalā tesaṃ tiṇṇaṃ
puggalānaṃ eko aparihānadhammo eko parihānadhammo eko āpāyiko
nerayiko tatrānanda yeme pacchimā tayo puggalā imesaṃ tiṇṇaṃ
puggalānaṃ eko aparihānadhammo eko parihānadhammo eko
parinibbānadhammoti.
The Pali Tipitaka in Roman Character Volume 22 page 449-458.
http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=333&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=333&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=333&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=22&item=333&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=22&i=333
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3325
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3325
Contents of The Tipitaka Volume 22
http://84000.org/tipitaka/read/?index_22
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com