ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
                     Dhammapadagāthāya dvādasamo attavaggo
     [22] |22.157| 12 Attānañce piyaṃ jaññā      rakkheyya naṃ surakkhitaṃ
                        tiṇṇaṃ aññataraṃ yāmaṃ       paṭijaggeyya paṇḍito.
       |22.158| Attānameva paṭhamaṃ             paṭirūpe nivesaye
                        athaññamanusāseyya          na kilisseyya paṇḍito.
       |22.159| Attānañce tathā kayirā    yathaññamanusāsati
                        sudanto vata dametha            attā hi kira duddamo.
       |22.160| Attā hi attano nātho     ko hi nātho paro siyā
                        attanā hi sudantena         nāthaṃ labhati dullabhaṃ.
       |22.161| Attanā va kataṃ pāpaṃ          attajaṃ attasambhavaṃ
                        abhimatthati dummedhaṃ            vajiraṃvamhayaṃ maṇiṃ.
       |22.162| Yassa accantadussīlyaṃ        māluvā sālamivotthataṃ
                        karoti so tathattānaṃ           yathā naṃ icchatī diso.
       |22.163| Sukarāni asādhūni               attano ahitāni ca
                        yaṃ ve hitañca sādhuñca        taṃ ve paramadukkaraṃ.
       |22.164| Yo sāsanaṃ arahataṃ               ariyānaṃ dhammajīvinaṃ
                        paṭikkosati dummedho         diṭṭhiṃ nissāya pāpikaṃ
                        phalāni kaṇṭakasseva          attaghaññāya 1- phallati.
       |22.165| Attanā va 2- kataṃ pāpaṃ      attanā saṅkilissati
                        attanā akataṃ pāpaṃ           attanā va visujjhati
                        suddhi asuddhi paccattaṃ         nāñño aññaṃ visodhaye.
       |22.166| Attadatthaṃ paratthena           bahunāpi na hāpaye
                        attadatthamabhiññāya        sadatthapasuto siyā.
                                    Attavaggo dvādasamo.
                                             ------------
                            Dhammapadagāthāya terasamo lokavaggo
     [23] |23.167| 13 Hīnaṃ dhammaṃ na seveyya pamādena na saṃvase
                        micchādiṭṭhiṃ na seveyya       na siyā lokavaḍḍhano.
       |23.168| Uttiṭṭhe nappamajjeyya     dhammaṃ sucaritaṃ care
                        dhammacārī sukhaṃ seti             asmiṃ loke paramhi ca.
@Footnote: 1 Ma. attaghātāya .      2 Ma. hi.
       |23.169| Dhammaṃ care sucaritaṃ                na naṃ duccaritaṃ care
                        dhammacārī sukhaṃ seti             asmiṃ loke paramhi ca.
       |23.170| Yathā pubbuḷakaṃ passe         yathā passe marīcikaṃ
                        evaṃ lokaṃ avekkhantaṃ           maccurājā na passati.
       |23.171| Etha passathimaṃ lokaṃ             cittaṃ rājarathūpamaṃ
                        yattha bālā visīdanti         natthi saṅgo vijānataṃ.
       |23.172| Yo ca pubbe pamajjitvā     pacchā so nappamajjati
                        so 1- imaṃ lokaṃ pabhāseti   abbhā muttova candimā.
       |23.173| Yassa pāpaṃ kataṃ kammaṃ          kusalena pithīyati 2-
                        so imaṃ lokaṃ pabhāseti        abbhā muttova candimā.
       |23.174| Andhabhūto ayaṃ loko           tanukettha vipassati
                        sakunto 3- jālamuttova     appo saggāya gacchati.
       |23.175| Haṃsā 4- ādiccapathe yanti  ākāse yanti iddhiyā
                        nīyanti dhīrā lokamhā        jetvā māraṃ savāhanaṃ.
       |23.176| Ekaṃ dhammaṃ atītassa            musāvādissa jantuno
                        vitiṇṇaparalokassa             natthi pāpaṃ akāriyaṃ.
             |23.177| Na ve kadariyā devalokaṃ vajanti
                             bālā have nappasaṃsanti dānaṃ
                             dhīro ca dānaṃ anumodamāno
@Footnote: 1 Po. Ma. somaṃ .    2 pahīyatītipi .     3 Ma. sakuṇo .     4 Ma. Yu. haṃsādiccapathe
@yanti.
                             Teneva so hoti sukhī parattha.
       |23.178| Paṭhavyā ekarajjena          saggassa gamanena vā
                        sabbalokādhipaccena         sotāpattiphalaṃ varaṃ.
                                Lokavaggo terasamo.
                                        ---------



             The Pali Tipitaka in Roman Character Volume 25 page 36-39. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=22&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=22&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=22&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=22&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=22              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=23&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=23&A=1              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :