ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
     [14] |14.13| Siddhatthassa bhagavato           mahāpugagaṇo 1- ahu
                           saraṇaṃ gatā ca te buddhaṃ       saddahanti tathāgataṃ.
             |14.14| Sabbe saṅgamma mantetvā māḷaṃ kubbanti satthuno
                           ekatthambhaṃ alabhantā       vicinanti brahāvane.
             |14.15| Tehaṃ araññe disvāna       upagamma gaṇaṃ tadā
                           añjaliṃ paggahetvāna       paripucchiṃ gaṇaṃ ahaṃ.
             |14.16| Te me puṭṭhā viyākaṃsu        sīlavanto upāsakā
                           māḷaṃ mayaṃ kattukāmā        ekatthambho na labbhati.
             |14.17| Ekatthambhaṃ mamaṃ detha         ahaṃ dassāmi satthuno
                          āharissāmahaṃ thambhaṃ          appossukkā bhavantu te.
             |14.18| Te me thambhaṃ pavecchiṃsu        pasannā tuṭṭhamānasā
                            tato paṭinivattitvā         āgamaṃsu sakaṃ gharaṃ.
             |14.19| Aciraṃ gate pugagaṇe 2-       thambhaṃ adāsahaṃ 3- tadā
                            haṭṭho haṭṭhena cittena     paṭhamaṃ ussapesahaṃ.
             |14.20| Tena cittappasādena         vimānaṃ upapajjahaṃ
                            ubbiddhaṃ bhavanaṃ mayhaṃ        sattabhūmaṃ samuggataṃ.
             |14.21| Vajjamānāsu bherīsu           paricāremahaṃ sadā
                            pañcapaññāsakappamhi   rājā āsiṃ yasodharo.
@Footnote: 1-2 Ma. Yu. mahāpūgagaṇo - gaṇe. 3 Po. Ma. ahāsahaṃ.
             |14.22| Tatthāpi bhavanaṃ mayhaṃ          sattabhūmaṃ samuggataṃ
                            kūṭāgāravarūpetaṃ              ekatthambhaṃ manoramaṃ.
             |14.23| Ekavīsatikappamhi             udeno nāma khattiyo
                            tatrāpi bhavanaṃ mayhaṃ          sattabhūmaṃ sulaṅkataṃ.
             |14.24| Yaṃ yaṃ yonūpapajjāmi           devattaṃ atha mānusaṃ
                            anubhomi sabbametaṃ 1-      ekatthambhassidaṃ phalaṃ.
             |14.25| Catunavute ito kappe         yaṃ thambhamadadiṃ 2- tadā
                            duggatiṃ nābhijānāmi        ekatthambhassidaṃ phalaṃ.
             |14.26| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                            chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā ekatthambhiko thero imā gāthāyo
abhāsitthāti.
              Ekatthambhikattherassa apadānaṃ samattaṃ.
                 Tatiyaṃ nandattherāpadānaṃ (13)



             The Pali Tipitaka in Roman Character Volume 32 page 79-80. http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=14&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=14&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=14&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=14&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=14              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=61              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=61              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :