ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
           Suttanipāte uragavaggassa ekādasamaṃ vijayasuttaṃ
     [312] |312.618| 11 Caraṃ vā yadi vā tiṭṭhaṃ       nisinno uda vā sayaṃ
                         sammiñjeti 1- pasāreti  esā kāyassa iñjanā.
      |312.619| Aṭṭhinhārūhi 2- saṃyutto  tacamaṃsāvalepano
                         chaviyā kāyo paṭicchanno   yathābhūtaṃ na dissati
      |312.620| antapūro udarapūro          yakapeḷassa 3- vatthino
                         hadayassa papphāsassa       vakkassa pihakassa ca
      |312.621| siṅghāṇikāya khelassa       sedassa ca medassa ca
                         lohitassa lasikāya           pittassa ca vasāya ca.
      |312.622| Athassa navahi sotehi         asucī savati sabbadā
                         akkhimhā akkhigūthako       kaṇṇamhā kaṇṇagūthako
      |312.623| siṅghāṇikā ca nāsato      mukhena vamatekadā
                         pittaṃ semhaṃ ca vamati         kāyamhā sedajallikā.
      |312.624| Athassa susiraṃ sīsaṃ              matthaluṅgassa pūritaṃ
                         subhato naṃ maññati bālo   avijjāya purakkhato.
      |312.625| Yadā 4- ca so mato seti   uddhumāto vinīlako
                         apaviṭṭho susānasmiṃ         anapekkhā honti ñātayo.
     |312.626| Khādanti naṃ suvāṇā ca 5-  siṅgālā 6- ca vakā kimī
@Footnote: 1 Ma. samiñjeti .  2 Ma. Yu. aṭṭhinhārūsaññutto .  3 Ma. yakanapeḷassa.
@4 Po. yathā. 5 Yu. supāṇā ca. 6 Yu. sigālā.
                         Kākā gijjhā ca khādanti  ye caññe santi pāṇino.
      |312.627| Sutvāna buddhavacanaṃ           bhikkhu paññāṇavā idha
                         so kho naṃ parijānāti         yathābhūtañhi passati.
      |312.628| Yathā idaṃ tathā etaṃ          yathā etaṃ tathā idaṃ
                         ajjhattañca bahiddhā ca   kāye chandaṃ virājaye.
      |312.629| Chandarāgaviratto so         bhikkhu paññāṇavā idha
                         ajjhagā amataṃ santiṃ         nibbānapadamaccutaṃ 1-.
      |312.630| Dipādakoyaṃ 2- asuci        duggandho parihīrati 3-
                         nānākuṇapaparipūro          vissavanto tato tato.
      |312.631| Etādisena kāyena         yo maññe uṇṇametave
                         paraṃ vā avajāneyya          kimaññatra adassanāti.
                                  Vijayasuttaṃ ekādasamaṃ.
                                              -----------
             Suttanipāte uragavaggassa dvādasamaṃ munisuttaṃ
     [313] |313.632| 12 Santhavāto bhayaṃ jātaṃ        kiketā jāyate rajo
                         aniketamasanthavaṃ              etaṃ ve munidassanaṃ.
     |313.633| Yo jātamucchijja na ropayeyya
                         jāyantamassa nānuppavecche
                         tamāhu ekaṃ muninaṃ carantaṃ
@Footnote: 1 Po. Ma. nibbānaṃ padamaccutaṃ. 2 Ma. dvipādakoyaṃ .  3 Ma. parihārati.
                         Addakkhi so santipadaṃ mahesi.
     |313.634| Saṅkhāya vatthūni pamāya 1- bījaṃ
                         sinehamassa nānuppavecche
                         sa ve muni jātikhayantadassī
                         takkaṃ pahāya na upeti saṅkhaṃ.
     |313.635| Aññāya sabbāni nivesanāni
                         anikāmayaṃ aññatarampi tesaṃ
                         sa ve muni vītagedho agiddho
                         nāyūhatī pāragato hi hoti.
     |313.636| Sabbābhibhuṃ sabbaviduṃ sumedhaṃ
                         sabbesu dhammesu anūpalittaṃ
                         sabbañjahaṃ taṇhakkhaye vimuttaṃ
                         taṃ vāpi dhīrā muni 2- vedayanti.
     |313.637| Paññābalaṃ sīvalatūpapannaṃ
                         samāhitaṃ jhānarataṃ satīmaṃ
                         saṅgā pamuttaṃ akhilaṃ anāsavaṃ
                         taṃ vāpi dhīrā muni 4- vedayanti.
     |313.638| Ekaṃ carantaṃ muni 3- appamattaṃ
                         nindāpasaṃsāsu avedhamānaṃ
                         sīhaṃva saddesu asantasantaṃ
@Footnote: 1 Po. pahāya. 2-3-4 Yu. muniṃ.
                         Vātaṃva jālamhi asajjamānaṃ
                         padumaṃva 1- toyena alimpamānaṃ 2-
                         netāramaññesamanaññaneyyaṃ
                         taṃ vāpi dhīrā muni vedayanti.
     |313.639| Yo ogahaṇe thambhorivābhijāyati
                         yasmiṃ pare vācāpariyantaṃ vadanti
                         taṃ vītarāgaṃ susamāhitindriyaṃ
                         taṃ vāpi dhīrā muni vedayanti.
     |313.640| Yo ve ṭhitatto tasaraṃva ujjuṃ 3-
                         jigucchati kammehi pāpakehi
                         vīmaṃsamāno visamaṃ samañca
                         taṃ vāpi dhīrā muni vedayanti.
     |313.641| Yo saññatatto na karoti pāpaṃ
                         daharo ca majjho ca munī yatatto
                         arosaneyyo na 4- roseti kañci
                         taṃ vāpi dhīrā muni vedayanti.
     |313.642| Yadaggato majjhato sesato vā
                         piṇḍaṃ labhetha paradattūpajīvī
                         nālaṃ thutuṃ nāpi 5- nipaccavādī
                         taṃ vāpi dhīrā muni vedayanti.
@Footnote: 1 Ma. padmaṃva. 2 Po. Ma. Yu. alippamānaṃ. 3 Po. Ma. ujjū. 4 Ma.
@na so roseti. Yu. so na roseti .  5 Ma. Yu. nopi.
      |313.643| Muniṃ carantaṃ virataṃ methunasmā
                         yo yobbane na 1- upanibhajjhate kvaci
                         madappamādā virataṃ vippayuttaṃ
                         taṃ vāpi dhīrā muni vedayanti.
      |313.644| Aññāya lokaṃ paramatthadassiṃ
                         oghaṃ samuddaṃ atitariya tādiṃ
                         taṃ chinnaganthaṃ asitaṃ anāsavaṃ
                         taṃ vāpi dhīrā muni vedayanti.
      |313.645| Asmā ubho dūravihāravuttino
                         gihī 2- dāraposī amamo ca subbato
                         parapāṇarodhāya gihī asaññato
                         niccaṃ munī rakkhati pāṇine yato.
      |313.646| Sikhī yathā nīlagivo 3- vihaṅgamo
                         haṃsassa nopeti javaṃ kudācanaṃ
                         evaṃ gihī nānukaroti bhikkhuno
                         munino  vivittassa vanamhi jhāyatoti.
                              Munisuttaṃ dvādasamaṃ.
                               Uragavaggo paṭhamo
                                 tassuddānaṃ
           urago dhaniyo khagga 4-      visāṇo kasi 5- cunda ca
@Footnote: 1 Ma. no. 2 Yu. gihi .   3 Yu. nīlagīvo .  4 Ma. Yu. ceva. 5 Ma. Yu.
@visāṇañca tathā kasi.
                         Parābhavo vasalo metta      hemavatāḷavako atha
                         vijayaṃ muni uraga                vaggaṃ vadanti bārasa.
                                        ------------



             The Pali Tipitaka in Roman Character Volume 25 page 362-367. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=312&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=312&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=312&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=312&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=312              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=28&A=6424              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=28&A=6424              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :