ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
                        Suttantapiṭake khuddakanikāyassa
                                         udānaṃ
                                          -----
               namo tassa bhagavato arahato sammāsambuddhassa.
                                   Paṭhamo bodhivaggo
     [38]  /khu.u./  1  Evamme  sutaṃ. Ekaṃ samayaṃ bhagavā uruvelāyaṃ
viharati   najjā   nerañjarāya   tīre  bodhirukkhamūle  paṭhamābhisambuddho .
Tena   kho   pana   samayena   bhagavā   sattāhaṃ  ekapallaṅkena  nisinno
hoti   vimuttisukhaṃ   paṭisaṃvedī   .   atha   kho  bhagavā  tassa  sattāhassa
accayena    tamhā    samādhimhā   vuṭṭhahitvā   rattiyā   paṭhamaṃ   yāmaṃ
paṭiccasamuppādaṃ anulomaṃ sādhukaṃ manasākāsi
     {38.1}  iti  imasmiṃ  sati  idaṃ  hoti imassuppādā idaṃ uppajjati
yadidaṃ      avijjāpaccayā     saṅkhārā     saṅkhārapaccayā     viññāṇaṃ
viññāṇapaccayā    nāmarūpaṃ   nāmarūpapaccayā   saḷāyatanaṃ   saḷāyatanapaccayā
phasso   phassapaccayā   vedanā   vedanāpaccayā   taṇhā   taṇhāpaccayā
upādānaṃ    upādānapaccayā    bhavo   bhavapaccayā   jāti   jātipaccayā
jarāmaraṇaṃ    sokaparidevadukkhadomanassupāyāsā    sambhavanti    evametassa
kevalassa   1-   dukkhakkhandhassa   samudayo   hotīti  .  atha  kho  bhagavā
etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
@Footnote: 1 Yu. ayaṃ pāṭho natthi.
               Yadā have pātubhavanti dhammā
               ātāpino jhāyato brāhmaṇassa
               athassa kaṅkhā vapayanti sabbā
               yato pajānāti sahetudhammanti. Suttaṃ paṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 73-74. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=38&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=38&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=38&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=38&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=38              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :