ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [114]  24  Ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati aggāḷave cetiye.
Athakho   hatthako   āḷavako   pañcamattehi  upāsakasatehi  parivuto  yena
bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
nisīdi   .   ekamantaṃ   nisinnaṃ  kho  hatthakaṃ  āḷavakaṃ  bhagavā  etadavoca
mahatī   kho   tyāyaṃ   hatthaka  parisā  kathaṃ  pana  tvaṃ  hatthaka  imaṃ  mahatiṃ
parisaṃ   saṅgaṇhāsīti   .   yānīmāni  bhante  bhagavatā  desitāni  cattāri
saṅgahavatthūni   tehāhaṃ   2-   imaṃ  mahatiṃ  parisaṃ  saṅgaṇhāmi  ahaṃ  bhante
yaṃ   jānāmi   ayaṃ   dānena   saṅgahetabboti   taṃ  dānena  saṅgaṇhāmi
yaṃ  jānāmi  ayaṃ  peyyavācena  3-  saṅgahetabboti  taṃ peyyavācena 3-
saṅgaṇhāmi     yaṃ     jānāmi    ayaṃ    atthacariyāya    saṅgahetabboti
taṃ    atthacariyāya    saṅgaṇhāmi    yaṃ    jānāmi   ayaṃ   samānattatāya
saṅgahetabboti    taṃ    samānattatāya    saṅgaṇhāmi    saṃvijjante   kho
pana   me   bhante   kule   bhogā  daḷiddassa  kho  no  tathā  sotabbaṃ
maññantīti.
     {114.1}   Sādhu  sādhu  hatthaka  yoni  kho  tyāyaṃ  hatthaka  mahatiṃ
parisaṃ   saṅgahetuṃ  yepi  4-  hi  keci  hatthaka  atītamaddhānaṃ  mahatiṃ  parisaṃ
saṅgahesuṃ   sabbe   te   imeheva   catūhi   saṅgahavatthūhi   mahatiṃ  parisaṃ
saṅgahesuṃ    yepi   hi   keci   hatthaka   anāgatamaddhānaṃ   mahatiṃ   parisaṃ
@Footnote: 1 Ma. imināpi aṭṭhamena .  2 Sī. tenāhaṃ .  3 Ma. peyyavajjena .  4 Ma. ye.
Saṅgaṇhissanti   sabbe   te   imeheva  catūhi  saṅgahavatthūhi  mahatiṃ  parisaṃ
saṅgaṇhissanti    yepi    hi    keci   hatthaka   etarahi   mahatiṃ   parisaṃ
saṅgaṇhanti   sabbe   te   imeheva   catūhi   saṅgahavatthūhi  mahatiṃ  parisaṃ
saṅgaṇhantīti   .   athakho   hatthako  āḷavako  bhagavatā  dhammiyā  kathāya
sandassito     samādapito    samuttejito    sampahaṃsito    uṭṭhāyāsanā
bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
     {114.2}  Athakho  bhagavā  acirapakkante  hatthake  āḷavake  bhikkhū
āmantesi    aṭṭhahi   bhikkhave   acchariyehi   abbhutadhammehi   samannāgataṃ
hatthakaṃ  āḷavakaṃ  dhāretha  katamehi  aṭṭhahi saddho bhikkhave hatthako āḷavako
sīlavā   hirimā  ottappī  bahussuto  cāgavā  paññavā  bhikkhave  hatthako
āḷavako  appiccho  bhikkhave  hatthako  āḷavako imehi kho bhikkhave aṭṭhahi
acchariyehi abbhutadhammehi samannāgataṃ hatthakaṃ āḷavakaṃ dhārethāti.
     [115]   25   Ekaṃ  samayaṃ  bhagavā  sakkesu  viharati  kapilavatthusmiṃ
nigrodhārāme  .  athakho  mahānāmo  sakko  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno   kho   mahānāmo   sakko  bhagavantaṃ  etadavoca  kittāvatā  nu
kho   bhante   upāsako   hotīti  .  yato  kho  mahānāma  buddhaṃ  saraṇaṃ
gato   hoti   dhammaṃ   saraṇaṃ   gato   hoti   saṅghaṃ   saraṇaṃ  gato  hoti
ettāvatā kho mahānāma upāsako hotīti.
     {115.1}  Kittāvatā pana bhante upāsako sīlavā hotīti. Yato kho
Mahānāma    upāsako   pāṇātipātā   paṭivirato   hoti   adinnādānā
paṭivirato  hoti  kāmesu  micchācārā  paṭivirato hoti musāvādā paṭivirato
hoti   surāmerayamajjapamādaṭṭhānā   paṭivirato   hoti   ettāvatā  kho
mahānāma upāsako sīlavā hotīti.
     {115.2}  Kittāvatā  pana  bhante  upāsako  attahitāya paṭipanno
hoti  no  parahitāyāti  .  yato  kho  mahānāma  upāsako  attanā  ca
saddhāsampanno  hoti  no  paraṃ  saddhāsampadāya  samādapeti attanā ca 1-
sīlasampanno   hoti   no   paraṃ   sīlasampadāya   samādapeti  attanā  ca
cāgasampanno   hoti   no   paraṃ  cāgasampadāya  samādapeti  attanā  ca
bhikkhūnaṃ  dassanakāmo  hoti  no  paraṃ  bhikkhūnaṃ  dassane  samādapeti attanā
ca   saddhammaṃ   sotukāmo   hoti   no  paraṃ  saddhammassavane  samādapeti
attanā  ca  sutānaṃ  dhammānaṃ  dhārakajātiko  hoti  no  paraṃ dhammadhāraṇāya
samādapeti   attanā   ca  sutānaṃ  dhammānaṃ  atthūpaparikkhī  2-  hoti  no
paraṃ   atthūpaparikkhāya   samādapeti  attanā  ca  atthamaññāya  dhammamaññāya
dhammānudhammapaṭipanno     hoti     no     paraṃ    dhammānudhammapaṭipattiyā
samādapeti    ettāvatā    kho    mahānāma    upāsako   attahitāya
paṭipanno hoti no parahitāyāti.
     {115.3}  Kittāvatā  pana  bhante upāsako attahitāya ca paṭipanno
hoti   parahitāya  cāti  .  yato  kho  mahānāma  upāsako  attanā  ca
saddhāsampanno   hoti   parañca   saddhāsampadāya  samādapeti  attanā  ca
@Footnote: 1 Ma. attanāva. evamuparipi .   2 Ma. atthūpaparikkhitā. evamuparipi.
Sīlasampanno    hoti   parañca   sīlasampadāya   samādapeti   attanā   ca
cāgasampanno   hoti   parañca   cāgasampadāya   samādapeti   attanā  ca
bhikkhūnaṃ    dassanakāmo    hoti   parañca   bhikkhūnaṃ   dassane   samādapeti
attanā  ca  saddhammaṃ  sotukāmo  hoti  parañca  saddhammassavane samādapeti
attanā   ca  sutānaṃ  dhammānaṃ  dhārakajātiko  hoti  parañca  dhammadhāraṇāya
samādapeti   attanā   ca   sutānaṃ   dhammānaṃ  atthūpaparikkhī  hoti  parañca
atthūpaparikkhāya    samādapeti   attanā   ca   atthamaññāya   dhammamaññāya
dhammānudhammapaṭipanno   hoti   parañca   dhammānudhammapaṭipattiyā   samādapeti
ettāvatā   kho   mahānāma  upāsako  attahitāya  ca  paṭipanno  hoti
parahitāya cāti.



             The Pali Tipitaka in Roman Character Volume 23 page 222-225. http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=114&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=114&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=114&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=114&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=114              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5528              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5528              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :