ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [376]   105  Tayome  bhikkhave  bhavā  pahātabbā  tīsu  sikkhāsu
sikkhitabbaṃ   katame  tayo  bhavā  pahātabbā  kāmabhavo  rūpabhavo  arūpabhavo
ime   tayo   bhavā   pahātabbā   katamāsu   tīsu   sikkhāsu   sikkhitabbaṃ
adhisīlasikkhāya     adhicittasikkhāya     adhipaññāsikkhāya     imāsu    tīsu
sikkhāsu   sikkhitabbaṃ   yato   kho   bhikkhave  bhikkhuno  ime  tayo  bhavā
pahīnā   honti   imāsu   ca   tīsu   sikkhāsu   sikkhitasikkho  hoti  ayaṃ
vuccati   bhikkhave   bhikkhu   acchejji   taṇhaṃ   vivattayi  saññojanaṃ  sammā
mānābhisamayā antamakāsi dukkhassāti.
     [377]  106  Tisso  imā  bhikkhave  taṇhā  pahātabbā  tayo ca
mānā    katamā   tisso   taṇhā   pahātabbā   kāmataṇhā   bhavataṇhā
vibhavataṇhā   imā   tisso   taṇhā   pahātabbā   katame  tayo  mānā
māno  omāno  atimāno  ime  tayo  mānā  [1]- yato kho bhikkhave
bhikkhuno   imā   tisso  taṇhā  pahīnā  honti  ime  ca  tayo  mānā
ayaṃ   vuccati   bhikkhave   bhikkhu   acchejji   taṇhaṃ   vivattayi   saññojanaṃ
sammā mānābhisamayā antamakāsi dukkhassāti.
                   Ānisaṃsavaggo pañcamo.
@Footnote: 1 Ma. Yu. pahātabbā.
                        Tassuddānaṃ
          pātubhāvo ānisaṃso          aniccaṃ dukkhamanattato 1-
          nibbānaṃ tayo anodisaṃ      vuttā bhavā taṇhāya 2- te dasāti.
                   Dutiyapaṇṇāsako niṭṭhito.
                       ---------
@Footnote: 1 Ma. aniccadukkhaanattato .  2 Yu. bhavataṇhāya ....



             The Pali Tipitaka in Roman Character Volume 22 page 494-495. http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=376&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=376&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=376&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=376&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=376              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :