ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [277]  8  Kalyāṇasīlo  bhikkhave  bhikkhu kalyāṇadhammo kalyāṇapañño
imasmiṃ dhammavinaye kevalī vusitavā uttamapurisoti vuccati.
@Footnote: 1 saṃsāraṃ nātivattare etamādīnavaṃ ñatvā. 2 Po. susaṇṭhitā. Ma. Yu. paṇḍito.
@3 Ma. Yu. āgantā. 4 Ma. Yu. aṭṭhakathāyaṃ jātimaraṇagāmino.
@5 Po. Ma. Yu. tatiyabhāṇavāraṃ.
      1  Kathañca  bhikkhave  bhikkhu  kalyāṇasīlo  hoti  idha  bhikkhave bhikkhu
sīlavā    hoti    pāṭimokkhasaṃvarasaṃvuto    viharati   ācāragocarasampanno
aṇumattesu    vajjesu    bhayadassāvī    samādāya   sikkhati   sikkhāpadesu
evaṃ kho bhikkhave bhikkhu kalyāṇasīlo hoti. Iti kalyāṇasīlo.
     {277.1}  2  Kalyāṇadhammo  ca  kathaṃ  hoti  idha  bhikkhave  bhikkhu
sattattiṃsabodhipakkhikānaṃ      1-      dhammānaṃ      bhāvanānuyogamanuyutto
viharati  evaṃ  kho  bhikkhave  bhikkhu  kalyāṇadhammo  hoti. Iti kalyāṇasīlo
kalyāṇadhammo.
     {277.2}  3  Kalyāṇapañño  ca  kathaṃ  hoti  idha  bhikkhave  bhikkhu
āsavānaṃ    khayā    anāsavaṃ    cetovimuttiṃ    paññāvimuttiṃ    diṭṭheva
dhamme   sayaṃ   abhiññā   sacchikatvā   upasampajja   viharati   evaṃ   kho
bhikkhave    bhikkhu    kalyāṇapañño    hoti    .    iti    kalyāṇasīlo
kalyāṇadhammo      kalyāṇapañño      imasmiṃ     dhammavinaye     kevalī
vusitavā uttamapurisoti vuccatīti.
          Yassa kāyena vācāya          manasā natthi dukkaṭaṃ
          taṃ ve kalyāṇasīloti           āhu bhikkhuṃ hirīmataṃ.
          Yassa dhammā subhāvitā        pattasambodhigāmino 3-
          taṃ ve kalyāṇadhammoti        āhu bhikkhuṃ anussadaṃ.
          Yo dukkhassa pajānāti        idheva khayamattano
          taṃ ve kalyāṇapaññoti      āhu bhikkhuṃ anāsavaṃ
          tehi dhammehi sampannaṃ        anīghaṃ chinnasaṃsayaṃ
@Footnote: 1 Ma. Yu. sattannaṃ bodhipakkhiyānaṃ .   2 Po. Ma. hirīmanaṃ.
@3 Ma. sattasambodhigāmino.
          Asitaṃ sabbalokassa            āhu sabbapahāyinanti. Aṭṭhamaṃ.
     [278]  9  Dvemāni  bhikkhave  dānāni  āmisadānaṃ  ca  dhammadānaṃ
ca   etadaggaṃ   bhikkhave   imesaṃ   dvinnaṃ  dānānaṃ  yadidaṃ  dhammadānaṃ .
Dveme   bhikkhave   saṃvibhāgā   āmisasaṃvibhāgo   ca   dhammasaṃvibhāgo   ca
etadaggaṃ   bhikkhave   imesaṃ  dvinnaṃ  saṃvibhāgānaṃ  yadidaṃ  dhammasaṃvibhāgo .
Dveme   bhikkhave   anuggahā   āmisānuggaho   ca   dhammānuggaho   ca
etadaggaṃ bhikkhave imesaṃ dvinnaṃ anuggahānaṃ yadidaṃ dhammānuggahoti.
               Yamāhu dānaṃ paramaṃ anuttaraṃ
               yaṃ saṃvibhāgaṃ bhagavā avaṇṇayi
               aggamhi khettamhi pasannacitto
               viññū pajānaṃ ko na yajetha kāle.
               Ye ceva bhāsanti suṇanti cūbhayaṃ
               pasannacittā sugatassa sāsane
               tesaṃ so attho paramo visujjhati
               ye appamattā sugatassa sāsaneti. Navamaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 303-305. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=277&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=277&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=277&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=277&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=277              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=7620              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=7620              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :