[47] Pañcimāni bhikkhave dhanāni katamāni pañca saddhādhanaṃ
sīladhanaṃ sutadhanaṃ cāgadhanaṃ paññādhanaṃ katamañca bhikkhave saddhādhanaṃ
idha bhikkhave ariyasāvako saddho hoti saddahati tathāgatassa bodhiṃ
itipi so bhagavā .pe. satthā devamanussānaṃ buddho bhagavāti idaṃ
vuccati bhikkhave saddhādhanaṃ . katamañca bhikkhave sīladhanaṃ idha bhikkhave
ariyasāvako pāṇātipātā paṭivirato hoti .pe. Surāmerayamajjapamādaṭṭhānā
@Footnote: 1 Po. Ma. naragaṇasaṅghasevitā . 2 Po. Yu. savanti . 3 Po. annapānavatthaṃ.
Pamādaṭṭhānā paṭivirato hoti idaṃ vuccati bhikkhave sīladhanaṃ .
Katamañca bhikkhave sutadhanaṃ idha bhikkhave ariyasāvako bahussuto
hoti .pe. diṭṭhiyā suppaṭividdhā 1- idaṃ vuccati bhikkhave sutadhanaṃ.
Katamañca bhikkhave cāgadhanaṃ idha bhikkhave ariyasāvako vigatamalamaccherena
cetasā agāraṃ ajjhāvasati muttacāgo payattapāṇi 2- vossaggarato
yācayogo dānasaṃvibhāgarato idaṃ vuccati bhikkhave cāgadhanaṃ .
Katamañca bhikkhave paññādhanaṃ idha bhikkhave ariyasāvako paññavā
hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya
sammādukkhakkhayagāminiyā idaṃ vuccati bhikkhave paññādhanaṃ . imāni
kho bhikkhave pañca dhanānīti.
Yassa saddhā tathāgate acalā supatiṭṭhitā
sīlañca yassa kalyāṇaṃ ariyakantaṃ pasaṃsitaṃ
saṅghe pasādo yassatthi uju bhūtañca dassanaṃ
adaḷiddoti taṃ āhu amoghaṃ tassa jīvitaṃ
tasmā saddhañca sīlañca pasādaṃ dhammadassanaṃ
anuyuñjetha medhāvī saraṃ buddhānasāsananti.
The Pali Tipitaka in Roman Character Volume 22 page 58-59.
http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=47&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=47&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=47&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=22&item=47&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=22&i=47
Contents of The Tipitaka Volume 22
http://84000.org/tipitaka/read/?index_22
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com