ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [157]   10   Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  kosambiyaṃ
viharati   ghositārāme   .   tena  kho  pana  samayena  rañño  udenassa
uyyānagatassa   antepuraṃ   daḍḍhaṃ   hoti   pañca   itthisatāni  kālakatāni
honti   sāmāvatīpamukhāni   .   atha   kho  sambahulā  bhikkhū  pubbaṇhasamayaṃ
nivāsetvā   pattacīvaramādāya   kosambiṃ  piṇḍāya  pāvisiṃsu  .  kosambiyaṃ
piṇḍāya      caritvā      pacchābhattaṃ     piṇḍapātapaṭikkantā     yena
bhagavā     tenupasaṅkamiṃsu     upasaṅkamitvā     bhagavantaṃ    abhivādetvā
ekamantaṃ nisīdiṃsu.
     {157.1}    Ekamantaṃ   nisinnā   kho   te   bhikkhū   bhagavantaṃ
etadavocuṃ   idha   bhante   rañño   udenassa   uyyānagatassa  antepuraṃ
daḍḍhaṃ    pañca    itthisatāni    kālakatāni    honti    sāmāvatīpamukhāni
tāsaṃ   bhante   upāsikānaṃ   gati   ko   abhisamparāyoti   .  santettha
bhikkhave    upāsikāyo    sotāpannā    santi   sakadāgāminiyo   santi
anāgāminiyo     sabbā    tā    bhikkhave    upāsikāyo    anipphalā
kālakatāti   .   atha   kho   bhagavā  etamatthaṃ  viditvā  tāyaṃ  velāyaṃ
imaṃ udānaṃ udānesi
          mohasambandhano loko      bhabbarūpova dissati
          upadhibandhano bālo          tamasā parivārito
          Sassatoriva 1- khāyati        passato natthi kiñcananti. Dasamaṃ.
                            Cūḷavaggo sattamo.
                                Tassuddānaṃ
       honti 2- duve tathā bhaddiyā honti duve kāmesu sattā
               lakuṇṭho taṇhākhayo ca papañcakhayo ca
                  kaccāno udapānaṃ udenoti.
                               -----------



             The Pali Tipitaka in Roman Character Volume 25 page 205-206. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=157&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=157&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=157&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=157&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=157              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=9156              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=9156              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :