ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [33] Dūre vivekā hi tathāvidho soti vivekāti tayo vivekā kāyaviveko
cittaviveko upadhiviveko.
     {33.1}  Katamo  kāyaviveko  .  idha bhikkhu vivittaṃ senāsanaṃ bhajati
araññaṃ   rukkhamūlaṃ   pabbataṃ   kandaraṃ   giriguhaṃ  susānaṃ  vanapatthaṃ  abbhokāsaṃ
palālapuñjaṃ   kāyena   ca   vivitto  viharati  so  eko  gacchati  eko
tiṭṭhati    eko    nisīdati   eko   seyyaṃ   kappeti   eko   gāmaṃ
Piṇḍāya   pavisati  eko  paṭikkamati  eko  raho  nisīdati  eko  caṅkamaṃ
adhiṭṭhāti  eko  carati  viharati  iriyati  vattati  pāleti  yapeti  yāpeti
ayaṃ kāyaviveko.
     {33.2}  Katamo  cittaviveko . Paṭhamaṃ jhānaṃ samāpannassa nīvaraṇehi
cittaṃ   vivittaṃ   hoti   dutiyaṃ   jhānaṃ  samāpannassa  vitakkavicārehi  cittaṃ
vivittaṃ  hoti  tatiyaṃ  jhānaṃ  samāpannassa  pītiyā  cittaṃ  vivittaṃ hoti catutthaṃ
jhānaṃ   samāpannassa   sukhadukkhehi  cittaṃ  vivittaṃ  hoti  ākāsānañcāyatanaṃ
samāpannassa     rūpasaññāya     paṭighasaññāya     nānattasaññāya    cittaṃ
vivittaṃ    hoti    viññāṇañcāyatanaṃ    samāpannassa   ākāsānañcāyatana-
saññāya    cittaṃ    vivittaṃ    hoti    ākiñcaññāyatanaṃ    samāpannassa
viññāṇañcāyatanasaññāya    cittaṃ   vivittaṃ   hoti   nevasaññānāsaññāyatanaṃ
samāpannassa      ākiñcaññāyatanasaññāya     cittaṃ     vivittaṃ     hoti
sotāpannassa      sakkāyadiṭṭhiyā     vicikicchāya     sīlabbattaparāmāsā
diṭṭhānusayā   vicikicchānusayā   tadekaṭṭhehi   ca  kilesehi  cittaṃ  vivittaṃ
hoti    sakadāgāmissa   oḷārikā   kāmarāgasaññojanā   paṭighasaññojanā
oḷārikā   kāmarāgānusayā   paṭighānusayā   tadekaṭṭhehi   ca  kilesehi
cittaṃ    vivittaṃ    hoti   anāgāmissa   aṇusahagatā   kāmarāgasaññojanā
paṭighasaññojanā       aṇusahagatā      kāmarāgānusayā      paṭighānusayā
tadekaṭṭhehi  ca  kilesehi  cittaṃ  vivittaṃ hoti arahato rūparāgā arūparāgā
mānā   uddhaccā   avijjāya  mānānusayā  bhavarāgānusayā  avijjānusayā
Tadekaṭṭhehi   ca   kilesehi   bahiddhā   ca  sabbanimittehi  cittaṃ  vivittaṃ
hoti ayaṃ cittaviveko.
     {33.3}  Katamo  upadhiviveko. Upadhi vuccanti kilesā ca khandhā ca
abhisaṅkhārā   ca  .  upadhiviveko  vuccati  amataṃ  nibbānaṃ  yo  so  1-
sabbasaṅkhārasamatho      sabbūpadhipaṭinissaggo      taṇhakkhayo      virāgo
nirodho nibbānaṃ ayaṃ upadhiviveko.
     {33.4}  Kāyaviveko  ca  vūpakaṭṭhakāyānaṃ  2-  nekkhammābhiratānaṃ
cittaviveko   ca   parisuddhacittānaṃ   paramavodānappattānaṃ  upadhiviveko  ca
nirūpadhīnaṃ puggalānaṃ visaṅkhāragatānaṃ.
     {33.5} Dūre vivekā hīti yo so evaṃ guhāyaṃ satto evaṃ bahukehi
kilesehi   channo   evaṃ  mohanasmiṃ  pagāḷho  so  kāyavivekāpi  dūre
cittavivekāpi  dūre  upadhivivekāpi  dūre  vidūre  suvidūre  na  santike na
sāmantā   anāsanne   anupakaṭṭhe   3-  .  tathāvidhoti  tathāvidho  4-
tādiso   tassaṇṭhito   tappakāro   tappaṭibhāgo   yo   so   mohanasmiṃ
pagāḷhoti dūre vivekā hi tathāvidho so.
     [34]  Kāmā  hi  loke  na  hi  suppahāyāti  kāmāti uddānato
dve kāmā vatthukāmā ca kilesakāmā ca.
     {34.1}  Katame  vatthukāmā  .  manāpikā  rūpā manāpikā saddā
manāpikā  gandhā  manāpikā  rasā  manāpikā phoṭṭhabbā attharaṇā pāpuraṇā
dāsīdāsā   ajeḷakā   kukkuṭasūkarā   hatthigavāssavaḷavā   khettaṃ   vatthu
@Footnote: 1 Po. Ma. ayaṃ pāṭho natthi. 2 Ma. vivekaṭṭhakāyānaṃ. 3 Po. navakaṭṭhe.
@Ma. vivekaṭṭhe. 4 Po. Ma. ayaṃ pāṭho natthi.
Hiraññaṃ   suvaṇṇaṃ   gāmanigamarājadhāniyo   raṭṭhañca   janapado   ca   koso
ca   koṭṭhāgārañca   yaṅkiñci   rajanīyavatthu  vatthukāmā  .  apica  atītā
kāmā    anāgatā   kāmā   paccuppannā   kāmā   ajjhattā   kāmā
bahiddhā    kāmā    ajjhattabahiddhā   kāmā   hīnā   kāmā   majjhimā
kāmā   paṇītā   kāmā   āpāyikā   kāmā  mānusikā  kāmā  dibbā
kāmā    paccupaṭṭhitā   kāmā   nimmitā   kāmā   paranimmitā   kāmā
pariggahitā   kāmā   apariggahitā   kāmā  mamāyitā  kāmā  amamāyitā
kāmā   sabbepi   kāmāvacarā   dhammā   sabbepi   rūpāvacarā   dhammā
sabbepi     arūpāvacarā     dhammā     taṇhāvatthukā     taṇhārammaṇā
kāmanīyaṭṭhena    rajanīyaṭṭhena    madanīyaṭṭhena    kāmā   ime   vuccanti
vatthukāmā.
     {34.2} Katame kilesakāmā. Chando kāmo rāgo kāmo chandarāgo
kāmo  saṅkappo  kāmo  rāgo  kāmo  saṅkapparāgo kāmo yo kāmesu
kāmacchando     kāmarāgo     kāmanandi     kāmataṇhā    kāmasneho
kāmapariḷāho     kāmamucchā    kāmajjhosānaṃ    kāmogho    kāmayogo
kāmupādānaṃ kāmacchandanīvaraṇaṃ
         addasaṃ kāma te mūlaṃ          saṅkappā kāma jāyasi
         na taṃ saṅkappayissāmi        evaṃ kāma na hehisi.
Ime   vuccanti   kilesakāmā   .   loketi   apāyaloke  manussaloke
devaloke   khandhaloke  dhātuloke  āyatanaloke  .  kāmā  hi  loke
Na  hi  suppahāyāti  kāmā  hi  loke  duppahāyā  duccajā  duppariccajā
dunnimmadayā   [1]-   dubbinivedhayā   duttarā   duppatarā  dussamatikkamā
dubbītivattāti 2- kāmā hi loke na hi suppahāyā. Tenāha bhagavā
                     satto guhāyaṃ bahunābhichanno
                     tiṭṭhaṃ naro mohanasmiṃ pagāḷho
                     dūre vivekā hi tathāvidho so
                     kāmā hi loke na hi suppahāyāti.



             The Pali Tipitaka in Roman Character Volume 29 page 29-33. http://84000.org/tipitaka/pali/roman_item_s.php?book=29&item=33&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=29&item=33&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=29&item=33&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=29&item=33&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=29&i=33              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=2055              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=2055              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :