ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [873]  Anejassa  vijānatoti  ejā  vuccati  taṇhā  yo  rāgo
sārāgo  .pe.  abhijjhā  lobho  akusalamūlaṃ  .  yassesā  ejā taṇhā
pahīnā     samucchinnā     vūpasantā     paṭippassaddhā    abhabbuppattikā
ñāṇagginā   daḍḍhā   so   vuccati   anejo   .   ejāya   pahīnattā
anejo   so   lābhepi   na   iñjati   alābhepi   na   iñjati  yasepi
na     iñjati    ayasepi    na    iñjati    pasaṃsāyapi    na    iñjati
nindāyapi    na   iñjati   sukhepi   na   iñjati   dukkhepi   na   iñjati
na   calati   na   vedhati   nappavedhati   na   sampavedhatīti   anejassa .
Vijānatoti   jānato   ājānato   vijānato   paṭivijānato   paṭivijjhato
sabbe   saṅkhārā  aniccāti  jānato  ājānato  vijānato  paṭivijānato
paṭivijjhato   sabbe   saṅkhārā   dukkhāti   .pe.   yaṅkiñci  samudayadhammaṃ
@Footnote: 1 Ma. puggalaṃ .  2 Ma. nisaṅkhati .  3 Ma. viyārabbhā.
Sabbantaṃ   nirodhadhammanti   jānato   ājānato   vijānato   paṭivijānato
paṭivijjhatoti anejassa vijānato.
     [874]  Natthi  kāci  nisaṅkhitīti  nisaṅkhitiyo vuccanti puññābhisaṅkhāro
apuññābhisaṅkhāro    āneñjābhisaṅkhāro    .   yato   puññābhisaṅkhāro
ca   apuññābhisaṅkhāro   ca   āneñjābhisaṅkhāro   ca   pahīnā   honti
ucchinnamūlā    tālāvatthukatā    anabhāvaṅgatā   āyatiṃ   anuppādadhammā
ettāvatā    nisaṅkhitiyo   natthi   na   saṃvijjanti   nupalabbhanti   pahīnā
samucchinnā        vūpasantā        paṭippassaddhā       abhabbuppattikā
ñāṇagginā daḍḍhāti natthi kāci nisaṅkhiti.
     [875]  Virato  so  viyārambhāti viyārambho vuccati puññābhisaṅkhāro
apuññābhisaṅkhāro    āneñjābhisaṅkhāro    .   yato   puññābhisaṅkhāro
ca   apuññābhisaṅkhāro   ca   āneñjābhisaṅkhāro   ca   pahīnā   honti
ucchinnamūlā    tālāvatthukatā    anabhāvaṅgatā   āyatiṃ   anuppādadhammā
ettāvatā   viyārambhā   ārato   assa   virato  paṭivirato  nikkhanto
nissaṭṭho     vippamutto     visaññutto     vimariyādikatena     cetasā
viharatīti 1- virato so viyārambhā.
     [876]   Khemaṃ  passati  sabbadhīti  bhayakaro  rāgo  bhayakaro  doso
bhayakaro   moho   .pe.   bhayakarā   kilesā   .   bhayakarassa  rāgassa
pahīnattā    .pe.   bhayakarānaṃ   kilesānaṃ   pahīnattā   sabbattha   khemaṃ
passati     sabbattha     abhayaṃ    passati    sabbattha    anītikaṃ    passati
@Footnote: 1 Yu. vihareyyāti.
Sabbattha    anupaddavaṃ    passati   sabbattha   anupasaggaṃ   passati   sabbattha
passaddhaṃ 1- passatīti khemaṃ passati sabbadhi. Tenāha bhagavā
                anejassa vijānato         natthi kāci nisaṅkhiti
                virato so viyārambhā       khemaṃ passati sabbadhīti.
     [877] Na samesu na omesu         na ussesu vadate muni
                santo so vītamaccharo      nādeti na nirassatīti (bhagavā).
     [878]  Na  samesu  na  omesu na ussesu vadate munīti [2]- monaṃ
vuccati   ñāṇaṃ   yā   paññā   pajānanā   .pe.   saṅgajālamaticca  so
munīti   .   muni   seyyohamasmīti   vā  sadisohamasmīti  vā  hīnohamasmīti
vā  na  vadati  na  katheti  na  bhaṇati  na  dīpayati  na voharatīti na samesu na
omesu na ussesu vadate muni.
     [879]  Santo  so  vītamaccharoti  santoti  rāgassa  santattā 3-
santo   dosassa   mohassa   .pe.   sabbākusalābhisaṅkhārānaṃ   santattā
samitattā     vūpasamitattā     vijjhātattā     nibbutattā     vigatattā
paṭippassaddhattā   santo   upasanto   vūpasanto  nibbuto  paṭippassaddhoti
santo   so   .  vītamaccharoti  pañca  macchariyāni  āvāsamacchariyaṃ  .pe.
Gāho   idaṃ   vuccati   macchariyaṃ   .  yassetaṃ  macchariyaṃ  pahīnaṃ  samucchinnaṃ
vūpasantaṃ     paṭippassaddhaṃ    abhabbuppattikaṃ    ñāṇagginā    daḍḍhaṃ    so
vuccati   vītamaccharo   vigatamaccharo  cattamaccharo  vantamaccharo  muttamaccharo
pahīnamaccharo paṭinissaṭṭhamaccharoti santo so vītamaccharo.
@Footnote: 1 Ma. anupasaṭṭhattaṃ. 2 Ma. munīti. 3 Po. Ma. samitattā.
     [880]  Nādeti  na  nirassatīti  bhagavāti  nādetīti rūpaṃ nādeti 1-
nādiyati    na    upādiyati   na   gaṇhāti   na   parāmasati   nābhinivisati
vedanaṃ     saññaṃ    saṅkhāre    viññāṇaṃ    gatiṃ    upapattiṃ    paṭisandhiṃ
bhavaṃ   saṃsāraṃ   vaṭṭaṃ   nādeti  2-  nādiyati  na  upādiyati  na  gaṇhāti
na   parāmasati   nābhinivisatīti   nādeti   .   na   nirassatīti   rūpaṃ   na
pajahati   na   vinodeti   na   byantīkaroti   na   anabhāvaṅgameti  vedanaṃ
saññaṃ     saṅkhāre     viññāṇaṃ     gatiṃ    upapattiṃ    paṭisandhiṃ    bhavaṃ
saṃsāraṃ    vaṭṭaṃ    na   pajahati   na   vinodeti   na   byantīkaroti   na
anabhāvaṅgametīti    na   nirassati   .   bhagavāti   gāravādhivacanaṃ   .pe.
Sacchikā paññatti yadidaṃ bhagavāti. Tenāha bhagavā
                na samesu na omesu         na ussesu vadate muni
                santo so vītamaccharo      nādeti na nirassatīti (bhagavā).
            Paṇṇarasamo attadaṇḍasuttaniddeso niṭṭhito.
                           --------------------
@Footnote: 1-2 Ma. ayaṃ pāṭho natthi.



             The Pali Tipitaka in Roman Character Volume 29 page 540-543. http://84000.org/tipitaka/pali/roman_item_s.php?book=29&item=873&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=29&item=873&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=29&item=873&items=8              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=29&item=873&items=8              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=29&i=873              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=9860              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=9860              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :