Suttantapiṭake khuddakanikāyassa
apadānaṃ
-----
namo tassa bhagavato arahato sammāsambuddhassa.
Paṭhamo buddhavaggo
paṭhamaṃ buddhāpadānaṃ
[1] |1.1| Tathāgataṃ jetavane vasantaṃ
apucchi vedehamunī nataṅgo
sabbaññubuddhā kira nāma honti
bhavanti te hetuhi kehi dhīrā 1-.
|1.2| Tadāha sabbaññuvaro mahesī
ānandabhaddaṃ madhurassarena
ye sabbabuddhesu katādhikārā
aladdhamokkhā jinasāsanesu.
|1.3| Teneva sambodhimukhena dhīrā
ajjhāsayenāpi mahābalena
paññāya tejena sutikkhapaññā
sabbaññubhāvaṃ anupāpuṇanti.
@Footnote: 1 Ma. dhīra.
|1.4| Ahampi pubbabuddhesu buddhattaṃ abhipatthayiṃ
tiṃsa pārami sampuṇṇā [1]- dhammarājā asaṅkhiyā.
|1.5| Sambodhiṃ buddhaseṭṭhānaṃ sasaṅghe lokanāyake
dasaṅgulī namassitvā sirasā abhivādaye 2-.
|1.6| Yāvatā buddhakhettesu ratanā vijjantisaṅkhiyā
ākāsaṭṭhā ca bhummaṭṭhā manasā sabbamāhare 3-.
|1.7| Tattha rūpiyabhūmiyaṃ pāsādaṃ māpaye ahaṃ
nekabhummaṃ ratanamayaṃ 4- ubbiddhaṃ nabhamuggataṃ.
|1.8| Vicittathamabhaṃ sukataṃ suvibhattaṃ mahārahaṃ
kanakāmayasaṅghāṭaṃ 5- kontacchattehi maṇḍitaṃ.
|1.9| Paṭhamā veḷuriyā bhūmi vimalabbhasamā subhā
naḷinājalajākiṇṇā 6- varakañcanabhūmiyā.
|1.10| Pahaṭṭhasākhāpavāḷa- vaṇṇā lohitakā subhā 7-
indagopakavaṇṇābhā bhūmi obhāsatī disā.
|1.11| Suvibhattā gharamukhā niyyuhā 8- sīhapañjarā
caturo vedikā jālā gandhāveḷā manoramā.
|1.12| Nīlā pītā lohitakā odātā suddhakāḷakā
kūṭāgāravarūpetā sattaratanabhūsitā.
|1.13| Olokamayā padumā vāḷavihaṅgasobhitā
nakkhattatārakākiṇṇā candasuriyehi 9- maṇḍitā.
@Footnote: 1 Ma. manasāyeva hutvāna dhammarājā asaṅkhiyā.
@ atha buddhāpadānāni suṇātha suddhamānasā.
@2 Ma. abhivādayiṃ. 3. Ma. sabbamāhariṃ. 4 Ma. ratanāmayaṃ. 5 Ma. kanakamaya-.
@6 Ma. naḷinajalajākiṇṇā. 7 Ma. pavāḷasā pavāḷavaṇṇā kāci lohitakā subhā.
@8 Ma. niyyūhā. 9 Ma. candasūrehi.
|1.14| Hemajālena sañchannā soṇṇakiṃkiṇikāyutā
vātavegena kujjanti soṇṇajālā 1- manoramā.
|1.15| Mañjeṭṭhakaṃ lohitakaṃ pītakaṃ haripañjaraṃ
nānāraṅgehi saṃcittaṃ 2- ussitaddhajamālinī.
|1.16| Nānā 3- bahūnekasatā phalakā 4- rajatāmayā
maṇimayā lohitaṅkā masāragallamayā tathā.
Nānāsayanacittitā 5- saṇhakāsikasanthatā
|1.17| kambalā dukulā cīnā pattuṇṇā paṇḍupāvurā.
Vividhattharaṇaṃ sabbaṃ manasā paññapemahaṃ
|1.18| tāsu tāsveva bhūmīsu ratanakūṭalaṅkatā.
Maṇiverocanā ukkā dhārayantā sutiṭṭhare
|1.19| sobhanti esikā thambhā subhā kañcanatoraṇā.
Jambonadā sāramayā atho rajatamayāpica
|1.20| nekāsandhī suvibhattā kavāṭaggalacittitā.
Ubhato puṇṇaghaṭānekā padumuppalasaṃyutā
|1.21| atīte sabbabuddhe ca sasaṅghe lokanāyake.
Pakativaṇṇarūpena nimminitvā sasāvake
|1.22| tena dvārena pavīsitvā sabbabuddhā sasāvakā.
Sabbasovaṇṇamaye pīṭhe nisinnā ariyamaṇḍalā
|1.23| ye ca etarahi atthi buddhā loke anuttarā.
@Footnote: 1 Ma. soṇṇamālā. 2 Ma. sampitaṃ. 3 Ma. na naṃ. 4 Ma. phalikā.
@5 Ma. nānāsayanavicittā.
Atītā 1- vattamānā ca bhavanaṃ sabbe samāruhuṃ
|1.24| paccekabuddhenekasate sayambhū aparājite.
Atīte vattamāne ca bhavanaṃ sabbe samāruhuṃ
|1.25| kapparukkhā bahū atthi ye dibbā ye ca mānusā.
Sabbaṃ dussaṃ samāhantvā acchādemi ticīvaraṃ
|1.26| khajjabhojjaṃ sāyaniyaṃ sampannaṃ pānabhojanaṃ.
Maṇimaye subhe patte sampūretvā adāsahaṃ
|1.27| dibbavatthā samāhutvā maṭṭhā cīvarasaṃyutā.
Madhurā sakkharā ceva telā ca madhuphāṇitā
|1.28| tappitā paramannena sabbe ariyamaṇḍalā.
Ratanagabbhaṃ pavīsitvā kesarīva guhāsaye
|1.29| mahārahamhi sayane sīhaseyyamakappayuṃ.
Sampajānā samuṭṭhāya seyye pallaṅkamābhajuṃ
|1.30| gocaraṃ sabbabuddhānaṃ jhānaratisamappitā.
Aññe dhammāni desenti aññe kīḷanti iddhiyā
|1.31| appanāyapi kīḷanti abhiññāvasibhāvitā.
Vikubbanā vikubbanti anekasatasahassiyo
|1.32| buddhāpi buddhe pucchanti visayaṃ sabbaññumālayaṃ.
Gambhīraṃ nipuṇaṃ ṭhānaṃ paññāya vinibujjhare
|1.33| sāvakā buddhe pucchanti buddhā pucchanti sāvake.
@Footnote: 1 Ma. atīte. 2 samāhariṃ.
Aññamaññañca pucchanti 1- aññamaññaṃ byākaronti te
|1.34| buddhā paccekabuddhā ca sāvakā paricārakā.
Evaṃ ratīsu ramamānā pāsādebhiramanti te
|1.35| chattātichattā tiṭṭhanti ratanāveḷusannibhā 2-.
Suvaṇṇajālasaṃyuttaṃ rajatajālakhacitaṃ 3-
muttājālaparikkhittaṃ 4- sabbe dhārentu matthake.
|1.36| Bhavanti 5- celavitānā soṇṇatārakacittitā
vicittā malayavitatā sabbe dhārentu matthake.
|1.37| Vitatā malayadāmehi gandhadāmehi sobhitā
dussadāmehi parikiṇṇā ratanadāmabhūsitā.
|1.38| Pupphābhikiṇṇā suvicittā surabhigandhadhūpitā
gandhapañcāṅgulaṅkatā hemacchadanachāditā.
|1.39| Catuddisā pokkharañño padumuppalasanthatā
sovaṇṇarūpe khāyantu padumareṇurajuggatā.
|1.40| Pupphantu pādapā sabbe pāsādassa samantato
sayañca pupphā muñcitvā gantvā bhavanamokiruṃ.
|1.41| Sikhino tattha naccantu dibbā haṃsā pakujjare
karavikā ca gāyantu dijasaṅghā samantato.
|1.42| Bheriyo sabbā vajjantu vīṇā sabbā ravantu tā 6-
sabbā saṅgīti vattantu pāsādassa samantato.
@Footnote: 1 Ma. pucchitvā. 2 Ma. chattā tiṭṭhantu ratanā kāñcanāveṭhapantikā. 3 Ma.
@ayaṃ upaḍḍhagāthā natthi. 4 Ma. muttājālaparikkhittā. 5 Ma. bhavantu.
@6 Ma. rasantu tā.
|1.43| Yāvatā buddhakhettamhi cakkavāḷā 1- camūpari
mahantā jotisampannā acchiddā ratanāmayā.
|1.44| Tiṭṭhantu soṇṇapallaṅkā dīparukkhā jalantu te
bhavantu ekapajjotā dasasahassaparamparā.
|1.45| Gaṇikā lāsikā ceva naccantu accharāgaṇā
nānāraṅgā padissantu pāsādassa samantato.
|1.46| Dumagge pabbatagge vā sinerugirimuddhane
ussāpemi dhajaṃ sabbaṃ vicittaṃ pañcavaṇṇikaṃ.
|1.47| Narā nāgā ca gandhabbā sabbe devā upentu te
namassantā pañjalikā pāsādaṃ parivārayuṃ.
|1.48| Yaṅkiñci kusalaṃ kammaṃ kattabbaṃ kiriyaṃ mama
kāyena vācāmanasā tidase sugataṃ kataṃ.
|1.49| Ye sattā saññino atthi ye ca sattā asaññino
kataṃ puññaphalaṃ mayhaṃ sabbe bhāgī bhavantu te.
|1.50| Ye 2- taṃ kataṃ suviditaṃ dinnaṃ puññaphalaṃ mayā
ye ca tattha na jānanti devā gantvā nivedayuṃ.
|1.51| Sabbe lokamhi ye sattā jīvantāhārahetukā
manuññaṃ bhojanaṃ sabbe 3- labhantu mama cetasā.
|1.52| Manasā dānaṃ mayā dinnaṃ manasā pasādamādayiṃ 4-
pūjitvā 5- sabbasambuddhaṃ paccekānañca pūjayiṃ.
@Footnote: 1 Ma. cakkavāḷe tato pare. 2 Ma. yesaṃ. 3 Ma. sabbaṃ. 4 Ma. pasādamāvahiṃ.
@5 Ma. pūjitā sabbasambuddhā paccekā jinasāvakā.
|1.53| Tena kammena sukatena cetanāpaṇidhīhi ca
jahetvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ.
|1.54| Duve bhave pajānāmi devattaṃ atha mānusaṃ
aññaṃ gatiṃ na jānāmi manasā patthanāphalaṃ.
|1.55| Devānaṃ adhiko homi bhavāmi manujādhipo
rūpalakkhaṇasampanno paññāya asamo bhave.
|1.56| Bhojanaṃ vividhaṃ seṭṭhaṃ ratanañca anappakaṃ
nānāvidhāni vatthāni nabhasā khippaṃ upenti maṃ.
|1.57| Paṭhabyā pabbate ceva ākāse udake vane
yattha 1- hatthaṃ pasāremi dibbā bhakkhā upenti maṃ.
|1.58| Paṭhabyā pabbate ceva ākāse udake vane
yattha hatthaṃ pasāremi ratanā sabbe upenti me.
|1.59| Paṭhabyā pabbate ceva ākāse udake vane
yattha hatthaṃ pasāremi sabbe gandhā upenti me.
|1.60| Paṭhabyā pabbate ceva ākāse udake vane
yattha hatthaṃ pasāremi sabbe yānā upenti me.
|1.61| Paṭhabyā pabbate ceva ākāse udake vane
yattha hatthaṃ pasāremi sabbe mālā upenti me.
|1.62| Paṭhabyā pabbate ceva ākāse udake vane
yattha hatthaṃ pasāremi alaṅkārā upenti me.
@Footnote: 1 Ma. yaṃ yaṃ. sabbattha īdisameva.
|1.63| Paṭhabyā pabbate ceva ākāse udake vane
yattha hatthaṃ pasāremi sabbā kaññā upenti me.
|1.64| Paṭhabyā pabbate ceva ākāse udake vane
yattha hatthaṃ pasāremi madhusakkharā upenti me.
|1.65| Paṭhabyā pabbate ceva ākāse udake vane
yattha hatthaṃ pasāremi sabbe khajjā upenti me.
|1.66| Adhane addhike jane yācake ca pathāvino
dadāmi taṃ dānavaraṃ sambodhivarapattiyā.
|1.67| Nādento pabbataṃ selaṃ gajjento bahalaṃ giriṃ
sadevakaṃ hāsayanto buddho loke bhavāmahaṃ.
|1.68| Disā dasavidhā loke yāyato natthi antakaṃ
tasmiñca disābhāgamhi buddhakhettā asaṅkhiyā.
|1.69| Pabhā pakittitā mayhaṃ yamakā raṃsivāhanā
etthantare raṃsijālaṃ āloko vipulo bhave.
|1.70| Ettake lokadhātumhi sabbe passantu maṃ janā
sabbeva 1- sumanā hontu sabbe maṃ anuvattare.
|1.71| Visiṭṭhamadhuranādena amataṃ bherimāhare 2-
etthantare janā sabbe suṇantu madhuraṃ giraṃ.
|1.72| Dhammameghena vassante sabbe hontu anāsavā
ye tattha pacchimakā sattā sotāpannā bhavantu te.
@Footnote: 1 Ma. sabbe maṃ anuvattantu yāva brahmanivesanaṃ. 2 Ma. bherimāhaniṃ.
|1.73| Datvā dātabbakaṃ dānaṃ sīlaṃ pūre 1- asesato
nekkhammapāramiṃ gantvā patto sambodhimuttamaṃ.
|1.74| Paṇḍite paripucchitvā katvā viriyamuttamaṃ
khantiyā pāramiṃ gantvā patto sambodhimuttamaṃ.
|1.75| Katvā daḷhamadhiṭṭhānaṃ saccapārami pūraye
mettāya pāramiṃ gantvā patto sambodhimuttamaṃ.
|1.76| Lābhālābhe sukhadukkhe sammānane vimānane
sabbattha samako hutvā patto sambodhimuttamaṃ.
|1.77| Kosajjaṃ bhayato disvā viriyañcāpi khemato
āraddhaviriyā hotha esā buddhānusāsanī.
|1.78| Vivādaṃ bhayato disvā avivādañca khemato
samaggā sakhilā hotha esā buddhānusāsanī.
|1.79| Pamādaṃ bhayato disvā appamādañca khemato
bhāvethaṭṭhaṅgikaṃ maggaṃ esā buddhānusāsanī.
|1.80| Samāgatā bahū buddhā arahanto ca sabbaso
sambuddhe arahante ca vandamānā namassatha.
|1.81| Evaṃ acintiyā buddhā buddhadhammā acintiyā
acintiyesu pasannānaṃ vipāko hotyacintiyoti.
Itthaṃ sudaṃ bhagavā attano buddhacaritaṃ sambodhayamāno 2-
buddhāpadāniyaṃ nāma dhammapariyāyaṃ abhāsitthāti.
Buddhāpadānaṃ samattaṃ.
@Footnote: 1 Ma. pūretvā. 2 Ma. sambhāvayamāno.
The Pali Tipitaka in Roman Character Volume 32 page 1-9.
http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=1&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=1&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=1&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=32&item=1&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=32&i=1
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=49&A=1
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=49&A=1
Contents of The Tipitaka Volume 32
http://84000.org/tipitaka/read/?index_32
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com