Suttantapiṭake khuddakanikāyassa
paṭisambhidāmaggo
-----
namo tassa bhagavato arahato sammāsambuddhassa
mātikā
sotāvadhāne paññā sutamaye ñāṇaṃ sutvāna saṃvare paññā
sīlamaye ñāṇaṃ saṃvaritvā 1- samādahane paññā samādhibhāvanāmaye
ñāṇaṃ paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ atītānāgata-
paccuppannānaṃ dhammānaṃ saṅkhipitvā vavatthāne paññā sammasane
ñāṇaṃ paccuppannānaṃ dhammānaṃ vipariṇāmānupassane paññā
udayabbayānupassane ñāṇaṃ ārammaṇaṃ paṭisaṅkhā bhaṅgānupassane
paññā vipassane ñāṇaṃ bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ
muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu 2- ñāṇaṃ
bahiddhāvuṭṭhānavivaṭṭane paññā gotrabhuñāṇaṃ dubhatovuṭṭhānavivaṭṭane
paññā magge ñāṇaṃ payogappaṭippassaddhipaññā phale
@Footnote: 1 Sī. saṃvare ṭhatvā. 2 Sī. saṅkhārupekkhesu.
Ñāṇaṃ chinnamanupassane 1- paññā vimuttiñāṇaṃ tadā samupāgate 2-
dhamme passane 3- paññā paccavekkhaṇe ñāṇaṃ ajjhattavavatthāne
paññā vatthunānatte ñāṇaṃ bahiddhāvavatthāne paññā gocaranānatte
ñāṇaṃ cariyāvavatthāne paññā cariyānānatte ñāṇaṃ catudhammavavatthāne
paññā bhūminānatte ñāṇaṃ navadhammavavatthāne paññā dhammanānatte
ñāṇaṃ abhiññāpaññā ñātaṭṭhe ñāṇaṃ pariññāpaññā tīraṇaṭṭhe
ñāṇaṃ pahāne paññā pariccāgaṭṭhe ñāṇaṃ bhāvanāpaññā ekarasaṭṭhe
ñāṇaṃ sacchikiriyāpaññā phassanaṭṭhe 4- ñāṇaṃ atthanānatte paññā
atthapaṭisambhide ñāṇaṃ dhammanānatte paññā dhammapaṭisambhide ñāṇaṃ
niruttinānatte paññā niruttipaṭisambhide ñāṇaṃ paṭibhāṇanānatte
paññā paṭibhāṇapaṭisambhide ñāṇaṃ vihāranānatte paññā vihāraṭṭhe
ñāṇaṃ samāpattinānatte paññā samāpattaṭṭhe ñāṇaṃ vihārasamāpatti-
nānatte paññā vihārasamāpattaṭṭhe ñāṇaṃ avikkhepaparisuddhattā
āsavasamucchede paññā ānantarikasamādhismiṃ ñāṇaṃ dassanādhipateyyaṃ
santo ca vihārādhigamo paṇītādhimuttatāpaññā araṇavihāre
ñāṇaṃ dvīhi balehi 5- samannāgatattā tayo ca saṅkhārānaṃ
paṭippassaddhiyā soḷasahi ñāṇacariyāhi navahi samādhicariyāhi
vasībhāvatāpaññā nirodhasamāpattiyā ñāṇaṃ sampajānassa
@Footnote: 1 Ma. chinnavaṭumānupassane. 2 Sī. Ma. Yu. samudāgate. 3 Yu. vipassane.
@4 Yu. phussanaṭṭhe. 5 Sī. phalehi.
Pavattapariyādāne paññā parinibbāne ñāṇaṃ sabbadhammānaṃ
sammāsamucchede nirodhe ca anupaṭṭhānatāpaññā samasīsaṭṭhe ñāṇaṃ
puthunānattatejapariyādāne paññā sallekhaṭṭhe ñāṇaṃ
asallīnattapahitattapaggahaṭṭhe paññā viriyārambhe ñāṇaṃ
nānādhammappakāsanatāpaññā atthasandassane ñāṇaṃ sabbadhammānaṃ
ekasaṅgahatā nānattekattapaṭivedhe paññā dassanavisuddhiñāṇaṃ
viditattā paññā khantiñāṇaṃ phuṭṭhattā paññā pariyogāhane 1-
ñāṇaṃ samodahane paññā padesavihāre ñāṇaṃ adhipatattā paññā
saññāvivaṭṭe ñāṇaṃ nānatte paññā cetovivaṭṭe ñāṇaṃ adhiṭṭhāne
paññā cittavivaṭṭe ñāṇaṃ suññate paññā ñāṇavivaṭṭe ñāṇaṃ
vossagge paññā vimokkhavivaṭṭe ñāṇaṃ tathaṭṭhe paññā saccavivaṭṭe
ñāṇaṃ kāyampi cittampi ekavavatthānatā sukhasaññañca lahusaññañca
adhiṭṭhānavasena ijjhanaṭṭhe paññā iddhividhe ñāṇaṃ vitakkavipphāravasena
nānattekattasaddanimittānaṃ pariyogāhane paññā sotadhātuvisuddhiñāṇaṃ
tiṇṇaṃ cittānaṃ vipphārattā indriyānaṃ pasādavasena nānattekatta-
viññāṇacariyā pariyogāhane paññā cetopariyañāṇaṃ paccayappavattānaṃ
dhammānaṃ nānattekattakammavipphāravasena pariyogāhane paññā
pubbenivāsānussatiñāṇaṃ obhāsavasena nānattekattarūpanimittānaṃ
dassanaṭṭhe paññā dibbacakkhuñāṇaṃ catusaṭṭhiyā ākārehi tiṇṇaṃ indriyānaṃ
@Footnote: 1 Ma. pariyogāhaṇe. evamupari.
Vasībhāvatāpaññā āsavānaṃ khaye ñāṇaṃ pariññaṭṭhe paññā
dukkhe ñāṇaṃ pahānaṭṭhe paññā samudaye ñāṇaṃ sacchikiriyaṭṭhe
paññā nirodhe ñāṇaṃ bhāvanaṭṭhe paññā magge ñāṇaṃ dukkhe
ñāṇaṃ dukkhasamudaye ñāṇaṃ dukkhanirodhe ñāṇaṃ dukkhanirodhagāminiyā
paṭipadāya ñāṇaṃ atthapaṭisambhide ñāṇaṃ dhammapaṭisambhide ñāṇaṃ
niruttipaṭisambhide ñāṇaṃ paṭibhāṇapaṭisambhide ñāṇaṃ indriyaparopariyatte
ñāṇaṃ sattānaṃ āsayānusaye ñāṇaṃ yamakapāṭihire 1- ñāṇaṃ
mahākaruṇāsamāpattiyā ñāṇaṃ sabbaññutañāṇaṃ anāvaraṇañāṇaṃ
imāni tesattati ñāṇāni imesaṃ tesattatiyā 2- ñāṇānaṃ
sattasaṭṭhī ñāṇāni sāvakasādhāraṇāni cha ñāṇāni asādhāraṇāni
sāvakehīti.
Mātikā niṭṭhitā.
@Footnote: 1 Ma. Yu. yamakapāṭihīre. 2 Yu. tesattatīnaṃ.
The Pali Tipitaka in Roman Character Volume 31 page 1-4.
http://84000.org/tipitaka/pali/roman_item_s.php?book=31&item=0&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=31&item=0&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=0&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=31&item=0&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=31&i=0
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=1
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=1
Contents of The Tipitaka Volume 31
http://84000.org/tipitaka/read/?index_31
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]