[292] 12 Sampannasīlā bhikkhave hotha 3- sampannapātimokkhā
pātimokkhasaṃvarasaṃvutā viharatha ācāragocarasampannā aṇumattesu vajjesu
bhayadassāvino 4- samādāya sikkhatha sikkhāpadesu.
{292.1} Sampannasīlānaṃ [5]- bhikkhave bhavataṃ 6- sampannapātimokkhānaṃ
pātimokkhasaṃvarasaṃvutānaṃ viharataṃ ācāragocarasampannānaṃ aṇumattesu
vajjesu bhayadassāvīnaṃ samādāya sikkhataṃ sikkhāpadesu kimassa 7-
bhikkhave uttariṃ karaṇīyaṃ carato cepi bhikkhave bhikkhuno abhijjhā vigatā
hoti byāpādo vigato hoti thīnamiddhaṃ vigataṃ hoti uddhaccakukkuccaṃ
vigataṃ hoti vicikicchā pahīnā hoti āraddhaviriyaṃ 8- hoti asallīnaṃ upaṭṭhitā
sati appamuṭṭhā 9- passaddho kāyo asāraddho samāhitaṃ cittaṃ
@Footnote: 1 Ma. Yu. vuccatīti . 2 Ma. yo ca caraṃ vā tiṭṭhaṃ vā. Yu. yo caraṃ vā
@yo tiṭṭhaṃ vā. 3 Ma. Yu. viharatha . 4 Yu. bhayadassāvī. 5 Ma. vo.
@6 Ma. Yu. viharataṃ. 7 Ma. kimassa uttari karaṇīyaṃ. Yu. kiñcassa. 8 Ma. Yu.
@āraddhaṃ hoti viriyaṃ. 9 Sī. Ma. Yu. asammuṭṭhā.
Ekaggaṃ caraṃpi bhikkhave bhikkhu evaṃbhūto ātāpī ottappī satataṃ
samitaṃ āraddhaviriyo pahitattoti vuccati.
{292.2} Ṭhitassa cepi bhikkhave bhikkhuno abhijjhā vigatā hoti
byāpādo vigato hoti thīnamiddhaṃ vigataṃ hoti uddhaccakukkuccaṃ
vigataṃ hoti vicikicchā pahīnā hoti āraddhaṃ hoti viriyaṃ asallīnaṃ
upaṭṭhitā sati appamuṭṭhā passaddho kāyo asāraddho samāhitaṃ
cittaṃ ekaggaṃ ṭhitopi bhikkhave bhikkhu evaṃbhūto ātāpī ottappī
satataṃ samitaṃ āraddhaviriyo pahitattoti vuccati.
{292.3} Nisinnassa cepi bhikkhave bhikkhuno abhijjhā vigatā hoti
byāpādo vigato hoti thīnamiddhaṃ vigataṃ hoti uddhaccakukkuccaṃ vigataṃ
hoti vicikicchā pahīnā hoti āraddhaṃ hoti viriyaṃ asallīnaṃ upaṭṭhitā
sati appamuṭṭhā passaddho kāyo asāraddho samāhitaṃ cittaṃ ekaggaṃ
nisinnopi bhikkhave bhikkhu evaṃbhūto ātāpī ottappī satataṃ samitaṃ
āraddhaviriya pahitattoti vuccati.
{292.4} Sayānassa cepi bhikkhave bhikkhuno jāgarassa abhijjhā
vigatā hoti byāpādo vigato hoti thīnamiddhaṃ vigataṃ hoti uddhaccakukkuccaṃ
vigataṃ hoti vicikicchā pahīnā hoti āraddhaṃ hoti viriyaṃ asallīnaṃ
upaṭṭhitā sati appamuṭṭhā passaddho kāyo asāraddho samāhitaṃ
cittaṃ ekaggaṃ sayānopi bhikkhave bhikkhu jāgaro evaṃbhūto ātāpī
ottappī satataṃ samitaṃ āraddhaviriyo pahitattoti vuccatīti.
Yataṃ care yataṃ tiṭṭhe yataṃ acche yataṃ saye
yataṃ sammiñjaye bhikkhu yatamenaṃ pasāraye
uddhaṃ tiriyaṃ apācīnaṃ yāvatā jagato gati
samavekkhitā ca 1- dhammānaṃ khandhānaṃ udayabbayaṃ
evaṃ vihārimātāpiṃ santavuttiṃ anuddhataṃ
cetosamathasāmīciṃ sikkhamānaṃ sadā sataṃ
satataṃ pahitattoti āhu bhikkhuṃ tathāvidhanti. Dvādasamaṃ.
The Pali Tipitaka in Roman Character Volume 25 page 319-321.
http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=292&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=292&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=292&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=25&item=292&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=25&i=292
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=8857
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=8857
Contents of The Tipitaka Volume 25
http://84000.org/tipitaka/read/?index_25
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com