Pañcamasaṅghādisesaṃ
[52] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme . tena kho pana samayena sundarīnandā
bhikkhunī abhirūpā hoti dassanīyā pāsādikā . manussā bhattagge
Sundarīnandaṃ bhikkhuniṃ passitvā avassutā avassutāya sundarīnandāya
bhikkhuniyā aggamaggāni bhojanāni denti . sundarīnandā bhikkhunī yāvadatthaṃ
bhuñjati . aññā bhikkhuniyo na cittarūpaṃ labhanti . yā tā bhikkhuniyo
appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma
ayyā sundarīnandā avassutā avassutassa purisapuggalassa
hatthato khādanīyaṃ 1- bhojanīyaṃ sahatthā paṭiggahetvā khādissati
bhuñjissatīti .pe. saccaṃ kira bhikkhave sundarīnandā bhikkhunī avassutā
avassutassa purisapuggalassa hatthato khādanīyaṃ 2- bhojanīyaṃ sahatthā
paṭiggahetvā khādati bhuñjatīti . saccaṃ bhagavāti . vigarahi buddho
bhagavā kathaṃ hi nāma bhikkhave sundarīnandā bhikkhunī avassutā
avassutassa parisapuggalassa hatthato khādanīyaṃ 3- bhojanīyaṃ sahatthā
paṭiggahetvā khādissati bhuñjissati netaṃ bhikkhave appasannānaṃ
vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ
uddisantu
{52.1} yā pana bhikkhunī avassutā avassutassa purisapuggalassa
hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādeyya vā
bhuñjeyya vā ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ
saṅghādisesanti.
[53] Yā panāti yā yādisā .pe. Bhikkhunīti .pe. Ayaṃ imasmiṃ
atthe adhippetā bhikkhunīti . avassutā nāma sārattā apekkhavatī 4-
paṭibaddhacittā . avassuto nāma sāratto apekkhavā paṭibaddhacitto.
@Footnote: 1-2 Ma. khādanīyaṃ vā bhojanīyaṃ vā. 3 Ma. Yu. khādanīyaṃ vā bhojanīyaṃ vā.
@4 Ma. Yu. apekkhavā.
Purisapuggalo nāma manussapuriso na yakkho na peto na tiracchānagato
viññū paṭibalo sārajjituṃ . khādanīyaṃ nāma pañca bhojanāni
udakadantapoṇaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma . bhojanīyaṃ nāma
pañca bhojanāni odano kummāso sattu maccho maṃsaṃ . khādissāmi
bhuñjissāmīti paṭiggaṇhāti āpatti thullaccayassa ajjhohāre
ajjhohāre āpatti saṅghādisesassa.
[54] Ayampīti purimāyo upādāya vuccati . paṭhamāpattikanti
saha vatthujjhācārā āpajjati asamanubhāsanāya . nissāraṇīyanti
saṅghamhā nissāriyati . saṅghādisesoti .pe. tenapi vuccati
saṅghādisesoti. Udakadantapoṇaṃ paṭiggaṇhāti āpatti dukkaṭassa.
[55] Ekato avassute khādissāmi bhuñjissāmīti paṭiggaṇhāti
āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti thullaccayassa .
Udakadantapoṇaṃ paṭiggaṇhāti āpatti dukkaṭassa . ubhato avassute
yakkhassa vā petassa vā paṇḍakassa vā tiracchānagatamanussaviggahassa
vā hatthato khādissāmi bhuñjissāmīti paṭiggaṇhāti āpatti
dukkaṭassa ajjhohāre ajjhohāre āpatti thullaccayassa .
Udakadantapoṇaṃ paṭiggaṇhāti āpatti dukkaṭassa . ekato
avassute khādissāmi bhuñjissāmīti paṭiggaṇhāti āpatti
dukkaṭassa ajjhohāre ajjhohāre āpatti dukkaṭassa .
Udakadantapoṇaṃ paṭiggaṇhāti āpatti dukkaṭassa.
[56] Anāpatti ubhato anavassutā honti anavassutoti
jānantī paṭiggaṇhāti ummattikāya ādikammikāyāti.
------
The Pali Tipitaka in Roman Character Volume 3 page 38-41.
http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=52&items=5
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=52&items=5&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=52&items=5
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=3&item=52&items=5
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=3&i=52
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11067
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11067
Contents of The Tipitaka Volume 3
http://84000.org/tipitaka/read/?index_3
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com