ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [27]    Sattime    bhikkhave    dhammā   upāsakassa   parihānāya
@Footnote: 1-5 Ma. sekho .   2 Ma. na .  3-6 Ma. tesu .   4 Ma. itisaddo natthi.
Saṃvattanti     katame    satta    bhikkhudassanaṃ    hāpeti    saddhammassavanaṃ
pamajjati    adhisīle    na    sikkhati    appasādabahulo    hoti   bhikkhūsu
theresu   ceva   navesu  ca  majjhimesu  ca  upārambhacitto  dhammaṃ  suṇāti
randhagavesī   ito   bahiddhā   dakkhiṇeyyaṃ   gavesati  tattha  ca  pubbakāraṃ
karoti   ime   kho   bhikkhave   satta   dhammā   upāsakassa  parihānāya
saṃvattanti    .   sattime   bhikkhave   dhammā   upāsakassa   aparihānāya
saṃvattanti    katame    satta   bhikkhudassanaṃ   na   hāpeti   saddhammassavanaṃ
nappamajjati    adhisīle   sikkhati   pasādabahulo   hoti   bhikkhūsu   theresu
ceva   navesu   ca   majjhimesu   ca   anupārambhacitto  dhammaṃ  suṇāti  na
randhagavesī    na    ito    bahiddhā   dakkhiṇeyyaṃ   gavesati   idha   ca
pubbakāraṃ   karoti   ime   kho   bhikkhave   satta   dhammā   upāsakassa
aparihānāya saṃvattantīti.
         Dassanaṃ bhāvitattānaṃ         yo hāpeti upāsako
         savanañca ariyadhammānaṃ       adhisīle na sikkhati
         appasādo ca bhikkhūsu        bhiyyo bhiyyo pavaḍḍhati
         upārambhakacitto ca          saddhammaṃ sotumicchati
         ito ca bahiddhā aññaṃ      dakkhiṇeyyaṃ gavesati
         tattheva ca pubbakāraṃ         yo karoti upāsako
         ete kho parihānīye 1-      satta dhamme sudesite
         upāsako sevamāno         saddhammā parihāyati.
@Footnote: 1 Ma. parihāniye. evamuparipi.
         Dassanaṃ bhāvitattānaṃ         yo na hāpeti upāsako
         savanañca ariyadhammānaṃ       adhisīle ca sikkhati
         pasādo cassa bhikkhūsu        bhiyyo bhiyyo pavaḍḍhati
         anupārambhacitto ca          saddhammaṃ sotumicchati
         na ito bahiddhā aññaṃ     dakkhiṇeyyaṃ gavesati
         idheva ca pubbakāraṃ            yo karoti upāsako
         ete kho aparihānīye        satta dhamme sudesite
         upāsako sevamāno         saddhammā na ca hāyatīti 1-.
     [28]    Sattimā    bhikkhave    upāsakassa   vipattiyo   sattimā
bhikkhave  upāsakassa  sampadā  sattime  bhikkhave  upāsakassa  asambhavā 2-
sattime    bhikkhave   upāsakassa   sambhavā   katame   satta   bhikkhudassanaṃ
na   hāpeti   saddhammassavanaṃ   nappamajjati   adhisīle  sikkhati  pasādabahulo
hoti   bhikkhūsu  theresu  ceva  navesu  ca  majjhimesu  ca  anupārambhacitto
dhammaṃ      suṇāti     na     randhagavesī     na     ito     bahiddhā
dakkhiṇeyyaṃ   gavesati   idha   ca   pubbakāraṃ  karoti  ime  kho  bhikkhave
satta upāsakassa sambhavāti.
         Dassanaṃ bhāvitattānaṃ        yo hāpeti upāsako
         savanañca ariyadhammānaṃ      adhisīle na sikkhati
         appasādo ca bhikkhūsu       bhiyyo bhiyyo pavaḍḍhati
         upārambhakacitto ca         saddhammaṃ sotumicchati
@Footnote: 1 Ma. saddhammā na parihāyatīti. evamuparipi .   2 Ma. parābhavā.
         Ito ca bahiddhā aññaṃ     dakkhiṇeyyaṃ gavesati
         tattheva ca pubbakāraṃ         yo karoti upāsako
         ete kho parihānīye          satta dhamme sudesite
         upāsako sevamāno         saddhammā parihāyati.
         Dassanaṃ bhāvitattānaṃ        yo na hāpeti upāsako
         savanañca ariyadhammānaṃ      adhisīle ca sikkhati
         pasādo cassa bhikkhūsu       bhiyyo bhiyyo pavaḍḍhati
         anupārambhacitto ca         saddhammaṃ sotumicchati
         na ito bahiddhā aññaṃ     dakkhiṇeyyaṃ gavesati
         idheva ca pubbakāraṃ            yo karoti upāsako
         ete kho aparihānīye        satta dhamme sudesite
         upāsako sevamāno         saddhammā na ca hāyatīti.
                     Vajjīvaggo tatiyo.
                        Tassuddānaṃ
         sārandado 1- vassakāro   bhikkhu kammañca saddhiyaṃ
         bodhiyasaññaṃ sekho ca          hāni vipattayasambhavoti 2-.
                     ------------



             The Pali Tipitaka in Roman Character Volume 23 page 25-28. http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=27&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=27&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=27&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=27&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=27              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3976              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3976              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :