ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [113]  23  Ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati aggāḷave cetiye.
Tatra   kho   bhagavā   bhikkhū   āmantesi   sattahi   bhikkhave  acchariyehi
abbhutadhammehi   samannāgataṃ   hatthaṃ   āḷavakaṃ   dhāretha   katamehi  sattahi
saddho   bhikkhave  hatthako  āḷavako  sīlavā  bhikkhave  hatthako  āḷavako
hirimā  bhikkhave  hatthako  āḷavako  ottappī  bhikkhave  hatthako āḷavako
bahussuto  bhikkhave  hatthako  āḷavako  cāgavā  bhikkhave hatthako āḷavako
paññavā   bhikkhave   hatthako   āḷavako   imehi   kho  bhikkhave  sattahi
acchariyehi   abbhutadhammehi   samannāgataṃ   hatthakaṃ  āḷavakaṃ  dhārethāti .
Idamavoca bhagavā idaṃ vatvāna sugato uṭṭhāyāsanā vihāraṃ pāvisi.
     {113.1}   Athakho   aññataro   bhikkhu   pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya   yena   hatthakassa   āḷavakassa   nivesanaṃ   tenupasaṅkami
upasaṅkamitvā   paññatte   āsane  nisīdi  .  athakho  hatthako  āḷavako
yena   so   bhikkhu   tenupasaṅkami  upasaṅkamitvā  taṃ  bhikkhuṃ  abhivādetvā
ekamantaṃ   nisīdi  .  ekamantaṃ  nisinnaṃ  kho  hatthakaṃ  āḷavakaṃ  so  bhikkhu
etadavoca
     {113.2}   sattahi   kho  tvaṃ  āvuso  acchariyehi  abbhutadhammehi
samannāgato   bhagavatā   byākato   katamehi   sattahi   saddho   bhikkhave
hatthako    āḷavako   sīlavā   hirimā   ottappī   bahussuto   cāgavā
paññavā   bhikkhave   hatthako   āḷavakoti   imehi   kho   tvaṃ  āvuso
sattahi   acchariyehi   abbhutadhammehi  samannāgato  bhagavatā  byākatoti .
Kaccittha   bhante   na  koci  gihī  ahosi  odātavasanoti  .  na  hettha
Āvuso   koci  gihī  ahosi  odātavasanoti  .  sādhu  bhante   yadettha
na koci gihī ahosi odātavasanoti.
     {113.3}   Athakho   so   bhikkhu  hatthakassa  āḷavakassa  nivesane
piṇḍapātaṃ  gahetvā  uṭṭhāyāsanā  pakkāmi  athakho  so  bhikkhu pacchābhattaṃ
piṇḍapātapaṭikkanto     yena     bhagavā    tenupasaṅkami    upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  ekamantaṃ  nisinno  kho  so
bhikkhu bhagavantaṃ etadavoca
     {113.4}     idhāhaṃ     bhante     pubbaṇhasamayaṃ    nivāsetvā
pattacīvaramādāya   yena   hatthakassa   āḷavakassa   nivesanaṃ   tenupasaṅkamiṃ
upasaṅkamitvā    paññatte   āsane   nisīdiṃ   athakho   bhante   hatthako
āḷavako    yenāhaṃ    tenupasaṅkami   upasaṅkamitvā   maṃ   abhivādetvā
ekamantaṃ   nisīdi   ekamantaṃ   nisinnaṃ  kho  ahaṃ  bhante  hatthakaṃ  āḷavakaṃ
etadavocaṃ    sattahi   kho   tvaṃ   āvuso   acchariyehi   abbhutadhammehi
samannāgato   bhagavatā   byākato   katamehi   sattahi   saddho   bhikkhave
hatthako    āḷavako   sīlavā   hirimā   ottappī   bahussuto   cāgavā
paññavā   bhikkhave   hatthako   āḷavakoti   imehi   kho   tvaṃ  āvuso
sattahi   acchariyehi   abbhutadhammehi   samannāgato   bhagavatā   byākatoti
evaṃ   vutte   bhante   hatthako   āḷavako   maṃ   etadavoca  kaccittha
bhante   na   koci  gihī  ahosi  odātavasanoti  .  na  hettha  āvuso
koci   gihī  ahosi  odātavasanoti  .  sādhu  bhante  yadettha  na  koci
gihī  ahosi  odātavasanoti  .  sādhu  sādhu  bhikkhu  appiccho  so [1]-
@Footnote: 1 Ma. bhikkhu.
Kulaputto  santeyeva  attani  kusale  dhamme  na  icchati parehi ñāyamāne
tenahi   tvaṃ   bhikkhu   iminā  1-  acchariyena  abbhutadhammena  samannāgataṃ
hatthakaṃ āḷavakaṃ dhārehi yadidaṃ .pe. Appicchatāyāti.
     [114]  24  Ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati aggāḷave cetiye.
Athakho   hatthako   āḷavako   pañcamattehi  upāsakasatehi  parivuto  yena
bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
nisīdi   .   ekamantaṃ   nisinnaṃ  kho  hatthakaṃ  āḷavakaṃ  bhagavā  etadavoca
mahatī   kho   tyāyaṃ   hatthaka  parisā  kathaṃ  pana  tvaṃ  hatthaka  imaṃ  mahatiṃ
parisaṃ   saṅgaṇhāsīti   .   yānīmāni  bhante  bhagavatā  desitāni  cattāri
saṅgahavatthūni   tehāhaṃ   2-   imaṃ  mahatiṃ  parisaṃ  saṅgaṇhāmi  ahaṃ  bhante
yaṃ   jānāmi   ayaṃ   dānena   saṅgahetabboti   taṃ  dānena  saṅgaṇhāmi
yaṃ  jānāmi  ayaṃ  peyyavācena  3-  saṅgahetabboti  taṃ peyyavācena 3-
saṅgaṇhāmi     yaṃ     jānāmi    ayaṃ    atthacariyāya    saṅgahetabboti
taṃ    atthacariyāya    saṅgaṇhāmi    yaṃ    jānāmi   ayaṃ   samānattatāya
saṅgahetabboti    taṃ    samānattatāya    saṅgaṇhāmi    saṃvijjante   kho
pana   me   bhante   kule   bhogā  daḷiddassa  kho  no  tathā  sotabbaṃ
maññantīti.
     {114.1}   Sādhu  sādhu  hatthaka  yoni  kho  tyāyaṃ  hatthaka  mahatiṃ
parisaṃ   saṅgahetuṃ  yepi  4-  hi  keci  hatthaka  atītamaddhānaṃ  mahatiṃ  parisaṃ
saṅgahesuṃ   sabbe   te   imeheva   catūhi   saṅgahavatthūhi   mahatiṃ  parisaṃ
saṅgahesuṃ    yepi   hi   keci   hatthaka   anāgatamaddhānaṃ   mahatiṃ   parisaṃ
@Footnote: 1 Ma. imināpi aṭṭhamena .  2 Sī. tenāhaṃ .  3 Ma. peyyavajjena .  4 Ma. ye.
Saṅgaṇhissanti   sabbe   te   imeheva  catūhi  saṅgahavatthūhi  mahatiṃ  parisaṃ
saṅgaṇhissanti    yepi    hi    keci   hatthaka   etarahi   mahatiṃ   parisaṃ
saṅgaṇhanti   sabbe   te   imeheva   catūhi   saṅgahavatthūhi  mahatiṃ  parisaṃ
saṅgaṇhantīti   .   athakho   hatthako  āḷavako  bhagavatā  dhammiyā  kathāya
sandassito     samādapito    samuttejito    sampahaṃsito    uṭṭhāyāsanā
bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
     {114.2}  Athakho  bhagavā  acirapakkante  hatthake  āḷavake  bhikkhū
āmantesi    aṭṭhahi   bhikkhave   acchariyehi   abbhutadhammehi   samannāgataṃ
hatthakaṃ  āḷavakaṃ  dhāretha  katamehi  aṭṭhahi saddho bhikkhave hatthako āḷavako
sīlavā   hirimā  ottappī  bahussuto  cāgavā  paññavā  bhikkhave  hatthako
āḷavako  appiccho  bhikkhave  hatthako  āḷavako imehi kho bhikkhave aṭṭhahi
acchariyehi abbhutadhammehi samannāgataṃ hatthakaṃ āḷavakaṃ dhārethāti.



             The Pali Tipitaka in Roman Character Volume 23 page 220-223. http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=113&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=113&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=113&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=113&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=113              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5523              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5523              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :