ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
     [397] |397.1017| 3 Pisuṇena ca kodhanena     maccharinā ca vibhūtinandinā
                        sakhitaṃ na kareyya paṇḍito   pāpo kāpurisena saṅgamo.
   |397.1018| Saddhena ca pesalena ca       paññavatā bahussutena ca
                        sakhitaṃ hi kareyya paṇḍito    bhaddo sappurisehi saṅgamo.
   |397.1019| Passa cittakataṃ bimbaṃ         arukāyaṃ samussitaṃ
                        āturaṃ bahusaṅkappaṃ            yassa natthi dhuvaṃ ṭhiti.
   |397.1020| Bahussuto cittakathī           buddhassa paricārako
                        pannabhāro visaññutto     seyyaṃ kappeti gotamo.
   |397.1021| Khīṇāsavo visaññutto       saṅgātīto sunibbuto
                        dhāreti antimaṃ dehaṃ            jātimaraṇapāragū.
   |397.1022| Yasmiṃ patiṭṭhitā dhammā      buddhassādiccabandhuno
                        nibbānagamane magge        soyaṃ tiṭṭhati gotamo.
@Footnote: 1 Po. Ma. mahāmati.
   |397.1023| Dvāsīti buddhato gaṇhi 1-  dvesahassāni bhikkhuto
                        caturāsītisahassāni           ye me dhammā pavattino.
   |397.1024| Appassutoyaṃ 2- puriso      balivaddova jīrati
                        maṃsāni tassa vaḍḍhanti      paññā tassa na vaḍḍhati.
  |397.1025| Bahussuto appasutaṃ           yo sutenātimaññati
                        andho padīpadhārova            tatheva paṭibhāti maṃ.
   |397.1026| Bahussutaṃ upāseyya         sutañca na vināsaye
                         taṃ mūlaṃ brahmacariyassa        tasmā dhammadharo siyā.
   |397.1027| Pubbāparaññū atthaññū   niruttipadakovido
                        suggahītañca gaṇhāti       atthañcopaparikkhati.
   |397.1028| Khantyā chandikato hoti     ussahitvā tuleti taṃ
                         samaye so padahati             ajjhattaṃ susamāhito.
   |397.1029| Bahussutaṃ dhammadharaṃ             sappaññaṃ buddhasāvakaṃ
                        dhammaviññāṇamākaṅkhaṃ      taṃ bhajetha tathāvidhaṃ.
   |397.1030| Bahussuto dhammadharo          kosārakkho mahesino
                        cakkhu sabbassa lokassa      pūjaneyyo bahussuto.
   |397.1031| Dhammārāmo dhammarato       dhammaṃ anuvicintayaṃ
                         dhammaṃ anussaraṃ bhikkhu         saddhammā na parihāyati.
   |397.1032| Kāyamaccheragaruno            hiyyamāne anuṭṭhahe
                         sarīrasukhagiddhassa               kuto samaṇaphāsutā.
@Footnote: 1 gaṇhintipi dissati .    2 Po. Ma. appassutāyaṃ puriso.
   |397.1033| Na pakkhanti disā sabbā   dhammā na paṭibhanti maṃ.
                         Gate kalyāṇamittamhi      andhakāraṃva khāyati.
   |397.1034| Abbhatītasahāyassa           atītagatasatthuno
                         natthi etādisaṃ mittaṃ        yathā kāyagatā sati.
   |397.1035| Ye purāṇā atītā te        navehi na sameti me
                        svajja ekova jhāyāmi      vassupetova pakkhimā.
    |397.1036| Dassanāya atikkante      nānāverajjake bahū
                         mā vārayittha sotāro       passantu samayo mamaṃ.
   |397.1037| Dassanāya atikkante       nānāverajjake puthū 2-
                        karoti satthā okāsaṃ         na nivāreti cakkhumā.
   |397.1038| Paṇṇavīsati vassāni         sekhabhūtassa me sato
                         na kāmasaññā uppajji   passa dhammasudhammataṃ.
   |397.1039| Paṇṇavīsati vassāni         sekhabhūtassa me sato
                         na dosasaññā uppajji    passa dhammasudhammataṃ.
   |397.1040| Paṇṇavīsati vassāni         bhagavantaṃ upaṭṭhahiṃ
                         mettena kāyakammena       chāyāva anupāyinī.
    |397.1041| Paṇṇavīsati vassāni        bhagavantaṃ upaṭṭhahiṃ
                         mettena vacīkammena         chāyāva anupāyinī.
   |397.1042| Paṇṇavīsati vassāni         bhagavantaṃ upaṭṭhahiṃ
                        mettena manokammena        chāyāva anupāyinī.
@Footnote: 1 Po. Ma. puthu.
   |397.1043| Buddhassa caṅkamantassa      piṭṭhito anucaṅkamiṃ
                        dhamme desiyamānamhi        ñāṇaṃ me udapajjatha.
   |397.1044| Ahaṃ sakaraṇīyomhi            sekho appattamānaso
                         satthu ca parinibbānaṃ         yo amhaṃ anukampako.
   |397.1045| Tadāsi yaṃ bhiṃsanakaṃ              tadāsi lomahaṃsanaṃ
                         sabbākāravarūpete           sambuddhe parinibbute.
   |397.1046| Bahussuto dhammadharo          kosārakkho mahesino
                         cakkhu sabbassa lokassa     ānando parinibbuto.
   |397.1047| Bahussuto dhammadharo          kosārakkho mahesino
                        cakkhu sabbassa lokassa      andhakāre tamonudo.
   |397.1048| Gatimanto satīmanto         dhitimanto ca yo isi
                        saddhammādhārako thero       ānando ratanākaro.
                        Pariciṇṇo mayā satthā .pe.  bhavanetti samūhatāti.
                                              Ānando thero.
                                                   Uddānaṃ
                        pusso upatisso ānando    tayotime pakittitā
                        gāthāyo tattha saṅkhātā       sataṃ pañca ca uttarīti.
                                            Tiṃsanipāto niṭṭhito.
                                             ---------------
                                 Theragāthāya cattāḷīsanipāto
     [398] |398.1049| 1 Na gaṇena purakkhato care   vimano hoti samādhi dullabho
                          nānājanasaṅgaho dukkho   iti disvāna gaṇaṃ na rocaye.
    |398.1050| Na kulāni upabbaje muni   vimano hoti samādhi dullabho
                    so ussuko rasānugiddho   atthaṃ riñcati yo sukhādhivāho 1-.
   |398.1051| Paṅkoti hi naṃ avedayuṃ      yāyaṃ vandanapūjanā kulesu
                    sukhumaṃ sallaṃ duraccayaṃ 2-    sakkāro kāpurisena dujjaho.
    |398.1052| Senāsanamhā oruyha     nagaraṃ piṇḍāya pāvisiṃ.
                          Bhuñjantaṃ purisaṃ kuṭṭhiṃ       sakkaccantaṃ upaṭṭhahiṃ.
    |398.1053| So me 3- pakkena hatthena  ālopaṃ upanāmayi
                          ālopaṃ pakkhipantassa     aṅgulī cettha 4- chijjati 5-.
    |398.1054| Kuḍḍamūlañca nissāya     ālopantaṃ abhuñjisaṃ
                         bhuñjamāne ca bhutte vā    jegucchaṃ me na vijjati.
    |398.1055| Uttiṭṭhapiṇḍo āhāro  pūtimuttañca osathaṃ 6-
                          senāsanaṃ rukkhamūlaṃ           paṃsukūlañca cīvaraṃ
                          yassete abhisambhutvā     sa ve cātuddiso naro.
    |398.1056| Yattha eke vihaññanti    āruhantā 7- siluccayaṃ
                     tattha 8- buddhassa dāyādo   sampajāno patissato
@Footnote: 1 Ma. Yu. sukhāvaho .   2 Yu. durubbahaṃ .   3 Yu. taṃ .  4 Yu. pettha.
@5 Yu. chijjatha .  6 Yu. osadhaṃ .  7 Yu. āruhanto .  8 Yu. tassa.
                          Iddhibalenupatthaddho       kassapo abhirūhati.
     |398.1057| Piṇḍapātapaṭikkanto    selamāruyha kassapo
                          jhāyati anupādāno       pahīnabhayabheravo.
    |398.1058| Piṇḍapātapaṭikkanto     selamāruyha kassapo
                          jhāyati anupādāno       ḍayhamānesu nibbuto.
    |398.1059| Piṇḍapātapaṭikkanto     selamāruyha kassapo
                          jhāyati anupādāno       katakicco anāsavo.
    |398.1060| Karerimālāvitatā            bhūmibhāgā manoramā
                          kuñjarābhirudā rammā      te selā ramayanti maṃ.
    |398.1061| Nīlabbhavaṇṇā rucirā       vārisītā sucindharā
                          indagopakasañchannā     te selā ramayanti maṃ.
    |398.1062| Nīlabbhakūṭasadisā            kūṭāgāravarūpamā
                          vāraṇābhirudā rammā       te selā ramayanti maṃ.
    |398.1063| Abhivuṭṭhā rammatalā         nagā isibhi 1- sevitā
                          abbhunnaditā sikhībhi 2-   te selā ramayanti maṃ.
    |398.1064| Alaṃ jhāyitukāmassa         pahitattassa me sato
                          alaṃ me atthakāmassa       pahitattassa bhikkhuno
    |398.1065| alaṃ me phāsukāmassa       pahitattassa sikkhato 3-
                          alaṃ me yogakāmassa        pahitattassa tādino.
      |398.786| Ummāpupphena samānā     gaganāvabbhachāditā
@Footnote: 1 Ma. Yu. isībhi .   2 Ma. Yu. sikhīhi .   3 Ma. Yu. bhikkhato.
                          Nānādijagaṇākiṇṇā    te selā ramayanti maṃ.
    |398.1067| Anākiṇṇā gahaṭṭhehi     migasaṅghanisevitā
                          nānādijagaṇākiṇṇā    te selā ramayanti maṃ.
    |398.1068| Acchodikā puthusilā         gonaṅgulamigāyutā
                          ambusevālasañchannā    te selā ramayanti maṃ.
    |398.1069| Na pañcaṅgikena turiyena    rati me hoti tādisī
                          yathā ekaggacittassa       sammā dhammaṃ vipassato.
    |398.1070| Kammaṃ bahukaṃ na kāraye      parivajjeyya janaṃ na uyyame
                    so ussuko rasānugiddho  atthaṃ riñcati yo sukhādhivāho 1-.
    |398.1071| Kammaṃ bahukaṃ na kāraye      parivajjeyya anatthametaṃ 2-
                    kicchati kāyo kilamati       dukkhito so samathaṃ na vindati.
    |398.1072| Oṭṭhapahatamattena         attānaṃpi na passati
                        patthaddhati 3- carati         ahaṃ seyyoti maññati.
    |398.1073| Aseyyo seyyasamānaṃ      bālo maññati attānaṃ
                          na taṃ viññū pasaṃsanti       patthaddhamanasaṃ naraṃ.
    |398.1074| Yo ca seyyohamasmīti       nāhaṃ seyyoti vā puna 4-
                          hīnohaṃ sadiso vāti          vidhāsu na vikampati.
    |398.1075| Paññavantaṃ tathāvādiṃ      sīlesu susamāhitaṃ
                          cetosamathamanuyuttaṃ          taṃ ve 5- viññū pasaṃsare.
@Footnote: 1 Ma. sukhāvaho .  2 Ma. Yu. anatthaneyyametaṃ .   3 Ma. Yu. patthaddhagīvo.
@4 Ma. pana .    5 Ma. Yu. tañce.
    |398.1076| Yassa sabrahmacārīsu        gāravo nūpalabbhati
                          ārakā hoti saddhammā    nabhaso puthuvī 1- yathā.
    |398.1077| Yesañca hiriottappaṃ      sadā sammā upaṭṭhitaṃ
                          virūḷhabrahmacariyā [2]-  tesaṃ khīṇā punabbhavā.
    |398.1078| Uddhato capalo bhikkhu        paṃsukūlena pāruto
                          kapiva sīhacammena             na so tenupasobhati.
     |398.1079| Anuddhato acapalo          nipako saṃvutindriyo
                          sobhati paṃsukūlena             sīhova girigabbhare.
    |398.1080| Ete sambahulā devā      iddhimanto yasassino
                          dasa devasahassāni          sabbe te brahmakāyikā
    |398.1081| dhammasenāpatiṃ dhīraṃ 3-      mahājhāyiṃ samāhitaṃ
                          sārīputtaṃ namassantā      tiṭṭhanti 4- pañjalīkatā
    |398.1082| namo te parisājañña       namo te purisuttama
                          yassa te nābhijānāma      yaṃpi nissāya jhāyati.
    |398.1083| Accheraṃ vata buddhānaṃ         gambhīro gocaro sako
                          ye mayaṃ nābhijānāma        bālavedhī 5- samāgatā.
    |398.1084| Taṃ tathā devakāyehi         pūjitaṃ pūjanārahaṃ
                          sārīputtaṃ tadā disvā    kappinassa sitaṃ ahū 6-.
    |398.1085| Yāvatā buddhakhettamhi    ṭhapayitvā mahāmuniṃ
                          dhutaguṇe visiṭṭhohaṃ          sadiso me na vijjati.
@Footnote: 1 Ma. Yu. puthavī .   2 Ma. te .  3 Ma. vīraṃ .  4 Yu. tiṭṭhantī .  5 Ma. vālavedhi.
@6 Ma. ahu.
    |398.1086| Pariciṇṇo mayā satthā    kataṃ buddhassa sāsanaṃ
                          ohito garuko bhāro        bhavanetti samūhatā 1-.
     |398.1087| Na cīvare na sayane            bhojane nupalippati
                          gotamo anappameyyo     muḷālipupphaṃ 2- vimalaṃva
                          ambunā nikkhammaninno  tibhavābhinissaṭo.
    |398.1088| Satipaṭṭhānagīvo so         saddhāhattho mahāmuni
                          paññāsīso mahāñāṇī  sadā carati nibbutoti.
                                            Mahākassapo thero.
                                                   Uddānaṃ
                         cattāḷīsanipātamhi          mahākassapasavhayo
                         ekova thero gāthāyo        cattāḷīsa duvepi cāti.
                                      Cattāḷīsanipāto samatto.
                                                ---------------



             The Pali Tipitaka in Roman Character Volume 26 page 405-413. http://84000.org/tipitaka/pali/roman_item_s.php?book=26&item=397&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=26&item=397&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=397&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=397&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=397              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=10494              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=10494              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :