ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [44] Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.
Athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya  yena  uggassa
gahapatino   vesālikassa   nivesanaṃ   tenupasaṅkami  upasaṅkamitvā  paññatte
āsane   nisīdi   .   athakho   uggo  gahapati  vesāliko  yena  bhagavā
tenupasaṅkami        upasaṅkamitvā        bhagavantaṃ        abhivādetvā
ekamantaṃ     nisīdi    ekamantaṃ    nisinno    kho    uggo    gahapati
Vesāliko bhagavantaṃ etadavoca
     {44.1}  sammukhā  metaṃ  bhante  bhagavato  sutaṃ  sammukhā  paṭiggahitaṃ
manāpadāyī   labhate   manāpanti  manāpaṃ  me  bhante  sālapupphakaṃ  khādanīyaṃ
taṃ   me   bhagavā  paṭiggaṇhātu  anukampaṃ  upādāyāti  paṭiggahesi  bhagavā
anukampaṃ upādāya
     {44.2}  sammukhā  metaṃ  bhante  bhagavato  sutaṃ  sammukhā  paṭiggahitaṃ
manāpadāyī  labhate  manāpanti  manāpaṃ  me  bhante  sampannavarasūkaramaṃsaṃ  1-
taṃ   me   bhagavā  paṭiggaṇhātu  anukampaṃ  upādāyāti  paṭiggahesi  bhagavā
anukampaṃ upādāya
     {44.3}  sammukhā  metaṃ  bhante  bhagavato  sutaṃ  sammukhā  paṭiggahitaṃ
manāpadāyī    labhate   manāpanti   manāpaṃ   me   bhante   nibbattatelakaṃ
nāliyasākaṃ   2-   taṃ   me   bhagavā  paṭiggaṇhātu  anukampaṃ  upādāyāti
paṭiggahesi bhagavā anukampaṃ upādāya
     {44.4}  sammukhā  metaṃ  bhante  bhagavato  sutaṃ  sammukhā  paṭiggahitaṃ
manāpadāyī   labhate   manāpanti   manāpo   me  bhante  sālīnaṃ  odano
vigatakāḷako    3-    anekasūpo    anekabyañjano   taṃ   me   bhagavā
paṭiggaṇhātu    anukampaṃ    upādāyāti    paṭiggahesi   bhagavā   anukampaṃ
upādāya
     {44.5}  sammukhā  metaṃ  bhante  bhagavato  sutaṃ  sammukhā  paṭiggahitaṃ
manāpadāyī   labhate  manāpanti  manāpāni  me  bhante  kāsikāni  vatthāni
tāni  me  bhagavā  paṭiggaṇhātu  anukampaṃ  upādāyāti  paṭiggahesi  bhagavā
anukampaṃ upādāya
     {44.6} sammukhā metaṃ bhante bhagavato sutaṃ sammukhā paṭiggahitaṃ manāpadāyī labhate
@Footnote: 1 Ma. Yu. sampannakolakaṃ sūkaramaṃsaṃ .  2 Yu. nibbaddhatelakaṃ nāliyāsākaṃ.
@3 Ma. vicitakāḷako.
Manāpanti  manāpo  me  bhante  pallaṅko  goṇakatthato 1- paṭikatthato 2-
paṭilikatthato   kadalimigapavarapaccattharaṇo   sauttaracchado  ubhatolohitakūpadhāno
apica    bhante    mayametaṃ   3-   jānāma   netaṃ   bhagavato   kappatīti
idaṃ   me   bhante   candanaphalakaṃ   agghati  adhikasatasahassaṃ  taṃ  me  bhagavā
paṭiggaṇhātu    anukampaṃ    upādāyāti    paṭiggahesi   bhagavā   anukampaṃ
upādāya    athakho    bhagavā    uggaṃ    gahapatiṃ    vesālikaṃ    iminā
anumodanīyena anumodi.
               Manāpadāyī labhate manāpaṃ
               yo ujubhūtesu dadāti chandasā
               acchādanaṃ sayanamathannapānaṃ 4-
               nānappakārāni ca paccayāni
               cattañca muttañca anuggahītaṃ
               khettūpame arahante viditvā
               so duccajaṃ sappuriso cajitvā
               manāpadāyī labhate manāpanti.
Athakho    bhagavā    uggaṃ    gahapatiṃ   vesālikaṃ   iminā   anumodanīyena
anumoditvā   uṭṭhāyāsanā   pakkāmi  athakho  uggo  gahapati  vesāliko
aparena   samayena   kālamakāsi  kālakato  ca  uggo  gahapati  vesāliko
aññataraṃ   manomayaṃ   kāyaṃ   upapajji   tena   kho  pana  samayena  bhagavā
sāvatthiyaṃ   viharati   jetavane   anāthapiṇḍikassa  ārāme  athakho  uggo
@Footnote: 1 Po. koṇasandato .  2 Ma. ayaṃ pāṭho natthi .  3 Ma. Yu. mayampetaṃ.
@4 Ma. sayamannapānaṃ.
Devaputto   abhikkantāya   rattiyā   abhikkantavaṇṇo  kevalakappaṃ  jetavanaṃ
obhāsetvā    yena    bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ
abhivādetvā   ekamantaṃ   aṭṭhāsi  ekamantaṃ  ṭhitaṃ  kho  uggaṃ  devaputtaṃ
bhagavā   etadavoca   kacci   te   ugga   yathādhippāyoti   taggha   me
bhagavā    yathādhippāyoti   athakho   bhagavā   uggaṃ   devaputtaṃ   gāthāhi
ajjhabhāsi.
               Manāpadāyī labhate manāpaṃ
               aggassa dātā labhate punaggaṃ
               varassa dātā varalābhī ca hoti
               seṭṭhandado seṭṭhamupeti ṭhānaṃ
         aggadāyī varadāyī 1-       seṭṭhadāyī ca yo naro
         dīghāyu yasavā hoti          yattha yatthūpapajjatīti.
     [45]     Pañcime     bhikkhave    puññābhisandā    kusalābhisandā
sukhassāhārā   sovaggikā  2-  sukhavipākā  saggasaṃvattanikā  3-  iṭṭhāya
kantāya  manāpāya  hitāya  sukhāya  saṃvattanti  katame  pañca  yassa bhikkhave
bhikkhu   cīvaraṃ   paribhuñjamāno   appamāṇaṃ  cetosamādhiṃ  upasampajja  viharati
appamāṇo   tassa  puññābhisando  kusalābhisando  sukhassāhāro  sovaggiko
sukhavipāko    saggasaṃvattaniko    iṭṭhāya    kantāya   manāpāya   hitāya
sukhāya    saṃvattati    yassa   bhikkhave   bhikkhu   piṇḍapātaṃ   paribhuñjamāno
...  yassa  bhikkhave  bhikkhu  vihāraṃ  paribhuñjamāno ... Yassa bhikkhave bhikkhu
@Footnote: 1 Po. so aggadāyī .... Ma. yo aggadāyī ... .  2 Po. sovatthikā. sabbattha
@vāresu eseva nayo .  3 Po. sukhasaṃvattanikā.
Mañcapīṭhaṃ   paribhuñjamāno   ...   yassa   bhikkhave   bhikkhu   gilānapaccaya-
bhesajjaparikkhāraṃ    paribhuñjamāno   appamāṇaṃ   cetosamādhiṃ   upasampajja
viharati   appamāṇo   tassa   puññābhisando   kusalābhisando  sukhassāhāro
sovaggiko   sukhavipāko   saggasaṃvattaniko   iṭṭhāya   kantāya   manāpāya
hitāya sukhāya saṃvattati
     {45.1}   ime  kho  bhikkhave  pañca  puññābhisandā  kusalābhisandā
sukhassāhārā     sovaggikā    sukhavipākā    saggasaṃvattanikā    iṭṭhāya
kantāya   manāpāya   hitāya  sukhāya  saṃvattanti  imehi  ca  pana  bhikkhave
pañcahi        puññābhisandehi       kusalābhisandehi       samannāgatassa
ariyasāvakassa   na   sukaraṃ   puññassa   pamāṇaṃ   gahetuṃ   1-   ettako
puññābhisando       kusalābhisando       sukhassāhāro       sovaggiko
sukhavipāko    saggasaṃvattaniko    iṭṭhāya    kantāya   manāpāya   hitāya
sukhāya  saṃvattatīti  athakho  asaṅkheyyo  appameyyo  mahāpuññakkhandhotveva
saṅkhaṃ gacchati
     {45.2}  seyyathāpi  bhikkhave  mahāsamudde  na sukaraṃ udakassa pamāṇaṃ
gahetuṃ  ettakāni  udakāḷhakānīti  vā  2-  ettakāni udakāḷhakasatānīti
vā  ettakāni  udakāḷhakasahassānīti vā ettakāni udakāḷhakasatasahassānīti
vā  athakho  asaṅkheyyo  appameyyo  mahāudakakkhandhotveva  saṅkhaṃ gacchati
evameva   kho   bhikkhave  imehi  pañcahi  puññābhisandehi  kusalābhisandehi
samannāgatassa  ariyasāvakassa  na  sukaraṃ  puññassa  pamāṇaṃ  gahetuṃ  ettako
puññābhisando    kusalābhisando    sukhassāhāro   sovaggiko   sukhavipāko
@Footnote: 1 Po. gaṇetuṃ .  2 Yu. udakāḷhāni. Ma. vāsaddo na dissati.
Iṭṭhāya  kantāya  manāpāya  hitāya  sukhāya saṃvattatīti athakho saggasaṃvattaniko
asaṅkheyyo appameyyo mahāpuññakkhandhotveva saṅkhaṃ gacchatīti.
               Mahodadhiṃ aparimitaṃ mahāsaraṃ
               bahubheravaṃ ratanagaṇānamālayaṃ
               najjo yathā macchagaṇasaṅghasevitā 1-
               puthū savantī 2- upayanti sāgaraṃ
               evaṃ naraṃ annadapānavatthadaṃ 3-
               seyyānisajjattharaṇassa dāyakaṃ
               puññassa dhārā upayanti paṇḍitaṃ
               najjo yathā vārivahāva sāgaranti.



             The Pali Tipitaka in Roman Character Volume 22 page 53-58. http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=44&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=44&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=44&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=44&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=44              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=562              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=562              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :