ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
                          Suttantapiṭake khuddakanikāyassa
                                    dhammapadagāthā
                                         ---------
            namo tassa bhagavato arahato sammāsambuddhassa.
                Dhammapadagāthāya paṭhamo yamakavaggo
     [11] /khu.dha./ |11.1| 1 Manopubbaṅgamā dhammā  manoseṭṭhā manomayā
                      manasā ce paduṭṭhena           bhāsati vā karoti vā
                      tato naṃ dukkhamanveti           cakkaṃva vahato padaṃ.
          |11.2| Manopubbaṅgamā dhammā       manoseṭṭhā manomayā
                      manasā ce pasannena           bhāsati vā karoti vā
                      tato naṃ sukhamanveti             chāyāva anupāyinī.
          |11.3| Akkocchi maṃ avadhi maṃ            ajini maṃ ahāsi me
                      ye ca taṃ upanayhanti          veraṃ tesaṃ na sammati.
          |11.4| Akkocchi maṃ avadhi maṃ            ajini maṃ ahāsi me
                      ye ca taṃ nūpanayhanti          veraṃ tesūpasammati.
          |11.5| Na hi verena verāni              sammantīdha kudācanaṃ
                      averena ca sammanti            esa dhammo sanantano.
          |11.6| Pare ca na vijānanti             mayamettha yamāmhase
                      ye ca tattha vijānanti          tato sammanti medhagā.
          |11.7| Subhānupassiṃ viharantaṃ          indriyesu asaṃvutaṃ
                      bhojanamhi amattaññuṃ 1-   kusītaṃ hīnavīriyaṃ
                      taṃ ve pasahati māro             vāto rukkhaṃva dubbalaṃ.
          |11.8| Asubhānupassiṃ viharantaṃ        indriyesu susaṃvutaṃ
                      bhojanamhi ca mattaññuṃ       saddhaṃ āraddhavīriyaṃ
                      taṃ ve nappasahati māro        vāto selaṃva pabbataṃ.
          |11.9| Anikkasāvo kāsāvaṃ           yo vatthaṃ paridahessati
                      apeto damasaccena             na so kāsāvamarahati.
        |11.10| Yo ca vantakasāvassa           sīlesu susamāhito
                      upeto damasaccena             sa ve kāsāvamarahati.
        |11.11| Asāre sāramatino             sāre cāsāradassino
                      te sāraṃ nādhigacchanti         micchāsaṅkappagocarā.
        |11.12| Sārañca sārato ñatvā      asārañca asārato
                      te sāraṃ adhigacchanti           sammāsaṅkappagocarā.
        |11.13| Yathā agāraṃ ducchannaṃ          vuṭṭhī samativijjhati
                      evaṃ abhāvitaṃ cittaṃ              rāgo samativijjhati.
        |11.14| Yathā agāraṃ succhannaṃ          vuṭṭhī na samativijjhati
                      evaṃ subhāvitaṃ cittaṃ              rāgo na samativijjhati.
@Footnote: 1 Ma. cāmattaññuṃ.
        |11.15| Idha socati pecca socati       pāpakārī ubhayattha socati
                      so socati so vihaññati      disvā kammakiliṭṭhamattano.
        |11.16| Idha modati pecca modati      katapuñño ubhayattha modati
                      so modati so pamodati        disvā kammavisuddhimattano.
        |11.17| Idha tappati pecca tappati    pāpakārī ubhayattha tappati
                      pāpaṃ me katanti tappati      bhiyyo tappati duggatiṃ gato.
        |11.18| Idha nandati pecca nandati    katapuñño ubhayattha nandati
                      puññaṃ me katanti nandati    bhiyyo nandati sugatiṃ gato.
           |11.19| Bahumpi ce sahitaṃ 1- bhāsamāno
                          na takkaro hoti naro pamatto
                          gopova gāvo gaṇayaṃ paresaṃ
                          na bhāgavā sāmaññassa hoti.
           |11.20| Appampi ce sahitaṃ bhāsamāno
                          dhammassa hoti anudhammacārī
                          rāgañca dosañca pahāya mohaṃ
                          sammappajāno suvimuttacitto
                          anupādiyāno idha vā huraṃ vā
                          sa bhāgavā sāmaññassa hoti.
                              Yamakavaggo paṭhamo.
                                  --------------
@Footnote: 1 Ma. saṃhita..
                      Dhammapadagāthāya dutiyo appamādavaggo
     [12] |12.21| 2 Appamādo amataṃ padaṃ      pamādo maccuno padaṃ
                          appamattā na mīyanti         ye pamattā yathā matā
           |12.22| etaṃ 1- visesato ñatvā      appamādamhi paṇḍitā
                          appamāde pamodanti         ariyānaṃ gocare ratā
           |12.23| te jhāyino sātatikā          niccaṃ daḷhaparakkamā
                          phusanti dhīrā nibbānaṃ          yogakkhemaṃ anuttaraṃ.
           |12.24| Uṭṭhānavato satimato           sucikammassa nisammakārino
                          saññatassa ca dhammajīvino    appamattassa yasobhivaḍḍhati.
           |12.25| Uṭṭhānenappamādena          saññamena damena ca
                          dīpaṃ kayirātha medhāvī            yaṃ ogho nābhikīrati.
           |12.26| Pamādamanuyuñjanti             bālā dummedhino janā
                          appamādañca medhāvī         dhanaṃ seṭṭhaṃva rakkhati.
           |12.27| Mā pamādamanuyuñjetha          mā kāmaratisanthavaṃ
                          appamatto hi jhāyanto     pappoti vipulaṃ sukhaṃ.
           |12.28| Pamādaṃ appamādena            yadā nudati paṇḍito
                          paññāpāsādamāruyha      asoko sokiniṃ pajaṃ
                          pabbataṭṭhova bhummaṭṭhe        dhīro bāle avekkhati.
           |12.29| Appamatto pamattesu          suttesu bahujāgaro
@Footnote: 1 Ma. evaṃ.
                         Abalassaṃva sīghasso           hitvā yāti sumedhaso.
           |12.30| Appādena maghavā           devānaṃ seṭṭhataṃ gato
                          appamādaṃ pasaṃsanti         pamādo garahito sadā.
           |12.31| Appamādarato bhikkhu         pamāde bhayadassi vā
                         saññojanaṃ aṇuṃ thūlaṃ          ḍahaṃ aggīva gacchati.
           |12.32| Appamādarato bhikkhu         pamāde bhayadassi vā
                         abhabbo parihānāya          nibbānasseva santike.
                              Appamādavaggo dutiyo.
                                          --------



             The Pali Tipitaka in Roman Character Volume 25 page 15-19. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=11&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=11&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=11&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=11&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=11              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=18&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=18&A=1              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :