ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [55]   Cattārīmāni   bhikkhave  tathāgatassa  arakkheyyāni  tīhi  ca
anupavajjo     .    katamāni    cattāri    tathāgatassa    arakkheyyāni
parisuddhakāyasamācāro     bhikkhave     tathāgato     natthi    tathāgatassa
kāyaduccaritaṃ   yaṃ   tathāgato   rakkheyya  mā  me  idaṃ  paro  aññāsīti
parisuddhavacīsamācāro  bhikkhave  tathāgato  natthi  tathāgatassa  vacīduccaritaṃ  yaṃ
tathāgato  rakkheyya  mā  me  idaṃ  paro  aññāsīti parisuddhamanosamācāro
bhikkhave    tathāgato   natthi   tathāgatassa   manoduccaritaṃ   yaṃ   tathāgato
rakkheyya   mā   me   idaṃ   paro   aññāsīti   parisuddhājīvo  bhikkhave
tathāgato   natthi   tathāgatassa   micchāājīvo   yaṃ   tathāgato  rakkheyya
mā me idaṃ paro aññāsīti imāni cattāri tathāgatassa arakkheyyāni.
     {55.1}   Katamehi   tīhi   anupavajjo   svākkhātadhammo  bhikkhave
tathāgato   tatra   vata   maṃ   samaṇo  vā  brāhmaṇo  vā  devo  vā
māro  vā  brahmā  vā  koci  vā  lokasmiṃ  sahadhammena  paṭicodessati
itipi    tvaṃ   *-   na   svākkhātadhammoti   nimittametaṃ   bhikkhave   na
samanupassāmi     etaṃpahaṃ    1-    bhikkhave    nimittaṃ    asamanupassanto
khemappatto abhayappatto vesārajjappatto viharāmi
     {55.2}    supaññattā    kho   pana   me   bhikkhave   sāvakānaṃ
nibbānagāminī     paṭipadā     yathā     paṭipannā     mama     sāvakā
āsavānaṃ    khayā    anāsavaṃ    cetovimuttiṃ    paññāvimuttiṃ    diṭṭheva
@Footnote: 1 Ma. etamahaṃ. evamuparipi.
@* mīkār—kṛ´์ khagœ tavaṃ peḌna tvaṃ
Dhamme   sayaṃ   abhiññā   sacchikatvā   upasampajja   viharanti   tatra  vata
maṃ  samaṇo  vā  brāhmaṇo  vā  devo  vā māro vā brahmā vā koci
vā   lokasmiṃ   sahadhammena   paṭicodessati   itipi   te  na  supaññattā
sāvakānaṃ    nibbānagāminī   paṭipadā   yathā   paṭipannā   tava   sāvakā
āsavānaṃ   khayā   .pe.   sacchikatvā  upasampajja  viharantīti  nimittametaṃ
bhikkhave   na   samanupassāmi   etaṃpahaṃ   bhikkhave   nimittaṃ  asamanupassanto
khemappatto abhayappatto vesārajjappatto viharāmi
     {55.3}  anekasatā  kho  pana  me  bhikkhave sāvakaparisā āsavānaṃ
khayā  .pe.  sacchikatvā  upasampajja  viharanti  tatra  vata  maṃ  samaṇo vā
brāhmaṇo  vā  devo  vā  māro  vā  brahmā  vā koci vā lokasmiṃ
sahadhammena   paṭicodessati   itipi   te   na   anekasatā   sāvakaparisā
āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ  diṭṭheva  dhamme
sayaṃ     abhiññā    sacchikatvā    upasampajja    viharantīti    nimittametaṃ
bhikkhave   na   samanupassati   etaṃpahaṃ   bhikkhave   nimittaṃ   asamanupassanto
khemappatto    abhayappatto   vesārajjappatto   viharāmi   imehi   tīhi
anupavajjo   imāni   kho   bhikkhave   cattāri  tathāgatassa  arakkheyyāni
imehi ca tīhi anupavajjoti.
     [56]  Ekaṃ  samayaṃ bhagavā kimilāyaṃ 1- viharati veḷuvane 2-. Athakho
āyasmā  kimilo  3-  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā  bhagavantaṃ
@Footnote: 1 Yu. kimbilāyaṃ .  2 Ma. niculavane .    3 Yu. kimbilo.
Abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho   āyasmā
kimilo   bhagavantaṃ   etadavoca  ko  nu  kho  bhante  hetu  ko  paccayo
yena tathāgate parinibbute saddhammo na ciraṭṭhitiko hotīti.
     {56.1}  Idha  kimila  tathāgate  parinibbute bhikkhū bhikkhuniyo upāsakā
upāsikāyo   satthari   agāravā   viharanti  appatissā  dhamme  agāravā
viharanti   appatissā   saṅghe   agāravā   viharanti  appatissā  sikkhāya
agāravā   viharanti  appatissā  samādhismiṃ  agāravā  viharanti  appatissā
appamāde    agāravā   viharanti   appatissā   paṭisanthāre   agāravā
viharanti  appatissā  ayaṃ  kho  kimila  hetu  ayaṃ  paccayo  yena tathāgate
parinibbute saddhammo na ciraṭṭhitiko hotīti.
     {56.2}  Ko pana bhante hetu ko paccayo yena tathāgate parinibbute
saddhammo  ciraṭṭhitiko  hotīti  .  idha  kimila  tathāgate  parinibbute  bhikkhū
bhikkhuniyo   upāsakā  upāsikāyo  satthari  sagāravā  viharanti  sappatissā
dhamme  sagāravā  viharanti  sappatissā  saṅghe sagāravā viharanti sappatissā
sikkhāya   sagāravā   viharanti   sappatissā  samādhismiṃ  sagāravā  viharanti
sappatissā   appamāde   sagāravā   viharanti   sappatissā   paṭisanthāre
sagāravā  viharanti  sappatissā  ayaṃ  kho  kimila  hetu  ayaṃ  paccayo yena
tathāgate parinibbute saddhammo ciraṭṭhitiko hotīti.
     [57]   Sattahi   bhikkhave  dhammehi  samannāgato  bhikkhu  nacirasseva
āsavānaṃ   khayā   .pe.  sacchikatvā  upasampajja  vihareyya  .  katamehi
Sattahi   idha   bhikkhave   bhikkhu   saddho   hoti  sīlavā  hoti  bahussuto
hoti   paṭisallīno   hoti   āraddhaviriyo   hoti  satimā  hoti  paññavā
hoti   imehi   kho   bhikkhave   sattahi   dhammehi   samannāgato   bhikkhu
nacirasseva āsavānaṃ khayā .pe. Sacchikatvā upasampajja vihareyyāti.
     [58]  Ekaṃ  samayaṃ  bhagavā bhaggesu viharati suṃsumāragire bhesakalāvane
migadāye   .   tena   kho   pana  samayena  āyasmā  mahāmoggallāno
magadhesu   kallavālamuttagāme   capalāyamāno  nisinno  hoti  .  addasā
kho   bhagavā  dibbena  cakkhunā  visuddhena  atikkantamānusakena  āyasmantaṃ
mahāmoggallānaṃ  magadhesu  kallavālamuttagāme  capalāyamānaṃ  nisinnaṃ  disvā
seyyathāpi  nāma  balavā  puriso  sammiñjitaṃ  vā  bāhaṃ pasāreyya pasāritaṃ
vā   bāhaṃ   sammiñjeyya  evameva  bhaggesu  suṃsumāragire  bhesakalāvane
migadāye     antarahito    magadhesu    kallavālamuttagāme    āyasmato
mahāmoggallānassa    pamukhe    pāturahosi    nisīdi   bhagavā   paññatte
āsane nisajja kho bhagavā āyasmantaṃ mahāmoggallānaṃ etadavoca
     {58.1}   capalāyasi   no  tvaṃ  moggallāna  capalāyasi  no  tvaṃ
moggallānāti  .  evaṃ  bhante  .  tasmātiha  moggallāna  yathāsaññissa
te  viharato  taṃ  middhaṃ  okkamati taṃ saññaṃ manasikareyyāsi 1- taṃ saññaṃ bahulaṃ
kareyyāsi 2- ṭhānaṃ kho panetaṃ vijjati yante evaṃ viharato taṃ middhaṃ pahīyetha
     {58.2} no ce te evaṃ viharato taṃ middhaṃ pahīyetha tato tvaṃ moggallāna
yathāsutaṃ   yathāpariyattaṃ   dhammaṃ  cetasā  anuvitakkeyyāsi  anuvicāreyyāsi
@Footnote: 1 Ma. mā manasākāsi. evamuparipi .  2 Ma. mā bahulamakāsi.
Manasānupekkheyyāsi   ṭhānaṃ   kho  panetaṃ  vijjati  yante  evaṃ  viharato
taṃ middhaṃ pahīyetha
     {58.3}  no  ce  te  evaṃ  viharato  taṃ middhaṃ pahīyetha tato tvaṃ
moggallāna    yathāsutaṃ    yathāpariyattaṃ    dhammaṃ    vitthārena   sajjhāyaṃ
kareyyāsi ṭhānaṃ kho panetaṃ vijjati yante evaṃ viharato taṃ middhaṃ pahīyetha
     {58.4}  no  ce  te  evaṃ  viharato  taṃ middhaṃ pahīyetha tato tvaṃ
moggallāna   ubho   kaṇṇasotāni   āvijeyyāsi  1-  pāṇinā  gattāni
anumajjeyyāsi ṭhānaṃ kho panetaṃ vijjati yante evaṃ viharato taṃ middhaṃ pahīyetha
     {58.5}  no  ce  te  evaṃ  viharato  taṃ middhaṃ pahīyetha tato tvaṃ
moggallāna    uṭṭhāyāsanā    udakena    akkhīni   anumajjitvā   disā
anuvilokeyyāsi    nakkhattāni    tārakarūpāni    ullokeyyāsi    ṭhānaṃ
kho panetaṃ vijjati yante evaṃ viharato taṃ middhaṃ pahīyetha
     {58.6}  no  ce  te  evaṃ  viharato  taṃ middhaṃ pahīyetha tato tvaṃ
moggallāna    ālokasaññaṃ   manasikareyyāsi   divāsaññaṃ   adhiṭṭhaheyyāsi
yathā  divā  tathā  rattiṃ  yathā  rattiṃ  tathā divā iti vivaṭena 2- cetasā
apariyonaddhena   sappabhāsaṃ  cittaṃ  bhāveyyāsi  ṭhānaṃ  kho  panetaṃ  vijjati
yante evaṃ viharato taṃ middhaṃ pahīyetha
     {58.7}  no  ce  te  evaṃ  viharato  taṃ middhaṃ pahīyetha tato tvaṃ
moggallāna    pacchāpuresaññī    caṅkamaṃ    adhiṭṭhaheyyāsi   antogatehi
indriyehi  abahigatena  mānasena  ṭhānaṃ  kho  panetaṃ  vijjati  yante evaṃ
viharato taṃ middhaṃ pahīyetha
     {58.8} no ce te evaṃ viharato taṃ middhaṃ pahīyetha tato tvaṃ moggallāna
@Footnote: 1 Ma. āviñcheyyāsi.
Dakkhiṇena  passena  sīhaseyyaṃ  kappeyyāsi  pādena  1-  pādaṃ accādhāya
sato   sampajāno   uṭṭhānasaññaṃ   manasikaritvā   paṭibuddheneva  2-  te
moggallāna   khippaññeva   paccuṭṭhātabbaṃ   na  seyyasukhaṃ  na  passasukhaṃ  na
middhasukhaṃ anuyutto viharissāmīti evañhi te moggallāna sikkhitabbaṃ.
     {58.9}  Tasmātiha  moggallāna  evaṃ  sikkhitabbaṃ  na  uccāsoṇḍaṃ
paggahetvā    kulāni    upasaṅkamissāmīti   evañhi   te   moggallāna
sikkhitabbaṃ   sace   moggallāna   bhikkhu  uccāsoṇḍaṃ  paggahetvā  kulāni
upasaṅkamati   santi  hi  moggallāna  kulesu  kiccakaraṇīyāni  yena  manussā
āgataṃ  bhikkhuṃ  na  manasikaronti  tatra  bhikkhussa evaṃ hoti ko su nāma dāni
maṃ   imasmiṃ   kule   paribhindi   virattarūpādānīme  mayi  manussāti  itissa
alābhena   maṅkubhāvo  maṅkubhūtassa  uddhaccaṃ  uddhatassa  asaṃvaro  asaṃvutassa
ārā cittaṃ samādhimhā
     {58.10}  tasmātiha  moggallāna  evaṃ  sikkhitabbaṃ  na viggāhikakathaṃ
kathessāmīti  evañhi  te  moggallāna  sikkhitabbaṃ viggāhikāya moggallāna
kathāya  sati  kathābāhullaṃ  pāṭikaṅkhaṃ  kathābāhulle  sati  uddhaccaṃ uddhatassa
asaṃvaro  asaṃvutassa  ārā  cittaṃ  samādhimhā  nāhaṃ moggallāna sabbeheva
saṃsaggaṃ   vaṇṇayāmi   na   panāhaṃ   moggallāna   sabbeheva   saṃsaggaṃ  na
vaṇṇayāmi    sagahaṭṭhapabbajitehi    kho   ahaṃ   moggallāna   saṃsaggaṃ   na
vaṇṇayāmi  yāni  ca  kho  tāni  senāsanāni  appasaddāni  appanigghosāni
vijanavātāni      manussarāhaseyyakāni      3-     paṭisallānasāruppāni
@Footnote: 1 Ma. pāde. evamuparipi .   2 Ma. paṭibuddhena ca .   3 Ma. manussarāhasseyyakāni.
@evamuparipi.
Tathārūpehi senāsanehi saṃsaggaṃ vaṇṇayāmīti.
     {58.11}   Evaṃ   vutte   āyasmā  mahāmoggallāno  bhagavantaṃ
etadavoca  kittāvatā  nu  kho  bhante bhikkhu saṅkhittena taṇhāsaṅkhayavimutto
hoti       accantaniṭṭho      accantayogakkhemī      accantabrahmacārī
accantapariyosāno seṭṭho devamanussānanti.
     {58.12}   Idha  moggallāna  bhikkhuno  sutaṃ  hoti  sabbe  dhammā
nālaṃ   abhinivesāyāti   evañcetaṃ   moggallāna   bhikkhuno   sutaṃ  hoti
sabbe  dhammā  nālaṃ  abhinivesāyāti  so  sabbaṃ  dhammaṃ  abhijānāti  sabbaṃ
dhammaṃ   abhiññāya   sabbaṃ   dhammaṃ   parijānāti   sabbaṃ   dhammaṃ   pariññāya
yaṅkiñci  vedanaṃ  vediyati  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā so tāsu
vedanāsu   aniccānupassī   viharati   virāgānupassī   viharati  nirodhānupassī
viharati   paṭinissaggānupassī   viharati   so  tāsu  vedanāsu  aniccānupassī
viharanto     virāgānupassī     viharanto     nirodhānupassī    viharanto
paṭinissaggānupassī   viharanto   na   ca   1-   kiñci   loke  upādiyati
anupādiyaṃ    na    paritassati    aparitassaṃ    paccattaññeva   parinibbāyati
khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti
pajānāti     ettāvatā    kho    moggallāna    bhikkhu    saṅkhittena
taṇhāsaṅkhayavimutto      hoti      accantaniṭṭho      accantayogakkhemī
accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti.
     [59]  Mā  bhikkhave  puññānaṃ  bhāyittha  sukhassetaṃ  bhikkhave adhivacanaṃ
yadidaṃ  puññānanti  2-  abhijānāmi  kho  panāhaṃ  bhikkhave  dīgharattaṃ  [3]-
iṭṭhaṃ   kantaṃ   manāpaṃ   vipākaṃ   paccanubhūtaṃ   satta   vassāni  mettacittaṃ
@Footnote: 1 Ma. casaddo natthi .  2 Sī. puññanti .  3 Ma. katānaṃ puññānaṃ dīgharattaṃ.
Bhāvesiṃ   satta  vassāni  mettacittaṃ  bhāvetvā  satta  saṃvaṭṭavivaṭṭakappe
na   yimaṃ   lokaṃ   punāgamāsiṃ   saṃvaṭṭamāne   sudāhaṃ   bhikkhave   loke
ābhassarūpago homi vivaṭṭamāne loke suññaṃ brahmavimānaṃ upapajjāmi
     {59.1}  tatra sudaṃ bhikkhave brahmā homi mahābrahmā abhibhū anabhibhūto
aññadatthudaso  vasavattī  chattiṃsakkhattuṃ  kho  panāhaṃ  bhikkhave  sakko  ahosiṃ
devānamindo  anekasatakkhattuṃ  rājā  ahosiṃ  cakkavattī dhammiko dhammarājā
cāturanto     vijitāvī     janapadatthāvariyappatto    sattaratanasamannāgato
tassa  mayhaṃ  bhikkhave  imāni  satta  ratanāni  ahesuṃ  seyyathīdaṃ  cakkaratanaṃ
hatthiratanaṃ   assaratanaṃ   maṇiratanaṃ   itthīratanaṃ  gahapatiratanaṃ  parināyakaratanameva
sattamaṃ  parosahassaṃ  kho  pana  me  bhikkhave  puttā ahesuṃ sūrā vīraṅgarūpā
parasenappamaddanā   so   imaṃ   paṭhaviṃ  sāgarapariyantaṃ  adaṇḍena  asatthena
dhammena abhivijiya ajjhāvasinti.
         Passa puññānaṃ vipākaṃ          kusalānaṃ sukhesinaṃ
         mettacittaṃ vibhāvetvā          satta vassāni bhikkhavo
         satta saṃvaṭṭavivaṭṭakappe      na yimaṃ lokaṃ punāgamiṃ
         saṃvaṭṭamāne lokamhi            homi ābhassarūpago
         vivaṭṭamāne lokamhi            suññabrahmūpago ahuṃ
         sattakkhattuṃ mahābrahmā     vasavattī tadā ahuṃ
         chattiṃsakkhattuṃ devindo        devarajjamakārayiṃ
         cakkavattī ahuṃ rājā             jambūsaṇḍassa issaro.
         Muddhābhisitto 1- khattiyo    manussādhipatī ahuṃ
         adaṇḍena asatthena            vijeyya paṭhaviṃ imaṃ
         asāhasena dhammena               samena manusāsi taṃ
         dhammena rajjaṃ kāretvā         asmiṃ paṭhavimaṇḍale
         mahaddhane mahābhoge             aḍḍhe ajāyisaṃ 2- kule
         sabbakāmehi sampanne         ratanehi ca sattahi
         buddhā saṅgāhakā loke       tehi etaṃ sudesitaṃ
         esa hetu mahantassa             puthabyo yena vuccati 3-
         pahutavittūpakaraṇo              rājā homi patāpavā
         iddhimā yasavā homi             jambūsaṇḍassa issaro.
         Ko sutvā nappasīdeyya         api kaṇhābhijātiyo
         tasmā hi attakāmena           mahattamabhikaṅkhatā
         saddhammo garukātabbo         saraṃ buddhānasāsananti.
     [60]   Athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
yena   anāthapiṇḍikassa   gahapatissa   nivesanaṃ   tenupasaṅkami  upasaṅkamitvā
paññatte   āsane   nisīdi  .  tena  kho  pana  samayena  anāthapiṇḍikassa
gahapatissa   nivesane   manussā   uccāsaddā   mahāsaddā   honti  .
Athakho     anāthapiṇḍiko     gahapati     yena    bhagavā    tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
@Footnote: 1 Sī. muddhāvasitto .  2 Ma. ajāyihaṃ .   3 Ma. pathabyo me na vipajjati.
Nisinnaṃ   kho   anāthapiṇḍikaṃ   gahapatiṃ   bhagavā   etadavoca   kiṃ  nu  te
gahapati  nivesane  manussā  uccāsaddā  mahāsaddā  kevaṭṭo  1- maññe
macche  vilopetīti  2-  .  ayaṃ  bhante  sujātā  gharasuṇhā  aḍḍhā kulā
ānītā   sā   neva   sassuṃ   ādiyati  na  sassuraṃ  ādiyati  na  sāmikaṃ
ādiyati  bhagavantampi  na  sakkaroti  na  garukaroti  na māneti na pūjetīti.
Athakho   bhagavā   sujātaṃ  gharasuṇhaṃ  āmantesi  ehi  sujāteti  .  evaṃ
bhanteti   kho   sujātā   gharasuṇhā  bhagavato  paṭissuṇitvā  yena  bhagavā
tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     {60.1}  Ekamantaṃ  nisinnaṃ  kho  sujātaṃ  gharasuṇhaṃ bhagavā etadavoca
satta  kho  imā  sujāte purisassa bhariyā katamā satta vadhasamā corasamā 3-
ayyasamā  mātusamā  4-  bhaginisamā  sakhīsamā  dāsīsamā  imā kho sujāte
satta   purisassa   bhariyā   tāsaṃ  tvaṃ  katamāti  .  nāhaṃ  bhante  imassa
bhagavatā   saṅkhittena  bhāsitassa  vitthārena  atthaṃ  ājānāmi  sādhu  me
bhante  bhagavā  tathā  dhammaṃ  desetu  yathāhaṃ  imassa  bhagavatā  saṅkhittena
bhāsitassa   vitthārena  atthaṃ  ājāneyyanti  .  tenahi  sujāte  suṇāhi
sādhukaṃ  manasikarohi  bhāsissāmīti  .  evaṃ  bhanteti  kho sujātā gharasuṇhā
bhagavato paccassosi. Bhagavā etadavoca
               paduṭṭhacittā ahitānukampinī
               aññesu rattā atimaññate patiṃ
               dhanena kītassa vadhāya ussukā
@Footnote: 1 kevaṭṭā .   2 Ma. macchavilopeti .   3 vadhakasamā corīsamā .  4 Ma. mātāsamā.
               Yā evarūpā purisassa bhariyā
               vadhakā 1- ca bhariyāti ca sā pavuccati.
               Yaṃ itthiyā vindati sāmiko dhanaṃ
               sippaṃ vaṇijjañca kasimadhiṭṭhahi 2-
               appampi tasmā 3- apahātumicchati
               yā evarūpā purisassa bhariyā
               corā 4- ca bhariyāti ca sā pavuccati.
               Akammakāmā alasā mahagghasā
               pharusā ca caṇḍī ca 5- duruttavādinī
               uṭṭhāyakānaṃ abhibhuyya vattati
               yā evarūpā purisassa bhariyā
               ayyā ca bhariyāti ca sā pavuccati.
               Yā sabbadā hoti hitānukampinī
               mātāva puttaṃ anurakkhate patiṃ
               tato dhanaṃ sambhatamassa rakkhati
               yā evarūpā purisassa bhariyā
               mātā ca bhariyāti ca sā pavuccati.
               Yathāpi jeṭṭhā bhaginī kaniṭṭhā 6-
               sagāravā hoti sakamhi sāmike
               hirīmanā bhattuvasānuvattinī
@Footnote: 1 Ma. vadhā. 2 Ma. kasiṃ adhiṭṭhahaṃ. 3 Ma. tassa. 4 Ma. corī. 5 Ma. casaddo natthi.
@6 Ma. kaniṭṭhakā.
               Yā evarūpā purisassa bhariyā
               bhaginī ca bhariyāti ca sā pavuccati.
               Yācīdha disvāna patiṃ pamodati
               sakhī sakhāraṃva cirassamāgataṃ
               koleyyakā sīlavatī patibbatā
               yā evarūpā purisassa bhariyā
               sakhī ca bhariyāti ca sā pavuccati.
               Akkuddhasantā vadhadaṇḍatajjitā
               aruddhacittā patino titikkhati
               akkodhanā bhattuvasānuvattinī
               yā evarūpā purisassa bhariyā
               dāsī ca bhariyāti ca sā pavuccati.
               Yācīdha bhariyā vadhakāti vuccati
               corī ca ayyāti ca sā pavuccati
               dussīlarūpā pharusā anādarā
               kāyassa bhedā nirayaṃ vajanti tā.
               Yācīdha mātā bhaginī sakhī 1- ca
               dāsī ca bhariyāti ca sā pavuccati
               sīle ṭhitattā cirarattasaṃvutā
               kāyassa bhedā sugatiṃ vajanti tāti.
@Footnote: 1 Ma. sakhīti ca.
     Imāni  kho  sujāte  satta  purisassa  bhariyā  tāsaṃ  tvaṃ katamāti.
Ajjatagge maṃ bhante bhagavā dāsīsamaṃ sāmikassa bhariyaṃ dhāretūti.
     [61]  Sattime  bhikkhave  dhammā  sapattakantā  sapattakāraṇā kodhanaṃ
āgacchanti  itthiṃ  vā  purisaṃ  vā  .  katame  satta  idha bhikkhave sapatto
sapattassa   evaṃ   icchati   aho   vatāyaṃ  dubbaṇṇo  assāti  taṃ  kissa
hetu   na   bhikkhave   sapatto   sapattassa  vaṇṇavatāya  nandati  kodhanoyaṃ
bhikkhave   purisapuggalo   kodhābhibhūto   kodhapareto  kiñcāpi  so  hoti
sunhāto    suvilitto    kappitakesamassu    odātavatthavāsano   athakho
so   dubbaṇṇo   ca   hoti  kodhābhibhūto  ayaṃ  bhikkhave  paṭhamo  dhammo
sapattakanto sapattakāraṇo 1- kodhanaṃ āgacchati itthiṃ vā purisaṃ vā.
     {61.1}  Puna  caparaṃ  bhikkhave  sapatto  sapattassa evaṃ icchati aho
vatāyaṃ  dukkhaṃ  sayeyyāti  taṃ  kissa  hetu  na  bhikkhave  sapatto sapattassa
sukhaseyyāya    nandati   kodhanoyaṃ   bhikkhave   purisapuggalo   kodhābhibhūto
kodhapareto   kiñcāpi   so   pallaṅke   seti  gonakatthate  paṭikatthate
paṭalikatthate           kadalimigapavarapaccattharaṇe           sauttaracchade
ubhatolohitakūpadhāne    athakho    so   dukkhaññeva   seti   kodhābhibhūto
ayaṃ    bhikkhave   dutiyo   dhammo   sapattakanto   sapattakāraṇo   kodhanaṃ
āgacchati itthiṃ vā purisaṃ vā.
     {61.2}    Puna    caparaṃ   bhikkhave   sapatto   sapattassa   evaṃ
icchati    aho   vatāyaṃ   na   pacurattho   assāti   taṃ   kissa   hetu
na      bhikkhave     sapatto     sapattassa     pacuratthatāya     nandati
@Footnote: 1 Ma. sapattakaraṇo. evamuparipi.
Kodhanoyaṃ     bhikkhave     purisapuggalo     kodhābhibhūto     kodhapareto
anatthaṃpi     gahetvā    attho    me    gahitoti    maññati    atthaṃpi
gahetvā    anattho    me    gahitoti    maññati    tassime    dhammā
aññamaññavipaccanīkā      gahitā      dīgharattaṃ      ahitāya     dukkhāya
saṃvattanti   kodhābhibhūtassa   ayaṃ   bhikkhave   tatiyo   dhammo  sapattakanto
sapattakāraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā.
     {61.3}   Puna   caparaṃ  bhikkhave  sapatto  sapattassa  evaṃ  icchati
aho  vatāyaṃ  na  bhogavā  assāti  taṃ  kissa  hetu  na  bhikkhave sapatto
sapattassa    bhogavatāya    nandati    kodhanassa   bhikkhave   purisapuggalassa
kodhābhibhūtassa  kodhaparetassa  yepissa  te honti bhogā uṭṭhānaviriyādhigatā
bāhābalaparicitā   sedāvakkhittā   dhammikā   dhammaladdhā  tepi  rājāno
rājakosaṃ   pavesenti   kodhābhibhūtassa   ayaṃ   bhikkhave   catuttho  dhammo
sapattakanto sapattakāraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā.
     {61.4}  Puna  caparaṃ  bhikkhave  sapatto  sapattassa evaṃ icchati aho
vatāyaṃ  na  yasavā  assāti  taṃ  kissa  hetu  na bhikkhave sapatto sapattassa
yasavatāya    nandati    kodhanoyaṃ    bhikkhave   purisapuggalo   kodhābhibhūto
kodhapareto   yopissa   hoti   yaso   appamādādhigato   tamhāpi  dhaṃsati
kodhābhibhūto   ayaṃ   bhikkhave  pañcamo  dhammo  sapattakanto  sapattakāraṇo
kodhanaṃ āgacchati itthiṃ vā purisaṃ vā.
     {61.5} Puna caparaṃ bhikkhave sapatto sapattassa evaṃ icchati aho vatāyaṃ
Na   mittavā   assāti  taṃ  kissa  hetu  na  bhikkhave  sapatto  sapattassa
mittavatāya    nandati    kodhanoyaṃ   bhikkhave   purisapuggalo   kodhābhibhūto
kodhapareto    yepissa    te    honti   mittāmaccā   ñātisālohitā
tepi  ārakā  taṃ  parivajjenti  kodhābhibhūtaṃ  ayaṃ  bhikkhave  chaṭṭho  dhammo
sapattakanto sapattakāraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā.
     {61.6}  Puna  caparaṃ  bhikkhave  sapatto  sapattassa evaṃ icchati aho
vatāyaṃ   kāyassa   bhedā   parammaraṇā   apāyaṃ   duggatiṃ  vinipātaṃ  nirayaṃ
upapajjeyyāti   taṃ   kissa   hetu   na   bhikkhave   sapatto   sapattassa
sugatigamanena    nandati   kodhanoyaṃ   bhikkhave   purisapuggalo   kodhābhibhūto
kodhapareto   kāyena   duccaritaṃ   carati  vācāya  duccaritaṃ  carati  manasā
duccaritaṃ   carati   so   kāyena   duccaritaṃ   caritvā   vācāya  duccaritaṃ
caritvā   manasā   duccaritaṃ  caritvā  kāyassa  bhedā  parammaraṇā  apāyaṃ
duggatiṃ    vinipātaṃ    nirayaṃ    upapajjati    kodhābhibhūto   ayaṃ   bhikkhave
sattamo   dhammo   sapattakanto   sapattakāraṇo   kodhanaṃ  āgacchati  itthiṃ
vā  purisaṃ  vāti  1-  .  ime  kho  bhikkhave  satta  dhammā sapattakantā
sapattakāraṇā kodhanaṃ āgacchanti itthiṃ vā purisaṃ vāti.
         Kodhano dubbaṇṇo hoti     atho dukkhampi seti so
         atho atthaṃ gahetvāna           anatthaṃ paṭipajjati 2-
         tato kāyena vācāya             vadhaṃ katvāna kodhano
         kodhābhibhūto puriso              dhanajāniṃ nigacchati
@Footnote: 1 Ma. itisaddo natthi .   2 Ma. adhipajjati.
         Kodhasammadasammatto           āyasakkhaṃ 1- nigacchati
         ñātimittā suhajjā ca         parivajjenti kodhanaṃ.
         Anatthajanano kodho            kodho cittappakopano
         bhayamantarato jātaṃ                taṃ jano nāvabujjhati.
         Kuddho atthaṃ na jānāti         kuddho dhammaṃ na passati
         andhatamaṃ tadā hoti              yaṃ kodho sahate naraṃ.
         Yaṃ kuddho uparodheti              sukaraṃ viya dukkaraṃ
         pacchā so vigate kodhe          aggidaḍḍhova tappati.
         Dummaṅkuyaṃ paṭhamaṃ dasseti 2-  dhūmaggimiva 3- pāvako
         yato patāyatī kodho              yena kujjhanti māṇavā.
         Nāssa hirī na ottappaṃ        na vāco hoti gāravo
         kodhena abhibhūtassa                na dīpaṃ hoti kiñcinaṃ.
         Tapanīyāni kammāni               yāni dhammehi ārakā
         tāni ārocayissāmi             taṃ suṇātha yathākathaṃ.
         Kuddho hi pitaraṃ hanti            hanti kuddho samātaraṃ
         kuddho hi brāhmaṇaṃ hanti    hanti kuddho puthujjanaṃ.
         Yāya mātu bhato poso          imaṃ lokaṃ avekkhati
         tampi pāṇadadiṃ santiṃ           hanti kuddho puthujjano.
         Attūpamā hi te sattā          attā hi paramaṃ 4- piyo
@Footnote: 1 Ma. Yu. āyasakyaṃ .   2 Ma. padasseti .   3 Ma. dhūmaṃ dhūmīva .  4 Ma. paramo.
         Hanti kuddho puthuttānaṃ        nānārūpesu mucchito
         asinā hanti attānaṃ           visaṃ khādanti mucchitā
         rajjuyā baddhā miyyanti 1-    pabbatāmapi kandare.
         Bhūtahaccāni 2- kammāni        attamāraṇiyāni ca
         karontā nāvabujjhanti        kodhajāto parābhavo.
         Itāyaṃ kodharūpena                  maccupāso guhāsayo
         taṃ damena samucchinde             paññāviriyena diṭṭhiyā
         ekamekaṃ 3- akusalaṃ               samucchindetha paṇḍito.
         Tatheva dhamme sikkhetha             mā no dummaṅkuyaṃ ahu.
         Vītakodhā anāyāsā              vītalobhā anussukā
         dantā kodhaṃ pahatvāna          parinibbassathanāsavāti  4-.
                   Abyākatavaggo paṭhamo.
                              Tassuddānaṃ
         abyākato purisagati              tissasīharakkhitapañcamaṃ 5-
         tatravatamaṃ kimmilo 6-           sattabhariyāya kodhanā 7-.
                    ------------
                    Mahāvaggo dutiyo
     [62]   Hirottappe  bhikkhave  asati  hirottappavipannassa  hatūpaniso
hoti     indriyasaṃvaro    indriyasaṃvare    asati    indriyasaṃvaravipannassa
@Footnote: 1 Ma. bajjha mīyanti .   2 Ma. bhūnahaccāni .   3 Ma. yathā metaṃ .  4 Ma. parinibbanti
@anāsavāti. Yu. parinibbiṃsu anāsavā .   5 Ma. tissa sīha arakkhiyaṃ.
@6 Ma. kimilaṃ satta pacālā .   7 Ma. mettā bhariyā kodhekādasāti.
Hatūpanisaṃ    hoti   sīlaṃ   sīle   asati   sīlavipannassa   hatūpaniso   hoti
sammāsamādhi       sammāsamādhismiṃ       asati      sammāsamādhivipannassa
hatūpanisaṃ        hoti       yathābhūtañāṇadassanaṃ       yathābhūtañāṇadassane
asati    yathābhūtañāṇadassanavipannassa    hatūpaniso    hoti   nibbidāvirāgo
nibbidāvirāge     asati     nibbidāvirāgavipannassa     hatūpanisaṃ    hoti
vimuttiñāṇadassanaṃ    seyyathāpi    bhikkhave    rukkho   sākhāpalāsavipanno
tassa   pappaṭikāpi   pāripūriṃ   na   gacchati   tacopi   pheggupi   sāropi
na   pāripūriṃ   gacchati   evameva   kho   bhikkhave   hirottappe   asati
hirottappavipannassa     hatūpaniso     hoti     indriyasaṃvaro     .pe.
Vimuttiñāṇadassanaṃ.
     {62.1}    Hirottappe    bhikkhave    sati   hirottappasampannassa
upanisasampanno      hoti      indriyasaṃvaro     indriyasaṃvare     sati
indriyasaṃvarasampannassa     upanisasampannaṃ    hoti    sīlaṃ    sīle    sati
sīlasampannassa         upanisasampanno        hoti        sammāsamādhi
sammāsamādhismiṃ       sati      sammāsamādhisampannassa      upanisasampannaṃ
hoti         yathābhūtañāṇadassanaṃ        yathābhūtañāṇadassane        sati
yathābhūtañāṇadassanasampannassa            upanisasampanno           hoti
nibbidāvirāgo      nibbidāvirāge      sati     nibbidāvirāgasampannassa
upanisasampannaṃ    hoti   vimuttiñāṇadassanaṃ   seyyathāpi   bhikkhave   rukkho
sākhāpalāsasampanno    tassa    pappaṭikāpi    pāripūriṃ   gacchati   tacopi
pheggupi   sāropi  pāripūriṃ  gacchati  evameva  kho  bhikkhave  hirottappe
sati     hirottappasampannassa    upanisasampanno    hoti    indriyasaṃvaro
.pe. Vimuttiñāṇadassananti.



             The Pali Tipitaka in Roman Character Volume 23 page 84-101. http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=55&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=55&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=55&items=8              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=55&items=8              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=55              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4277              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4277              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :