ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
                   Satipaṭṭhānavaggo dutiyo
     [267]  63  Pañcimāni  bhikkhave  sikkhādubbalyāni . Katamāni pañca
pāṇātipāto     adinnādānaṃ     kāmesu    micchācāro    musāvādo
surāmerayamajjapamādaṭṭhānaṃ. Imāni kho bhikkhave pañca sikkhādubbalyāni.
     {267.1}  Imesaṃ  kho  bhikkhave  pañcannaṃ sikkhādubbalyānaṃ pahānāya
cattāro  satipaṭṭhānā  bhāvetabbā  .  katame cattāro idha bhikkhave bhikkhu
kāye  kāyānupassī  viharati  ātāpī  sampajāno  satimā  vineyya  loke
abhijjhādomanassaṃ   vedanāsu  .pe.  citte  .pe.  dhammesu  dhammānupassī
viharati  ātāpī  sampajāno  satimā  vineyya  loke  abhijjhādomanassaṃ .
Imesaṃ  kho  bhikkhave  pañcannaṃ  sikkhādubbalyānaṃ  pahānāya  ime cattāro
satipaṭṭhānā bhāvetabbāti.
     [268]   64   Pañcimāni   bhikkhave  nīvaraṇāni  .  katamāni  pañca
kāmacchandanīvaraṇaṃ    byāpādanīvaraṇaṃ    thīnamiddhanīvaraṇaṃ   uddhaccakukkuccanīvaraṇaṃ
vicikicchānīvaraṇaṃ. Imāni kho bhikkhave pañca nīvaraṇāni.
     {268.1}   Imesaṃ   kho   bhikkhave  pañcannaṃ  nīvaraṇānaṃ  pahānāya
cattāro  satipaṭṭhānā  bhāvetabbā  .  katame cattāro idha bhikkhave bhikkhu
kāye  kāyānupassī  viharati  ātāpī  sampajāno  satimā  vineyya  loke
abhijjhādomanassaṃ   vedanāsu  .pe.  citte  .pe.  dhammesu  dhammānupassī
viharati  ātāpī  sampajāno  satimā  vineyya  loke  abhijjhādomanassaṃ .
Imesaṃ   kho   bhikkhave   pañcannaṃ   nīvaraṇānaṃ  pahānāya  ime  cattāro
satipaṭṭhānā bhāvetabbāti.
     [269]   65   Pañcime   bhikkhave   kāmaguṇā   .  katame  pañca
cakkhuviññeyyā   rūpā   iṭṭhā   kantā  manāpā  piyarūpā  kāmūpasañhitā
rajaniyā   sotaviññeyyā   saddā  .pe.  ghānaviññeyyā  gandhā  .pe.
Jivhāviññeyyārasā   .pe.   kāyaviññeyyā  phoṭṭhabbā  iṭṭhā  kantā
manāpā   piyarūpā  kāmūpasañhitā  rajaniyā  .  ime  kho  bhikkhave  pañca
kāmaguṇā.
     Imesaṃ  kho  bhikkhave  pañcannaṃ  kāmaguṇānaṃ  pahānāya  .pe.  ime
cattāro satipaṭṭhānā bhāvetabbāti.
     [270]  66  Pañcime  bhikkhave  upādānakkhandhā  .  katame  pañca
rūpūpādānakkhandho        vedanūpādānakkhandho        saññūpādānakkhandho
saṅkhārūpādānakkhandho   viññāṇūpādānakkhandho   .   ime   kho  bhikkhave
pañcupādānakkhandhā.
     Imesaṃ  kho  bhikkhave  pañcannaṃ  upādānakkhandhānaṃ  pahānāya  .pe.
Ime cattāro satipaṭṭhānā bhāvetabbāti.
     [271]   67   Pañcimāni  bhikkhave  orambhāgiyāni  saṃyojanāni .
Katamāni   pañca   sakkāyadiṭṭhi   vicikicchā  sīlabbataparāmāso  kāmacchando
byāpādo. Imāni kho bhikkhave pañca orambhāgiyāni saṃyojanāni.
     Imesaṃ  kho  bhikkhave  pañcannaṃ  orambhāgiyānaṃ  saṃyojanānaṃ pahānāya
.pe. Ime cattāro satipaṭṭhānā bhāvetabbāti.
     [272]   68  Pañcimā  bhikkhave  gatiyo  .  katamā  pañca  nirayo
Tiracchānayoni  pittivisayo  manussā  devā  .  imā  kho  bhikkhave  pañca
gatiyo.
     Imāsaṃ   kho   bhikkhave  pañcannaṃ  gatīnaṃ  pahānāya  ime  cattāro
satipaṭṭhānā bhāvetabbāti.
     [273]   69   Pañcimāni  bhikkhave  macchariyāni  .  katamāni  pañca
āvāsamacchariyaṃ   kulamacchariyaṃ   lābhamacchariyaṃ   vaṇṇamacchariyaṃ  dhammamacchariyaṃ .
Imāni kho bhikkhave pañca macchariyāni.
     Imesaṃ  kho  bhikkhave  pañcannaṃ  macchariyānaṃ  pahānāya ime cattāro
satipaṭṭhānā bhāvetabbāti.
     [274]   70   Pañcimāni  bhikkhave  uddhambhāgiyāni  saṃyojanāni .
Katamāni   pañca   rūparāgo   arūparāgo   māno   uddhaccaṃ  avijjā .
Imāni kho bhikkhave pañcuddhambhāgiyāni saṃyojanāni.
     Imesaṃ    kho    bhikkhave   pañcannaṃ   uddhambhāgiyānaṃ   saṃyojanānaṃ
pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti.
     [275]  71  Pañcime  bhikkhave  cetokhīlā  .  katame  pañca  idha
bhikkhave   bhikkhu   satthari   kaṅkhati   vicikicchati   nādhimuccati  na  sampasīdati
yo  so  bhikkhave  bhikkhu  satthari  kaṅkhati  vicikicchati nādhimuccati na sampasīdati
tassa    cittaṃ    na    namati    ātappāya    anuyogāya    sātaccāya
padhānāya   yassa   cittaṃ   na   namati  ātappāya  anuyogāya  sātaccāya
Padhānāya  ayaṃ  paṭhamo  cetokhīlo  .  puna  caparaṃ  bhikkhave  bhikkhu  dhamme
kaṅkhati   .pe.   saṅghe   kaṅkhati  sikkhāya  kaṅkhati  sabrahmacārīsu  kupito
hoti   anattamano   āhatacitto   khīlajāto   yo   so  bhikkhave  bhikkhu
sabrahmacārīsu   kupito   hoti   anattamano  āhatacitto  khīlajāto  tassa
cittaṃ  na  namati  ātappāya  anuyogāya  sātaccāya  padhānāya  yassa cittaṃ
na   namati   ātappāya   anuyogāya  sātaccāya  padhānāya  ayaṃ  pañcamo
cetokhīlo.
     Imesaṃ  kho  bhikkhave  pañcannaṃ  cetokhīlānaṃ pahānāya ime cattāro
satipaṭṭhānā bhāvetabbāti.
     [276]  72  Pañcime  bhikkhave  cetaso  vinibandhā . Katame pañca
idha  bhikkhave  bhikkhu  kāmesu  avītarāgo  hoti avītacchando 1- avītapemo
avītapipāso    avītapariḷāho   avītataṇho   yo   so   bhikkhave   bhikkhu
kāmesu    avītarāgo    hoti   avītacchando   avītapemo   avītapipāso
avītapariḷāho   avītataṇho  tassa  cittaṃ  na  namati  ātappāya  anuyogāya
sātaccāya   padhānāya   yassa   cittaṃ   na  namati  ātappāya  anuyogāya
sātaccāya   padhānāya   ayaṃ   paṭhamo  cetaso  vinibandho  .  puna  caparaṃ
bhikkhave  bhikkhu  kāye  avītarāgo  hoti  rūpe  avītarāgo hoti yāvadatthaṃ
udarāvadehakaṃ    bhuñjitvā    seyyasukhaṃ    passasukhaṃ   middhasukhaṃ   anuyutto
viharati    aññataraṃ   devanikāyaṃ   paṇidhāya   brahmacariyaṃ   carati   imināhaṃ
sīlena  vā  vatena  vā  tapena vā brahmacariyena vā devo vā bhavissāmi
@Footnote: 1 Ma. avigata .... evamuparipi.
Devaññataro   vāti   yo   so   bhikkhave   bhikkhu   aññataraṃ  devanikāyaṃ
paṇidhāya   brahmacariyaṃ   carati   imināhaṃ  sīlena  vā  vatena  vā  tapena
vā  brahmacariyena  vā  devo  vā  bhavissāmi  devaññataro  vāti  tassa
cittaṃ   na   namati   ātappāya   anuyogāya   sātaccāya  padhānāya  ayaṃ
pañcamo cetaso vinibandho. Ime kho bhikkhave pañca cetaso vinibandhā.
     {276.1}  Imesaṃ  kho bhikkhave pañcannaṃ cetaso vinibandhānaṃ pahānāya
cattāro  satipaṭṭhānā  bhāvetabbā  .  katame cattāro idha bhikkhave bhikkhu
kāye  kāyānupassī  viharati  ātāpī  sampajāno  satimā  vineyya  loke
abhijjhādomanassaṃ    vedanāsu   .pe.   cittesu   dhammesu   dhammānupassī
viharati  ātāpī  sampajāno  satimā  vineyya  loke  abhijjhādomanassaṃ .
Imesaṃ  kho  bhikkhave  pañcannaṃ  cetaso vinibandhānaṃ pahānāya ime cattāro
satipaṭṭhānā bhāvetabbāti.
                   Satipaṭṭhānavaggo dutiyo.
                        Tassuddānaṃ
         sikkhā nīvāraṇā kāmā     khandhā ca orambhāgiyā
         gati macchariyañceva             uddhambhāgiyānaṃ aṭṭhamaṃ
         cetokhīlavinibandhoti 1-.
                    ---------------



             The Pali Tipitaka in Roman Character Volume 23 page 479-483. http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=267&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=267&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=267&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=267&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=267              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :