ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [177]   Kathaṃ   navadhammavavatthāne  paññā  dhammanānatte  ñāṇaṃ .
@Footnote: 1 Ma. Yu. vihārissa. evamuparipi. 2 sabbapotthake cattāri ariyavaṃsānīti dissati.
Kathaṃ   dhamme   vavattheti   .   kāmāvacare   dhamme  kusalato  vavattheti
akusalato    vavattheti    abyākatato    vavattheti   rūpāvacare   dhamme
kusalato    vavattheti    abyākatato    vavattheti   arūpāvacare   dhamme
kusalato    vavattheti    abyākatato   vavattheti   apariyāpanne   dhamme
kusalato vavattheti abyākatato vavattheti.
     [178]  Kathaṃ  kāmāvacare  dhamme  kusalato  vavattheti . Akusalato
vavattheti    abyākatato    vavattheti    dasa    kusalakammapathe   kusalato
vavattheti     dasa    akusalakammapathe    akusalato    vavattheti    rūpañca
vipākañca    kiriyañca    abyākatato    vavattheti    evaṃ   kāmāvacare
dhamme kusalato vavattheti akusalato vavattheti abyākatato vavattheti.
     [179]  Kathaṃ  rūpāvacare  dhamme  kusalato  vavattheti. Abyākatato
vavattheti     idhaṭṭhassa     cattāri    jhānāni    kusalato    vavattheti
tatrūpapannassa    cattāri    jhānāni    abyākatato    vavattheti   evaṃ
rūpāvacare dhamme kusalato vavattheti abyākatato vavattheti.
     [180]  Kathaṃ  arūpāvacare  dhamme  kusalato vavattheti. Abyākatato
vavattheti     idhaṭṭhassa     catasso    arūpāvacarasamāpattiyo    kusalato
vavattheti   tatrūpapannassa   catasso   arūpāvacarasamāpattiyo   abyākatato
vavattheti   evaṃ   arūpāvacare   dhamme  kusalato  vavattheti  abyākatato
vavattheti.
     [181]   Kathaṃ   apariyāpanne   dhamme   kusalato   vavattheti  .
Abyākatato   vavattheti   .   cattāro   ariyamagge  kusalato  vavattheti
cattāri   [1]-  sāmaññaphalāni  nibbānañca  abyākatato  vavattheti  evaṃ
apariyāpanne    dhamme    kusalato   vavattheti   abyākatato   vavattheti
evaṃ dhamme vavattheti.
     [182]   Nava   pāmujjamūlakā  2-  dhammā  aniccato  manasikaroto
pāmujjaṃ    jāyati    pamuditassa    pīti    jāyati    pītimanassa    kāyo
passambhati    passaddhakāyo    sukhaṃ   vedeti   sukhino   cittaṃ   samādhiyati
samāhite   citte   yathābhūtaṃ   pajānāti   passati   yathābhūtaṃ  jānaṃ  passaṃ
nibbindati     nibbindaṃ     virajjati     virāgā     vimuccati    dukkhato
manasikaroto   pāmujjaṃ   jāyati   .pe.  anattato  manasikaroto  pāmujjaṃ
jāyati    rūpaṃ    aniccato    manasikaroto    pāmujjaṃ    jāyati    rūpaṃ
dukkhato   manasikaroto   .pe.   rūpaṃ   anattato   .pe.  vedanaṃ  saññaṃ
saṅkhāre   viññāṇaṃ   cakkhuṃ   .pe.   jarāmaraṇaṃ   aniccato  manasikaroto
pāmujjaṃ   jāyati   .pe.   jarāmaraṇaṃ   dukkhato   manasikaroto   pāmujjaṃ
jāyati     jarāmaraṇaṃ     anattato    manasikaroto    pāmujjaṃ    jāyati
pamuditassapīti    jāyati    pītimanassa    kāyo   passambhati   passaddhakāyo
sukhaṃ     vedeti    sukhino    cittaṃ    samādhiyati    samāhite    citte
yathābhūtaṃ    pajānāti    passati    yathābhūtaṃ    jānaṃ    passaṃ   nibbindati
nibbindaṃ    virajjati    virāgā    vimuccati   ime   nava   pāmujjamūlakā
@Footnote: 1 Ma. Yu. ca.. 2 Ma. Yu. sabbattha pāmojjamūlakā.
Dhammā.
     [183]    Nava    yoniso    manasikāramūlakā   dhammā   aniccato
yoniso    manasikaroto    pāmujjaṃ    jāyati   pamuditassa   pīti   jāyati
pītimanassa    kāyo   passambhati   passaddhakāyo   sukhaṃ   vedeti   sukhino
cittaṃ    samādhiyati    samāhitena    cittena    idaṃ   dukkhanti   yathābhūtaṃ
pajānāti   ayaṃ   dukkhasamudayoti   yathābhūtaṃ   pajānāti  ayaṃ  dukkhanirodhoti
yathābhūtaṃ    pajānāti    ayaṃ    dukkhanirodhagāminī    paṭipadāti    yathābhūtaṃ
pajānāti   dukkhato   yoniso   manasikaroto   pāmujjaṃ  jāyati  pamuditassa
pīti     jāyati     pītimanassa     kāyo     passambhati    passaddhakāyo
sukhaṃ vedeti sukhino cittaṃ samādhiyati
     {183.1}   samāhitena  cittena  idaṃ  dukkhanti  yathābhūtaṃ  pajānāti
ayaṃ   dukkhasamudayoti   yathābhūtaṃ   pajānāti   ayaṃ   dukkhanirodhoti  yathābhūtaṃ
pajānāti    ayaṃ    dukkhanirodhagāminī    paṭipadāti    yathābhūtaṃ   pajānāti
anattato   yoniso  manasikaroto  pāmujjaṃ  jāyati  .pe.  rūpaṃ  aniccato
yoniso  manasikaroto  pāmujjaṃ  jāyati  rūpaṃ  dukkhato  yoniso manasikaroto
pāmujjaṃ    jāyati    rūpaṃ   anattato   yoniso   manasikaroto   pāmujjaṃ
jāyati    .pe.   vedanaṃ   saññaṃ   saṅkhāre   viññāṇaṃ   cakkhuṃ   .pe.
Jarāmaraṇaṃ   aniccato   yoniso   manasikaroto  pāmujjaṃ  jāyati  jarāmaraṇaṃ
dukkhato   yoniso   manasikaroto   pāmujjaṃ   jāyati   .pe.   jarāmaraṇaṃ
anattato     yoniso    manasikaroto    pāmujjaṃ    jāyati    pamuditassa
Pīti   jāyati   pītimanassa   kāyo  passambhati  passaddhakāyo  sukhaṃ  vedeti
sukhino   cittaṃ   samādhiyati   samāhitena   cittena  idaṃ  dukkhanti  yathābhūtaṃ
pajānāti   ayaṃ   dukkhasamudayoti   yathābhūtaṃ   pajānāti  ayaṃ  dukkhanirodhoti
yathābhūtaṃ    pajānāti    ayaṃ    dukkhanirodhagāminī    paṭipadāti    yathābhūtaṃ
pajānāti ime nava yoniso manasikāramūlakā dhammā.
     [184]    Nava    nānattā    dhātunānattaṃ    paṭicca   uppajjati
phassanānattaṃ     phassanānattaṃ     paṭicca     uppajjati    vedanānānattaṃ
vedanānānattaṃ     paṭicca    uppajjati    saññānānattaṃ    saññānānattaṃ
paṭicca      uppajjati     saṅkappanānattaṃ     saṅkappanānattaṃ     paṭicca
uppajjati      chandanānattaṃ      chandanānattaṃ      paṭicca     uppajjati
pariḷāhanānattaṃ    pariḷāhanānattaṃ   paṭicca   uppajjati   pariyesanānānattaṃ
pariyesanānānattaṃ    paṭicca    uppajjati    lābhanānattaṃ    ime    nava
nānattā    taṃ    ñātaṭṭhena    ñāṇaṃ    pajānanaṭṭhena   paññā   tena
vuccati navadhammavavatthāne paññā dhammanānatte ñāṇaṃ.
                       --------



             The Pali Tipitaka in Roman Character Volume 31 page 123-127. http://84000.org/tipitaka/pali/roman_item_s.php?book=31&item=177&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=31&item=177&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=177&items=8              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=177&items=8              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=177              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=7083              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=7083              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :