Paññāvagge abhisamayakathā
[695] Abhisamayoti kena abhisameti . cittena abhisameti .
@Footnote: 1 Sī. paridametvā. Ma. parijappetvā.
Hañci cittena abhisameti tenahi aññāṇī abhisameti . na
aññāṇī abhisameti ñāṇena abhisameti . hañci ñāṇena
abhisameti tenahi [1]- acittako abhisameti . na acittako abhisameti
cittena ca ñāṇena ca abhisameti . hañci cittena ca ñāṇena
ca abhisameti tenahi kāmāvacaracittena ca ñāṇena ca abhisameti .
Na kāmāvacaracittena ca ñāṇena ca abhisameti tenahi rūpāvacaracittena
ca ñāṇena ca abhisameti . na rūpāvacaracittena ca ñāṇena ca
abhisameti . tenahi arūpāvacaracittena ca ñāṇena ca abhisameti .
Na arūpāvacaracittena ca ñāṇena ca abhisameti.
{695.1} Tenahi kammassakatācittena 2- ca ñāṇena ca
abhisameti . na kammassakatācittena 2- ca ñāṇena ca abhisameti .
Tenahi saccānulomikacittena ca ñāṇena ca abhisameti . na
saccānulomikacittena ca ñāṇena ca abhisameti . tenahi atītacittena
ca ñāṇena ca abhisameti . na atītacittena ca ñāṇena ca abhisameti.
Tenahi anāgatacittena ca ñāṇena ca abhisameti . na anāgatacittena
ca ñāṇena ca abhisameti . tenahi paccuppannalokiyacittena
ca ñāṇena ca abhisameti . na paccuppannalokiyacittena ca ñāṇena
ca abhisameti lokuttaramaggakkhaṇe paccuppannacittena ca ñāṇena
ca abhisameti.
[696] Kathaṃ lokuttaramaggakkhaṇe paccuppannacittena ca
@Footnote: 1 Ma. acittena ca ñāṇena ca. 2 Ma. kammassakatacittena. Yu. kammassakacittena.
Ñāṇena ca abhisameti . lokuttaramaggakkhaṇe uppādādhipateyyaṃ cittaṃ
ñāṇassa hetu paccayo ca taṃsampayuttaṃ cittaṃ nirodhagocaraṃ
dassanādhipateyyaṃ ñāṇaṃ cittassa hetu paccayo ca taṃsampayuttaṃ
ñāṇaṃ nirodhagocaraṃ evaṃ lokuttaramaggakkhaṇe paccuppannacittena
ca ñāṇena ca abhisameti.
[697] Kinnu ettakoyeva abhisamayoti. Na hi lokuttaramaggakkhaṇe
dassanābhisamayo sammādiṭṭhi abhiniropanābhisamayo sammāsaṅkappo
pariggahābhisamayo sammāvācā samuṭṭhānābhisamayo sammākammanto
vodānābhisamayo sammāājīvo pariggahābhisamayo sammāvāyāmo
upaṭṭhānābhisamayo sammāsati avikkhepābhisamayo sammāsamādhi
upaṭṭhānābhisamayo satisambojjhaṅgo .pe. paṭisaṅkhānābhisamayo
upekkhāsambojjhaṅgo assaddhiye akampiyābhisamayo saddhābalaṃ
kosajje akampiyābhisamayo viriyabalaṃ pamāde akampiyābhisamayo
satibalaṃ uddhacce akampiyābhisamayo samādhibalaṃ avijjāya
akampiyābhisamayo paññābalaṃ adhimokkhābhisamayo saddhindriyaṃ
paggahābhisamayo viriyindriyaṃ upaṭṭhānābhisamayo satindriyaṃ
avikkhepābhisamayo samādhindriyaṃ dassanābhisamayo paññindriyaṃ
ādhipateyyaṭṭhena indriyābhisamayo akampiyaṭṭhena balābhisamayo
niyyānaṭṭhena bojjhaṅgābhisamayo hetaṭṭhena maggābhisamayo
upaṭṭhānaṭṭhena satipaṭṭhānābhisamayo padahanaṭṭhena 1-
@Footnote: 1 Ma. padahaṭṭhena.
Sammappadhānābhisamayo ijjhanaṭṭhena iddhipādābhisamayo tathaṭṭhena
saccābhisamayo avikkhepaṭṭhena samathābhisamayo anupassanaṭṭhena
vipassanābhisamayo ekarasaṭṭhena samathavipassanābhisamayo anativattanaṭṭhena
yuganaddhābhisamayo 1- saṃvaraṭṭhena sīlavisuddhi abhisamayo avikkhepaṭṭhena
cittavisuddhi 2- abhisamayo dassanaṭṭhena diṭṭhivisuddhi abhisamayo
muttaṭṭhena adhimokkhābhisamayo paṭivedhaṭṭhena vijjābhisamayo
pariccāgaṭṭhena vimutti abhisamayo samucchedaṭṭhena khaye ñāṇaṃ
abhisamayo chando mūlaṭṭhena abhisamayo manasikāro samuṭṭhānaṭṭhena
abhisamayo phasso samodhānaṭṭhena abhisamayo vedanā samosaraṇaṭṭhena
abhisamayo samādhi pamukhaṭṭhena abhisamayo sati ādhipateyyaṭṭhena abhisamayo
paññā taduttaraṭṭhena abhisamayo vimutti sāraṭṭhena abhisamayo
amatogadhaṃ nibbānaṃ pariyosānaṭṭhena abhisamayo.
[698] Kinnu ettakoyeva abhisamayoti. Na hi sotāpattimaggakkhaṇe
dassanābhisamayo sammādiṭṭhi .pe. amatogadhaṃ nibbānaṃ pariyosānaṭṭhena
abhisamayo.
{698.1} Kinnu ettakoyeva abhisamayoti. Na hi sotāpattiphalakkhaṇe
dassanābhisamayo sammādiṭṭhi .pe. paṭippassaddhaṭṭhena anuppāde
ñāṇaṃ abhisamayo chando mūlaṭṭhena abhisamayo .pe.
@Footnote: 1 Sī. yuganandābhisamayo. 2 Ma. visuddhi.
Amatogadhaṃ nibbānaṃ pariyosānaṭṭhena abhisamayo.
{698.2} Kinnu ettakoyeva abhisamayoti. Na hi sakadāgāmimaggakkhaṇe
.pe. sakadāgāmiphalakkhaṇe anāgāmimaggakkhaṇe anāgāmiphalakkhaṇe
arahattamaggakkhaṇe arahattaphalakkhaṇe dassanābhisamayo
sammādiṭṭhi abhiniropanābhisamayo sammāsaṅkappo .pe.
Paṭippassaddhaṭṭhena anuppāde ñāṇaṃ abhisamayo chando
mūlaṭṭhena abhisamayo .pe. amatogadhaṃ nibbānaṃ pariyosānaṭṭhena
abhisamayo svāyaṃ [1]- atīte kilese pajahati anāgate kilese
pajahati paccuppanne kilese pajahati.
[699] Atīte kilese pajahatīti hañci atīte kilese
pajahati tenahi khīṇaṃ khepeti niruddhaṃ nirodheti vigataṃ vigameti
atthaṅgataṃ atthaṅgameti atītaṃ yaṃ natthi taṃ pajahatīti na atīte
kilese pajahati 2-.
{699.1} Anāgate kilese pajahatīti hañci anāgate kilese
pajahati tenahi ajātaṃ pajahati anibbattaṃ pajahati anuppannaṃ pajahati
apātubhūtaṃ pajahati anāgataṃ yaṃ natthi taṃ pajahatīti na anāgate
kilese pajahati 2-.
{699.2} Paccuppanne kilese pajahatīti hañci paccuppanne
kilese pajahati tenahi ratto rāgaṃ pajahati duṭṭho dosaṃ pajahati
mūḷho mohaṃ pajahati vinibandho mānaṃ pajahati parāmaṭṭho diṭṭhiṃ
@Footnote: 1 Ma. yvāyaṃ kilese pajahati. 2 Ma. Yu. itisaddo dissati.
Pajahati vikkhepagato 1- uddhaccaṃ pajahati aniṭṭhaṅgato vicikicchaṃ
pajahati thāmagato anusayaṃ pajahati kaṇhasukkadhammā yuganaddhā
pavattanti 2- taṃsaṅkilesikā 3- maggabhāvanā hotīti 4- na atīte kilese
pajahati anāgate kilese pajahati paccuppanne kilese pajahatīti.
[700] Hañci na atīte kilese pajahati na anāgate kilese
pajahati na paccuppanne kilese pajahati tenahi natthi maggabhāvanā
natthi phalasacchikiriyā natthi kilesappahānaṃ natthi dhammābhisamayo .
Na hi atthi maggabhāvanā atthi phalasacchikiriyā atthi kilesappahānaṃ
atthi dhammābhisamayo yathā kathaṃ viya yathāpi taruṇo rukkho ajātaphalo
tamenaṃ puriso mūle chindeyya ye tassa rukkhassa ajātaphalā ajātāyeva
na jāyanti anibbattāyeva na nibbattanti anuppannāyeva na
uppajjanti apātubhūtāyeva
{700.1} na pātubhavanti evameva uppādo hetu uppādo
paccayo kilesānaṃ nibbattiyā uppāde ādīnavaṃ disvā anuppāde
cittaṃ pakkhandati anuppāde cittassa pakkhandanattā ye
uppādapaccayā kilesā nibbatteyyuṃ te ajātāyeva na jāyanti
anibbattāyeva na nibbattanti anuppannāyeva na uppajjanti
apātubhūtāyeva na pātubhavanti evaṃ hetunirodhā dukkhanirodho
pavattahetu nimittahetu āyuhanahetu āyuhanā paccayo kilesānaṃ
nibbattiyā āyuhane ādīnavaṃ disvā anāyuhane cittaṃ pakkhandati
@Footnote: 1 Yu. avikkhepagato. 2 Ma. samameva vattanti. 3 Ma. Yu. saṅkilesikā.
@4 Ma. itisaddo na dissati.
Anāyuhane cittassa pakkhandanattā ye āyuhanapaccayā kilesā
nibbatteyyuṃ te ajātāyeva na jāyanti anibbattāyeva na
nibbattanti anuppannāyeva na uppajjanti apātubhūtāyeva na
pātubhavanti evaṃ hetunirodhā dukkhanirodho evaṃ atthi maggabhāvanā
atthi phalasacchikiriyā atthi kilesappahānaṃ atthi
dhammābhisamayoti.
Abhisamayakathā niṭṭhitā.
----------
The Pali Tipitaka in Roman Character Volume 31 page 601-607.
http://84000.org/tipitaka/pali/roman_item_s.php?book=31&item=695&items=6
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=31&item=695&items=6&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=695&items=6
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=31&item=695&items=6
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=31&i=695
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=7967
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=7967
Contents of The Tipitaka Volume 31
http://84000.org/tipitaka/read/?index_31
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]