ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
            Suttanipāte tatiyassa mahāvaggassa pañcamaṃ māghasuttaṃ
     [361]   5   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  rājagahe
viharati   gijjhakūṭe   pabbate   .   atha   kho   māgho   māṇavo  yena
bhagavā     tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ    sammodi
sammodanīyaṃ   kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdi  .  ekamantaṃ
nisinno   kho   māgho   māṇavo   bhagavantaṃ   etadavoca   ahañhi   bho
gotama    dāyako    dānapati    vadaññū   yācayogo   dhammena   bhoge
pariyesāmi    dhammena    bhoge    pariyesitvā   dhammaladdhehi   bhogehi
dhammādhigatehi   ekassapi   dadāmi   dvinnampi   dadāmi   tiṇṇampi  dadāmi
catunnampi     dadāmi     pañcannampi     dadāmi     channampi     dadāmi
sattannampi     dadāmi     aṭṭhannampi     dadāmi    navannampi    dadāmi
dasannampi   dadāmi   vīsāyapi   dadāmi   tiṃsāyapi   dadāmi   cattāḷīsāyapi
dadāmi    paññāsāyapi    dadāmi    satassapi   dadāmi   bhiyyopi   dadāmi
kaccāhaṃ  1-  bho  gotama  evaṃ  dadanto  evaṃ  yajento  2- bahuṃ puññaṃ
@Footnote: 1 Po. sakkaccāhaṃ. 2 Ma. Yu. sabbattha yajantoti dissati.
Pasavāmīti.
     {361.1}   Taggha   tvaṃ  māṇava  evaṃ  dadanto  evaṃ  yajento
bahuṃ   puññaṃ   pasavasi   .   yo   kho  māṇava  dāyako  dānapati  vadaññū
yācayogo   dhammena   bhoge   pariyesati   dhammena  bhoge  pariyesitvā
dhammaladdhehi   bhogehi   dhammādhigatehi  ekassapi  dadāti  .pe.  satassapi
dadāti   bhiyyopi  dadāti  bahuṃ  so  puññaṃ  pasavatīti  .  atha  kho  māgho
māṇavo bhagavantaṃ gāthāya ajjhabhāsi
     [362] |362.913| Pucchāmahaṃ gotamaṃ vadaññuṃ (iti māgho māṇavo)
                         kāsāyavāsiṃ agahaṃ 1- carantaṃ
                         yo yācayogo dānapatī gahaṭṭho
                         puññatthiko yajati puññapekkho
                         dadaṃ paresaṃ idha annapānaṃ
                         kathaṃ hutaṃ yajamānassa sujjhe.
      |362.914| (yo) yācayogo dānapatī gahaṭṭho (māghāti bhagavā)
                         puññatthiko yajati puññapekkho
                         dadaṃ paresaṃ idha annapānaṃ
                         ārādhaye dakkhiṇeyyehi tādi.
      |362.915| (yo) yācayogo dānapatī gahaṭṭho (iti māgho māṇavo)
                         puññatthiko yajati puññapekkho
                         dadaṃ paresaṃ idha annapānaṃ
                         akkhāhi me bhagavā dakkhiṇeyye.
@Footnote: 1 Po. abhiṇhaṃ. Yu. agihaṃ.
      |362.916| Ye ve alaggā 1- vicaranti loke
                         akiñcanā kevalino yatattā
                         kālena tesu habyaṃ pavecche
                         yo brāhmaṇo puññapekkho yajetha.
      |362.917| Ye sabbasaṃyojanabandhanacchidā
                         dantā vimuttā anighā nirāsā
                         kālena tesu habyaṃ pavecche
                         yo brāhmaṇo puññapekkho yajetha.
      |362.918| Ye sabbasaññojanavippamuttā
                         dantā vimuttā anighā nirāsā
                         kālena tesu habyaṃ pavecche.
      |362.919| Rāgañca dosañca pahāya mohaṃ
                         khīṇāsavā vūsitabrahmacariyā
                         kālena tesu habyaṃ pavecche.
      |362.920| Yesu na māyā vasatī na māno
                         khīṇāsavā vūsitabrahmacariyā
                         kālena tesu habyaṃ pavecche.
      |362.921| Ye vītalobhā amamā nirāsā
                         khīṇāsavā vūsitabrahmacariyā
                         kālena tesu habyaṃ pavecche.
@Footnote: 1 Ma. Yu. asattā.
      |362.922| Ye ve na taṇhāsu upātipannā 1-
                         vitareyya oghaṃ amamā caranti
                         kālena tesu habyaṃ pavecche.
      |362.923| Yesaṃ [2]- taṇhā natthi kuhiñci loke
                         bhavābhavāya idha vā huraṃ vā
                         kālena tesu habyaṃ pavecche.
      |362.924| Ye kāme hitvā agahā caranti
                         susaññatattā tasaraṃva ujjuṃ
                         kālena tesu habyaṃ pavecche.
      |362.925| Ye vītarāgā susamāhitindriyā
                         candova rāhugahaṇā pamutto
                         kālena tesu habyaṃ pavecche.
      |362.926| Samitāvino vītarāgā akopā
                         yesaṃ gatī natthi idha vippahāya
                         kālena tesu habyaṃ pavecche.
      |362.927| Jahetvā jātimaraṇaṃ asesaṃ
                         kathaṅkathaṃ sabbamupātivattā
                         kālena tesu habyaṃ pavecche.
      |362.928| Ye attadīpā vicaranti loke
                         akiñcanā sabbadhi vippamuttā
@Footnote: 1 Po. ye vītataṇhāsu upātivattā. 2 Yu. tu.
                         Kālena tesu habyaṃ pavecche.
      |362.929| Ye hettha jānanti yathātathā idaṃ
                         ayamantimā natthi punabbhavoti
                         kālena tesu habyaṃ pavecche.
      |362.930| Yo vedagū jhānarato satīmā
                         sambodhipatto saraṇaṃ bahunnaṃ
                         kālena tesu habyaṃ pavecche
                         yo brāhmaṇo puññapekkho yajetha.
      |362.931| Addhā amoghā mama pucchanā ahu
                         akkhāsi me bhagavā dakkhiṇeyye
                         tvaṃ hettha jānāsi yathātathā idaṃ
                         tathā hi te vidito esa dhammo.
      |362.932| (yo) yācayogo dānapatī gahaṭṭho (iti māgho māṇavo)
                         puññatthiko yajati puññapekkho
                         dadaṃ paresaṃ idha annapānaṃ
                         akkhāhi me bhagavā yaññasampadaṃ.
      |362.933| Yajassu yajamāno māghāti bhagavā
                         sabbattha ca vippasādehi cittaṃ
                         ārammaṇaṃ yajamānassa yañño
                         ettha patiṭṭhāya jahāti dosaṃ
      |362.934| So vītarāgo ca vineyya dosaṃ
                         mettacittaṃ bhāvayaṃ appamāṇaṃ
                         rattindivaṃ satataṃ appamatto
                         sabbā disā pharate appamaññaṃ.
      |362.935| Ko sujjhatī muñcati bajjhatī ca
                         kenattanā gacchati brahmalokaṃ
                         ajānato me muni brūhi puṭṭho
                         bhagavā hi me sakkhi brahmajja diṭṭho
                         tvañhi 1- no brahmasamosi saccaṃ
                         kathaṃ upapajjati brahmalokaṃ (jutima 2-).
      |362.936| Yo yajati tividhaṃ yaññasampadaṃ (māghāti bhagavā)
                         ārādhaye dakkhiṇeyyehi tādi
                         evaṃ yajitvā sammā yācayogo
                         upapajjati brahmalokanti brūmīti.
     [363]   Evaṃ   vutte   māgho   māṇavo   bhagavantaṃ  etadavoca
abhikkantaṃ bho gotama .pe. Ajjatagge pāṇupetaṃ saraṇaṅgatanti.
                                Māghasuttaṃ pañcamaṃ
                                     ----------
@Footnote: 1 Ma. tuvaṃ. 2 Yu. jutīmā.



             The Pali Tipitaka in Roman Character Volume 25 page 420-425. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=361&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=361&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=361&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=361&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=361              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=5336              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=5336              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :