ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [159]   Orimañca  vo  bhikkhave  tīraṃ  desissāmi  pārimañca  tīraṃ
taṃ   suṇātha   .pe.   katamañca   bhikkhave   orimaṃ  tīraṃ  katamañca  pārimaṃ
tīraṃ   pāṇātipāto   kho   bhikkhave  orimaṃ  tīraṃ  pāṇātipātā  veramaṇī
pārimaṃ   tīraṃ   adinnādānaṃ   orimaṃ  tīraṃ  adinnādānā  veramaṇī  pārimaṃ
tīraṃ   kāmesu   micchācāro  orimaṃ  tīraṃ  kāmesu  micchācārā  veramaṇī
pārimaṃ   tīraṃ   musāvādo   orimaṃ   tīraṃ   musāvādā   veramaṇī  pārimaṃ
tīraṃ   pisuṇā   vācā   orimaṃ   tīraṃ  pisuṇāya  vācāya  veramaṇī  pārimaṃ
tīraṃ  pharusā  vācā  orimaṃ  tīraṃ  pharusāya  vācāya  veramaṇī  pārimaṃ  tīraṃ
samphappalāpo   orimaṃ  tīraṃ  samphappalāpā  veramaṇī  pārimaṃ  tīraṃ  abhijjhā
orimaṃ  tīraṃ  anabhijjhā  pārimaṃ  tīraṃ  byāpādo  orimaṃ  tīraṃ  abyāpādo
Pārimaṃ   tīraṃ   micchādiṭṭhi   orimaṃ   tīraṃ   sammādiṭṭhi  pārimaṃ  tīraṃ  idaṃ
kho bhikkhave orimaṃ tīraṃ idaṃ pārimaṃ tīranti.
         Appakā te manussesu       ye janā pāragāmino
         athāyaṃ itarā pajā            tīramevānudhāvati.
         Ye ca kho sammadakkhāte     dhamme dhammānuvattino
         te janā pāramessanti      maccudheyyaṃ suduttaraṃ.
         Kaṇhaṃ dhammaṃ vippahāya      sukkaṃ bhāvetha paṇḍito
         okā anokamāgamma       viveke yattha dūramaṃ.
         Tatrābhiratimiccheyya          hitvā kāme akiñcano
         pariyodapeyya attānaṃ      cittaklesehi paṇḍito.
         Yesaṃ sambodhiyaṅgesu          sammā cittaṃ subhāvitaṃ
         ādānapaṭinissagge        anupādāya ye ratā
         khīṇāsavā jutimanto         te loke parinibbutāti.
     [160]  Adhammo  ca  bhikkhave  veditabbo  anattho  ca  dhammo  ca
veditabbo    attho    ca    adhammañca   viditvā   anatthañca   dhammañca
viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabbaṃ.
     Katamo   ca   bhikkhave   adhammo   ca   anattho  ca  pāṇātipāto
adinnādānaṃ  kāmesu  micchācāro  musāvādo  pisuṇā vācā pharusā vācā
samphappalāpo   abhijjhā   byāpādo   micchādiṭṭhi   ayaṃ  vuccati  bhikkhave
Adhammo  ca  anattho  ca  .  katamo  ca  bhikkhave  dhammo  ca  attho  ca
pāṇātipātā   veramaṇī   adinnādānā   veramaṇī   kāmesu  micchācārā
veramaṇī  musāvādā  veramaṇī  pisuṇāya  vācāya  veramaṇī  pharusāya vācāya
veramaṇī   samphappalāpā   veramaṇī   anabhijjhā   abyāpādo   sammādiṭṭhi
ayaṃ  vuccati  bhikkhave  dhammo  ca attho ca. Adhammo ca bhikkhave veditabbo
anattho   ca   dhammo   ca   veditabbo   attho  ca  adhammañca  viditvā
anatthañca   dhammañca   viditvā   atthañca   yathā   dhammo   yathā  attho
tathā paṭipajjitabbanti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttanti.



             The Pali Tipitaka in Roman Character Volume 24 page 272-274. http://84000.org/tipitaka/pali/roman_item_s.php?book=24&item=159&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=24&item=159&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=159&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=159&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=159              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :