ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
       Suttanipāte catutthassa aṭṭhakavaggassa terasamaṃ mahāviyūhasuttaṃ
     [420] |420.1323| 13 Ye kecime diṭṭhiparibbasānā
                         idameva saccanti vivādayanti
                         sabbeva te nindamanvānayanti
                         atho pasaṃsampi labhanti tattha.
   |420.1324| Appañhi etaṃ na alaṃ samāya
                         duve vivādassa phalāni brūmi
                         etampi disvāna vivādayetha
                         khemābhipassaṃ avivādabhūmiṃ.
   |420.1325| Yā kācimā sammatiyo puthujjā
                         sabbā va etā na upeti vidvā
                         anūpayo so upayaṃ kimeyya
                         diṭṭhe sute khantimakubbamāno.
   |420.1326| Sīluttamā saññamenāhu suddhiṃ
                         vattaṃ samādāya upaṭṭhitāse
                         idheva sikkhema athassa suddhiṃ
                         Bhavūpanītā kusalā vadānā.
   |420.1327| Sace cuto sīlavatāto hoti
                         pavedhatī kamma virādhayitvā
                         pajappatī 1- patthayatī ca suddhiṃ
                         satthā va hīno pavasaṃ gharamhā.
   |420.1328| Sīlabbataṃ vāpi pahāya sabbaṃ
                         dhammañca sāvajjanavajjametaṃ
                         suddhī asuddhīti apatthayāno
                         virato care santimanuggahāya.
   |420.1329| Tamūpanissāya jigucchitaṃ vā
                         atha vāpi diṭṭhaṃ va sutaṃ mutaṃ vā
                         uddhaṃsarā suddhimanutthunanti
                         avītataṇhāse bhavābhavesu.
   |420.1330| Patthayamānassa hi jappitāni
                         pavedhitaṃ vāpi pakappitesu
                         cutūpapāto idha yassa natthi
                         sa kena vedheyya kuhiñci jappe 2-.
   |420.1331| Yamāhu dhammaṃ paramanti eke
                         tameva hīnanti panāhu aññe
                         sacco nu vādo katamo imesaṃ
@Footnote: 1 Po. pajampati. 2 Po. kuhiṃ pajappe.
                         Sabbeva hīme kusalā vadānā.
   |420.1332| Sakañhi dhammaṃ paripuṇṇamāhu
                         aññassa dhammaṃ pana hīnamāhu
                         evampi viggayha vivādayanti
                         sakaṃ sakaṃ sammatimāhu 1- saccaṃ.
   |420.1333| Parassa ce vambhayitena hīno
                         na koci dhammesu visesi assa
                         puthūhi aññassa vadanti dhammaṃ
                         nihīnato samhi daḷhaṃ vadānā.
   |420.1334| Sadhammapūjā ca panā tatheva
                         yathā pasaṃsanti sakāyanāni
                         sabbe pavādā 2- tathivā bhaveyyuṃ
                         suddhīhi nesaṃ paccattameva.
   |420.1335| Na brāhmaṇassa paraneyyamatthi
                         dhammesu niccheyya samuggahītaṃ
                         tasmā vivādāni upātivatto
                         na hi seṭṭhato passati dhammamaññaṃ.
   |420.1336| Jānāmi passāmi tatheva etaṃ
                         diṭṭhiyā eke paccenti suddhiṃ
                         addakkhi ce kiñhi tumassa tena
@Footnote: 1 Po. Yu. sammutimāhu. 2 Po. sabbeva vādā.
                         Atisitvā aññena vadanti suddhiṃ.
   |420.1337| Passaṃ naro dakkhati 1- nāmarūpaṃ
                         disvāna vāññassati tāni ceva
                         kāmaṃ bāhuṃ passatu appakaṃ vā
                         na hi tena suddhiṃ kusalā vadanti.
   |420.1338| Nivissavādī na hi subbināyo
                         pakappitaṃ diṭṭhi purekkharāno
                         yannissito tattha subhaṃvadāno
                         suddhiṃvado 2- tattha tathaddasā so.
   |420.1339| Na brāhmaṇo kappamupeti saṅkhaṃ
                         na diṭṭhisārī napi ñāṇabandhu
                         ñatvā ca so sammatiyo puthujjā
                         upekkhati uggahaṇantimaññe.
   |420.1340| Visajja ganthāni munīdha loke
                         vivādajātesu na vaggasārī
                         santo asantesu upekkhako so
                         anuggaho uggahaṇantimaññe.
   |420.1341| Pubbāsave hitvā nave akubbaṃ
                         na chandagū nāpi nivissavādo
                         sa vippamutto diṭṭhigatehi dhīro
@Footnote: 1 Yu. dakkhiti. 2 Po. suddhivado.
                         Na limpatī loke anattagarahī.
   |420.1342| Sa sabbadhammesu visenibhūto
                         yaṃ kiñci diṭṭhaṃ va 1- sutaṃ mutaṃ vā
                         sampannabhāro muni vippamutto
                         na kappiyo nūparato na patthiyoti bhagavāti.
                              Mahāviyūhasuttaṃ terasamaṃ
                                ------------
        suttanipāte catutthassa aṭṭhakavaggassa cuddasamaṃ tuvaṭakasuttaṃ
     [421] |421.1343| 14 Pucchāmi taṃ ādiccabandhuṃ
                         vivekaṃ santipadañca mahesiṃ
                         kathaṃ disvā nibbāti bhikkhu
                         anupādiyāno lokasmiṃ kiñci.
   |421.1344| Mūlaṃ papañcasaṅkhāyā (ti bhagavā)
                         mantā asmīti sabbamuparuddhe
                         yā kāci taṇhā ajjhattaṃ
                         tāsaṃ vinayā sadā sato sikkhe.
   |421.1345| Yaṃ kiñci dhammaṃ abhijaññā 2-
                         ajjhattaṃ atha vāpi bahiddhā
                         na tena thāmaṃ kubbetha 3-
@Footnote: 1 Po. ca. 2 Po. dhammamabhijaññā. 3 Po. kurubbetha.
                         Na hi sā nibbuti sataṃ vuttā
   |421.1346| seyyo na tena maññeyya
                         nīceyyo atha vāpi sarikkho
                         puṭṭho anekarūpehi
                         nātumānaṃ vikappayaṃ tiṭṭhe.
   |421.1347| Ajjhattameva upasame
                         na aññato 1- bhikkhu santimeseyya
                         ajjhattaṃ upasantassa
                         natthi attā kuto nirattaṃ vā 2-.
   |421.1348| Majjhe yathā samuddassa
                         ūmi no jāyati ṭhito hoti
                         evaṃ ṭhito anejassa
                         ussadaṃ bhikkhu na kareyya kuhiñci.
   |421.1349| Akittayi vivaṭacakkhu
                         sakkhidhammaṃ parissayavinayaṃ
                         paṭipadañca vadehi bhaddante
                         pāṭimokkhaṃ atha vāpi samādhiṃ.
   |421.1350| Cakkhūhi neva lolassa
                         gāmakathāya āvaraye sotaṃ
                         rase ca nānugijjheyya
@Footnote: 1 Yu. nāññato. 2 Po. va.
                         Na ca mamāyetha kiñci lokasmiṃ.
   |421.1351| Phassena yadā phuṭṭhassa
                         paridevaṃ bhikkhu na kareyya
                         kuhiñci bhavañca nābhijappeyya
                         bheravesu ca na sampavedheyya.
   |421.1352| Annānamatho pānānaṃ
                         khādanīyānaṃ athopi vatthānaṃ
                         laddhā na sannidhiṃ kayirā
                         na ca parittase tāni alabhamāno.
   |421.1353| Jhāyī na pādalolassa
                         virame kukkuccā nappamajjeyya
                         atha vā āsanesu sayanesu
                         appasaddesu bhikkhu vihareyya.
   |421.1354| Niddaṃ bahulaṃ na kareyya
                         jāgariyaṃ bhajeyya ātāpī
                         tandiṃ māyaṃ hassaṃ khiḍḍaṃ
                         methunaṃ vippajahe savibhūsaṃ.
   |421.1355| Āthabbaṇaṃ supinaṃ lakkhaṇaṃ
                         no vidahe athopi nakkhattaṃ
                         virutañca gabbhakaraṇaṃ
                         Tikicchaṃ māmako na seveyya.
   |421.1356| Nindāya nappavedheyya
                         na uṇṇameyya pasaṃsito bhikkhu
                         lobhaṃ saha macchariyena
                         kodhaṃ pesuṇiyañca panudeyya.
   |421.1357| Kayavikkaye na tiṭṭheyya
                         upavādaṃ bhikkhu na kareyya kuhiñci
                         gāme ca nābhisajjeyya
                         lābhakamyā janaṃ na lapayeyya.
   |421.1358| Na ca katthitā siyā bhikkhu
                         na ca vācaṃ payuttaṃ bhāseyya
                         pāgabbhiyaṃ na sikkheyya
                         kathaṃ vigāhikaṃ na katheyya.
   |421.1359| Mosavajje na niyyetha
                         sampajāno saṭhāni na kayirā
                         atha jīvitena paññāya
                         sīlabbatena nāññamatimaññe.
   |421.1360| Sutvā rusito bahuṃ vācaṃ
                         samaṇānaṃ vā puthuvacanānaṃ
                         pharusena nappaṭivajjā
                         Na hi santo paṭisenikaronti.
   |421.1361| Etañca dhammamaññāya
                         vicinaṃ bhikkhu sadā sato sikkhe
                         santīti nibbutiṃ ñatvā
                         sāsane gotamassa nappamajjeyya.
   |421.1362| Abhibhū hi so anabhibhūto
                         sakkhidhammaṃ anītihamadassī
                         tasmā hi tassa bhagavato sāsane
                         appamatto sadā namassamanusikkheti bhagavāti.
                                        Tuvaṭakasuttaṃ cuddasamaṃ.
                                                -------------



             The Pali Tipitaka in Roman Character Volume 25 page 509-517. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=420&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=420&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=420&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=420&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=420              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=8987              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=8987              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :