Suttanipāte tatiyassa mahāvaggassa navamaṃ vāseṭṭhasuttaṃ
[381] 9 Evamme sutaṃ . ekaṃ samayaṃ bhagavā icchānaṅgale
viharati icchānaṅgalavanasaṇḍe . tena kho pana samayena sambahulā
abhiññātā 1- brāhmaṇamahāsālā icchānaṅgale paṭivasanti
seyyathīdaṃ caṅkī brāhmaṇo tārukkho brāhmaṇo pokkharasāti
brāhmaṇo jāṇussoṇi brāhmaṇo todeyyabrāhmaṇo aññe
ca abhiññātā brāhmaṇamahāsālā.
{381.1} Atha kho vāseṭṭhabhāradvājānaṃ māṇavānaṃ jaṅghāvihāraṃ
anucaṅkamantānaṃ anuvicarantānaṃ 2- ayamantarākathā udapādi kathaṃ
bho brāhmaṇo hotīti . [3]- bhāradvājo māṇavo evamāha
yato kho bho ubhato sujāto [4]- mātito ca pitito ca saṃsuddhagahaṇiko
yāva sattamā pitāmahayugā akkhitto anupakuṭṭho jātivādena
ettāvatā bho brāhmaṇo hotīti . vāseṭṭho māṇavo
evamāha yato kho bho sīlavā ca hoti vattasampanno ca ettāvatā
kho bho brāhmaṇo hotīti.
{381.2} Neva kho asakkhi bhāradvājo māṇavo vāseṭṭhaṃ māṇavaṃ
saññāpetuṃ na pana asakkhi 5- vāseṭṭho māṇavo bhāradvājaṃ māṇavaṃ
saññāpetuṃ . atha kho vāseṭṭho māṇavo bhāradvājaṃ māṇavaṃ
āmantesi ayaṃ [6]- bho bhāradvāja samaṇo gotamo sakyaputto
@Footnote: 1 Ma. Yu. sabbatthavāre āmeṇḍitaṃ . 2 Yu. anucaṅkamamānānaṃ anuvicaramānānaṃ.
@3 Po. Ma. taṃ. 4 Ma. Yu. hoti . 5 Po. na pana sakkhi. 6 Ma. Yu. kho.
Sakyakulā pabbajito icchānaṅgale viharati icchānaṅgalavanasaṇḍe
taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato
itipi so bhagavā .pe. buddho bhagavāti āyāma [1]- bhāradvāja
yena samaṇo gotamo tenupasaṅkamissāma upasaṅkamitvā [2]-
etamatthaṃ pucchissāma yathā no samaṇo gotamo byākarissati
tathā naṃ dhāressāmāti . evaṃ bhoti kho bhāradvājo māṇavo
vāseṭṭhassa māṇavassa paccassosi.
{381.3} Atha kho vāseṭṭhabhāradvājamāṇavā yena bhagavā
tenupasaṅkamiṃsu upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ
kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinno
kho vāseṭṭho māṇavo bhagavantaṃ gāthāhi ajjhabhāsi
[382] |382.1021| Anuññātapaṭiññātā tevijjā mayamassu bho
ahaṃ pokkharasātissa tārukkhassāya māṇavo.
|382.1022| Tevijjānaṃ yadakkhātaṃ tatra kevalinosmase
padakasmā veyyākaraṇā ca 3- jappe ācariyasādisā.
|382.1023| Tesanno jātivādamhi vivādo atthi gotama
jātiyā brāhmaṇo hoti bhāradvājo iti bhāsati
ahañca kammunā brūhi evaṃ jānāhi cakkhuma.
|382.1024| Te na sakkoma saññātuṃ 4- aññamaññaṃ mayaṃ ubho
bhavantaṃ puṭṭhumāgamhā sambuddhaṃ iti vissutaṃ.
@Footnote: 1 Ma. Yu. bho . 2 Ma. Yu. samaṇaṃ gotamaṃ . 3 Ma. Yu. casaddo natthi. 4 Ma.
@saññāpetuṃ.
|382.1025| Candaṃ yathā khayātītaṃ pecca pañjalikā janā
vandamānā namassanti evaṃ lokasmi gotama.
|382.1026| Cakkhuṃ loke samuppannaṃ mayaṃ pucchāma gotamaṃ
jātito brāhmaṇo hoti udāhu bhavati kammunā
ajānataṃ no pabrūhi yathā jānemu brāhmaṇaṃ.
|382.1027| Tesaṃ vohaṃ byakkhissaṃ
(vāseṭṭhāti bhagavā) anupubbaṃ yathātathaṃ
jātivibhaṅgaṃ pāṇānaṃ aññamaññā hi jātiyo.
|382.1028| Tiṇarukkhepi jānātha na cāpi paṭijānare
liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo.
|382.1029| Tato kīṭe paṭaṅge ca yāva kunthakipillike
liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo.
|382.1030| Catuppadepi jānātha 1- khuddake ca mahallake
liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo.
|382.1031| Pādūdarepi jānātha urage dīghapiṭṭhike
liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo.
|382.1032| Tato macchepi jānātha udake 2- vārigocare
liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo.
|382.1033| Tato pakkhīpi jānātha pattayāne vihaṅgame
liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo.
@Footnote: 1 Po. catuppade vijānātha . 2 Ma. Yu. odake.
|382.1034| Yathā etāsu jātīsu liṅgaṃ jātimayaṃ puthu
evaṃ natthi manussesu liṅgaṃ jātimayaṃ puthu.
|382.1035| Na kesehi na sīsehi 1- na kaṇṇehi na akkhihi
na mukhena na nāsāya na oṭṭhehi bhamūhi vā
|382.1036| na gīvāya na aṃsehi na udarena na piṭṭhiyā
na soṇiyā na urasā na sambādhā na methunā 2-
|382.1037| na hatthehi na pādehi na aṅgulīhi nakhehi vā
na jaṅghāhi na ūrūhi na vaṇṇena sarena vā
liṅgaṃ jātimayaṃ neva yathā aññāsu jātisu.
|382.1038| Paccattaṃ sasarīresu 3- manussesvetaṃ na vijjati
vokārañca manussesu samaññāya pavuccati.
|382.1039| Yo hi koci manussesu gorakkhaṃ upajīvati
evaṃ vāseṭṭha jānāhi kassako so na brāhmaṇo.
|382.1040| Yo hi koci manussesu puthusippena jīvati
evaṃ vāseṭṭha jānāhi sippiko so na brāhmaṇo.
|382.1041| Yo hi koci manussesu vohāraṃ upajīvati
evaṃ vāseṭṭha jānāhi vāṇijo so na brāhmaṇo.
|382.1042| Yo hi koci manussesu parapessena jīvati
evaṃ vāseṭṭha jānāhi pessiko so na brāhmaṇo.
|382.1043| Yo hi koci manussesu adinnaṃ upajīvati
@Footnote: 1 Ma. Yu. sīsena . 2 Po. Ma. Yu. na sambādhe na methune . 3 Po. Ma.
@paccattañca sarīresu.
Evaṃ vāseṭṭha jānāhi coro eso na brāhmaṇo.
|382.1044| Yo hi koci manussesu issatthaṃ upajīvati
evaṃ vāseṭṭha jānāhi yodhājīvo 1- na brāhmaṇo.
|382.1045| Yo hi koci manussesu porohiccena jīvati
evaṃ vāseṭṭha jānāhi yājako so na brāhmaṇo.
|382.1046| Yo hi koci manussesu gāmaṃ raṭṭhañca bhuñjati
evaṃ vāseṭṭha jānāhi rājā eso na brāhmaṇo.
|382.1047| Na cāhaṃ brāhmaṇaṃ brūmi yonijaṃ mattikasambhavaṃ
bhovādi nāma so hoti sa ve hoti sakiñcano
akiñcanaṃ anādānaṃ tamahaṃ brūmi brāhmaṇaṃ.
|382.1048| Sabbaṃ saṃyojanaṃ chetvā yo ve naparitassati
saṅgātigaṃ 2- visaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ.
|382.1049| Chetvā naddhiṃ varattañca sandhānaṃ sahanukkamaṃ
ukkhittapalighaṃ buddhaṃ tamahaṃ brūmi brāhmaṇaṃ.
|382.1050| Akkosaṃ vadhabandhañca aduṭṭho yo titikkhati
khantī balānīkaṃ tamahaṃ brūmi brāhmaṇaṃ.
|382.1051| Akkodhanaṃ vattavantaṃ sīlavantaṃ anussadaṃ
dantaṃ antimasārīraṃ tamahaṃ brūmi brāhmaṇaṃ.
|382.1052| Vārī pokkharapatteva āraggeriva sāsapo
yo na limpati kāmesu tamahaṃ brūmi brāhmaṇaṃ.
@Footnote: 1 Po. yodhoti so .. . 2 Po. saṅgātitaṃ.
|382.1053| Yo dukkhassa pajānāti idheva khayamattano
pannabhāraṃ visaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ.
|382.1054| Gambhīrapaññaṃ medhāviṃ maggāmaggassa kovidaṃ
uttamatthaṃ anuppattaṃ tamahaṃ brūmi brāhmaṇaṃ.
|382.1055| Asaṃsaṭṭhaṃ gahaṭṭhehi anāgārehi cūbhayaṃ
anokasāriṃ appicchaṃ tamahaṃ brūmi brāhmaṇaṃ.
|382.1056| Nidhāya daṇḍaṃ bhūtesu tasesu thāvaresu ca
yo na hanti na ghāteti tamahaṃ brūmi brāhmaṇaṃ.
|382.1057| Aviruddhaṃ viruddhesu attadaṇḍesu nibbutaṃ
sādānesu anādānaṃ tamahaṃ brūmi brāhmaṇaṃ.
|382.1058| Yassa rāgo ca doso ca māno makkho ca pātito 1-
sāsaporiva āraggā tamahaṃ brūmi brāhmaṇaṃ.
|382.1059| Akakkasaṃ viññāpaniṃ giraṃ saccaṃ udīraye
yāya nābhisaje kiñci 2- tamahaṃ brūmi brāhmaṇaṃ.
|382.1060| Yo 3- ca dīghañca rassaṃ vā aṇuṃthūlaṃ subhāsubhaṃ
loke adinnaṃ nādiyati tamahaṃ brūmi brāhmaṇaṃ.
|382.1061| Āsā yassa na vijjanti asmiṃ loke paramhi ca
nirāsayaṃ 4- visaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ.
|382.1062| Yassālayā na vijjanti aññāya akathaṅkathī
amatogadhaṃ anuppattaṃ tamahaṃ brūmi brāhmaṇaṃ.
@Footnote: 1 Po. ohito. 2 Po. taṃpi. 3 Ma. yodha dīghaṃ va. 4 Po. Ma. nirāsāsaṃ.
|382.1063| Yo 1- ca puññañca pāpañca ubho saṅgaṃ upaccagā
asokaṃ virajaṃ suddhaṃ tamahaṃ brūmi brāhmaṇaṃ.
|382.1064| Candaṃva vimalaṃ suddhaṃ vippasannamanāvilaṃ
nandibhavaparikkhīṇaṃ tamahaṃ brūmi brāhmaṇaṃ.
|382.1065| Yo imaṃ 2- palipathaṃ duggaṃ saṃsāraṃ mohamaccagā
tiṇṇo pāragato jhāyī anejo akathaṅkathī
anupādāya nibbuto tamahaṃ brūmi brāhmaṇaṃ.
|382.1066| Yodha kāme pahantvāna anāgāro paribbaje
kāmarāgaparikkhīṇaṃ tamahaṃ brūmi brāhmaṇaṃ.
|382.1067| Yodha taṇhaṃ pahantvāna anāgāro paribbaje
taṇhābhavaparikkhīṇaṃ tamahaṃ brūmi brāhmaṇaṃ.
|382.1068| Hitvā mānusakaṃ yogaṃ dibbaṃ yogaṃ upaccagā
sabbayogavisaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ.
|382.1069| Hitvā ratiñca aratiñca sītibhūtaṃ nirūpadhiṃ
sabbalokābhibhuṃ vīraṃ tamahaṃ brūmi brāhmaṇaṃ.
|382.1070| Cutiṃ yo vedi sattānaṃ upapattiñca sabbaso
asattaṃ sugataṃ buddhaṃ tamahaṃ brūmi brāhmaṇaṃ.
|382.1071| Yassa gatiṃ na jānanti devā gandhabbamānusā
khīṇāsavaṃ arahantaṃ tamahaṃ brūmi brāhmaṇaṃ.
|382.1072| Yassa pure ca pacchā ca majjhe ca natthi kiñcanaṃ
@Footnote: 1 Ma. Yu. yodha . 2 Ma. yomaṃ.
Akiñcanaṃ anādānaṃ tamahaṃ brūmi brāhmaṇaṃ.
|382.1073| Usabhaṃ pavaraṃ dhīraṃ mahesiṃ vijitāvinaṃ
anejaṃ nhātakaṃ buddhaṃ tamahaṃ brūmi brāhmaṇaṃ.
|382.1074| Pubbenivāsaṃ yo vedi saggāpāyañca passati
atho jātikkhayaṃ patto tamahaṃ brūmi brāhmaṇaṃ.
|382.1075| Samaññā hesā lokasmiṃ nāmagottaṃ pakappitaṃ
sammuccā samudāgataṃ tattha tattha pakappitaṃ.
|382.1076| Dīgharattamanusayitaṃ diṭṭhigatamajānataṃ
ajānantā no pabrūhanti 1- jātiyā hoti brāhmaṇo.
|382.1077| Na jaccā brāhmaṇo hoti na jaccā hoti abrāhmaṇo
kammunā 2- brāhmaṇo hoti kammunā hoti abrāhmaṇo.
|382.1078| Kassako kammunā hoti sippiko hoti kammunā
vāṇijo kammunā hoti pessiko hoti kammunā
|382.1079| coropi kammunā hoti yodhājīvopi kammunā
yājako kammunā hoti rājāpi hoti kammunā.
|382.1080| Evametaṃ yathābhūtaṃ kammaṃ passanti paṇḍitā
paṭiccasamuppādadassā kammavipākakovidā.
|382.1081| Kammunā vattatī loko kammunā vattatī pajā
kammanibandhanā sattā rathassāṇīva yāyato.
|382.1082| Tapena brahmacariyena saññamena damena ca
@Footnote: 1 Po. ajānanto nāma brahti . Ma. Yu. pabrūvanti . 2 Yu. sabbatthavāresu
@kammanāti dissati.
Etena brāhmaṇo hoti etaṃ brāhmaṇamuttamaṃ
|382.1083| tīhi vijjāhi sampanno santo khīṇapunabbhavo
evaṃ vāseṭṭha jānāhi brahmā sakko vijānatanti.
[383] Evaṃ vutte vāseṭṭhabhāradvājā māṇavā bhagavantaṃ
etadavocuṃ abhikkantaṃ bho gotama .pe. upāsake no bhavaṃ
gotamo dhāretu ajjatagge pāṇupete saraṇaṅgateti 1-.
Vāseṭṭhasuttaṃ navamaṃ.
-----------
The Pali Tipitaka in Roman Character Volume 25 page 450-458.
http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=381&items=3
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=381&items=3&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=381&items=3
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=25&item=381&items=3
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=25&i=381
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=6541
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=6541
Contents of The Tipitaka Volume 25
http://84000.org/tipitaka/read/?index_25
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]