[96] 6 Aṭṭhime bhikkhave lokadhammā lokaṃ anuparivattanti loko
ca aṭṭha lokadhamme anuparivattati katame aṭṭha lābho ca alābho ca yaso
ca ayaso ca nindā ca pasaṃsā ca sukhaṃ ca dukkhaṃ ca ime kho bhikkhave aṭṭha
lokadhammā lokaṃ anuparivattanti loko ca ime aṭṭha lokadhamme anuparivattati
{96.1} assutavato bhikkhave puthujjanassa uppajjati lābhopi alābhopi
yasopi ayasopi nindāpi pasaṃsāpi sukhaṃpi dukkhaṃpi sutavatopi bhikkhave
ariyasāvakassa uppajjati lābhopi alābhopi yasopi ayasopi nindāpi
pasaṃsāpi sukhaṃpi dukkhaṃpi tatra bhikkhave ko viseso ko adhippāyaso 2-
kiṃnānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanenāti .
Bhagavaṃmūlakā no bhante dhammā bhagavaṃnettikā bhagavaṃpaṭisaraṇā sādhu
vata bhante bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho bhagavato
sutvā bhikkhū dhāressantīti.
{96.2} Tenahi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmīti.
Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ . Bhagavā etadavoca
assutavato bhikkhave puthujjanassa uppajjati lābho so na iti
paṭisañcikkhati uppanno kho me ayaṃ lābho so ca kho anicco dukkho
@Footnote: 1 Ma. atthaṅgatā. evamuparipi . 2 Sī. adhippāyo. Ma. adhippayāso. evamuparipi.
Vipariṇāmadhammoti yathābhūtaṃ nappajānāti uppajjati alābho
uppajjati yaso uppajjati ayaso uppajjati nindā uppajjati pasaṃsā
uppajjati sukhaṃ uppajjati dukkhaṃ so na iti paṭisañcikkhati uppannaṃ
kho me idaṃ dukkhaṃ tañca kho aniccaṃ dukkhaṃ vipariṇāmadhammanti
yathābhūtaṃ nappajānāti
{96.3} tassa lābhopi cittaṃ pariyādāya tiṭṭhati alābhopi cittaṃ
pariyādāya tiṭṭhati yasopi cittaṃ pariyādāya tiṭṭhati ayasopi cittaṃ
pariyādāya tiṭṭhati nindāpi cittaṃ pariyādāya tiṭṭhati pasaṃsāpi cittaṃ
pariyādāya tiṭṭhati sukhaṃpi cittaṃ pariyādāya tiṭṭhati dukkhaṃpi cittaṃ
pariyādāya tiṭṭhati so uppannaṃ lābhaṃ anurujjhati alābhe paṭivirujjhati
uppannaṃ yasaṃ anurujjhati ayase paṭivirujjhati uppannaṃ pasaṃsaṃ anurujjhati
nindāya paṭivirujjhati uppannaṃ sukhaṃ anurujjhati dukkhe paṭivirujjhati so
evaṃ anurodhavirodhasamāpanno na parimuccati jātiyā jarāya maraṇena
sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccati
dukkhasmāti vadāmi.
Sutavato ca kho bhikkhave ariyasāvakassa uppajjati lābho so iti
paṭisañcikkhati uppanno kho me ayaṃ lābho so ca kho anicco
dukkho vipariṇāmadhammoti yathābhūtaṃ pajānāti uppajjati alābho
uppajjati yaso uppajjati ayaso uppajjati nindā uppajjati pasaṃsā
uppajjati sukhaṃ uppajjati dukkhaṃ so iti paṭisañcikkhati uppannaṃ
kho me idaṃ dukkhaṃ tañca kho aniccaṃ dukkhaṃ vipariṇāmadhammanti yathābhūtaṃ
Idaṃ dukkhaṃ tañca kho aniccaṃ dukkhaṃ vipariṇāmadhammanti yathābhūtaṃ
pajānāti
{96.4} tassa lābhopi cittaṃ na pariyādāya tiṭṭhati alābhopi cittaṃ
na pariyādāya tiṭṭhati yasopi cittaṃ na pariyādāya tiṭṭhati ayasopi
cittaṃ na pariyādāya tiṭṭhati nindāpi cittaṃ na pariyādāya tiṭṭhati
pasaṃsāpi cittaṃ na pariyādāya tiṭṭhati sukhaṃpi cittaṃ na pariyādāya tiṭṭhati
dukkhaṃpi cittaṃ na pariyādāya tiṭṭhati so ca uppannaṃ lābhaṃ nānurujjhati
alābhe nappaṭivirujjhati uppannaṃ yasaṃ nānurujjhati ayase
nappaṭivirujjhati uppannaṃ pasaṃsaṃ nānurujjhati nindāya nappaṭivirujjhati
uppannaṃ sukhaṃ nānurujjhati dukkhe nappaṭivirujjhati so evaṃ
anurodhavirodhavippahīno parimuccati jātiyā jarāya maraṇena sokehi
paridevehi dukkhehi domanassehi upāyāsehi parimuccati dukkhasmāti
vadāmi ayaṃ kho bhikkhave viseso ayaṃ adhippāyaso idaṃ nānākaraṇaṃ
sutavato ariyasāvakassa assutavatā puthujjanenāti.
Lābho alābho ca yasāyaso ca
nindā pasaṃsā ca sukhaṃ dukkhañca
ete aniccā manujesu dhammā
asassatā vipariṇāmadhammā
ete ca ñatvā satimā sumedho
avekkhati vipariṇāmadhamme
Iṭṭhassa dhammā na mathenti cittaṃ
aniṭṭhato no paṭighātameti
tassānurodhā atha vā virodhā
vidhūpitā atthagatā na santi
padañca ñatvā virajaṃ asokaṃ
sammappajānāti bhavassa pāragūti.
The Pali Tipitaka in Roman Character Volume 23 page 159-162.
http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=96&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=96&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=96&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=23&item=96&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=23&i=96
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4803
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4803
Contents of The Tipitaka Volume 23
http://84000.org/tipitaka/read/?index_23
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com