ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
     [407] |407.100| Himavantassa avidūre  anomo nāma pabbato
                          assamo sukato mayhaṃ       paṇṇasālā sumāpitā.
      |407.101| Nadī ca sandati tattha         supatitthā manoramā
                          anūpatitthe jāyanti        padumuppalakā bahū.
      |407.102| Pāṭhīnā pāvusā macchā    balajā 1- muñjarohitā
                          macchakacchapasañchannā     nadikā sandate tadā.
      |407.103| Timirā pupphitā tattha       asokā khuddamālakā
                          puṇṇā vā giripuṇṇā vā     sampavanti mamassamaṃ.
      |407.104| Kuṭajā pupphitā tattha       tiṇasūlavanāni ca
                          sālā ca salaḷā tattha     campakā pupphitā bahū.
      |407.105| Ajjunā adhimuttā 2- ca   mahānāmā ca pupphitā
                          asanā madhugandhī ca          pupphitā te mamassame.
      |407.106| Uddālakā pāṭalikā      yūthikā ca piyaṅgukā
                          bimbijālakasañchannā    samantā aḍḍhayojanaṃ.
      |407.107| Mātakarā 3- sattaliyo     pāṭalī sindhuvāritā
                          aṅkolakā bahū tattha       tālakuṭā 4- ca pupphitā.
      |407.108| Seleyyakā bahū tattha      pupphitā mama assame
                          etesu pupphajātesu        sobhanti pādapā bahū.
@Footnote: 1 Yu. jalājā. 2 Ma. Yu. atimuttā. 3 Ma. mātaggārā . Yu. mātaṅgā vā
@4 Ma. tālakuṭṭhi. Yu. tālakuṭṭhā.
      |407.109| Samantā tena gandhena      vāyate mama assame
                          harītakā āmalakā          ambajambū vibhedakā 1-.
      |407.110| Kolā bhallātakā bellā phārusakaphalāni ca
                          tindukā ca piyālā ca      madhukā kāsamāriyo 2-.
      |407.111| Labujā panasā tattha         kadalī candarīphalā 3-
                          ambāṭakā bahū tattha     vallikāraphalāni ca.
      |407.112| Cirasaṃrasapākā ca 4-         phalitā mama assame
                          āḷakā isimuggā ca      tato soraphalā 5- bahū.
      |407.113| Avaṭā pakkabharitā          milakkhudumbarāni ca
                          pipphalī maricā tattha        nigrodhā ca kapiṭṭhanā.
      |407.114| Udumbarakā bahavo          kaṇḍapakkā ca pāriyo 6-
                          ete caññe ca bahavo     phalitā assame mama.
      |407.115| Puppharukkhāpi bahavo        pupphitā mama assame
                          āluvā ca kadambā ca     biḷālitakkalāni ca.
      |407.116| Ālakā tālakā ceva       vijjanti mama assame
                          assamassāvidūre me       mahājātassaro ahu.
      |407.117| Acchodako sītajalo          supatittho manoramo
                          padumuppalā bahū tattha    puṇḍarikasamāyutā.
      |407.118| Mandālakehi sañchannā   nānāgandhasamīritā
                          gabbhaṃ gaṇhanti padumā    aññe pupphanti kesarī.
@Footnote: 1 Ma. Yu. vibhītakā. 2 Ma. kāsumārayo. 3 Ma. badarīphalā. 4 Ma. bījapūrasapāriyo.
@Yu. viṭapā ca sapākā ca. 5 Ma. modaphalā. Yu. coraphalā. 6 Ma. kaṇḍupaṇṇā
@ca hariyo.
      |407.119| Opupphapattā tiṭṭhanti   padumā kaṇṇikā bahū
                          madhu bhisamhā savati          khīrasappi muḷālibhi.
      |407.120| Samantā tena gandhena      nānāgandhasamohitā
                          kumudā ambagandhī ca       nayitā dissare bahū.
      |407.121| Jātassarassānukūlaṃ          ketakā pupphitā bahū
                          suphullā bandhujīvā ca       setavārī sugandhikā.
      |407.122| Kumbhīlā suṃsumārā 1- ca   gahakā tattha jāyare
                          uggāhakā ajagarā         tattha jātassare bahū.
      |407.123| Pāṭhīnā pāvusā macchā    balajā muñjarohitā
                          macchakacchapasañchannā    atho sapaṭakehi 2- ca.
      |407.124| Pārevatā ravihaṃsā           kukkutthakā 3- nadīcarā
                          dindibhā 4- cakkavākā ca    cappakā jīvajīvakā.
      |407.125| Kalandakā ukkusā ca      senakā uddharā bahū
                          kotthakā sukapotā ca     kuḷīrā 5- camarā bahū.
      |407.126| Kāseniyā 6- ca tilakā   upajīvanti taṃ saraṃ
                          sīhā byagghā ca dīpī ca   acchakokataracchayo.
      |407.127| Vānarā kinnarā ceva        dissanti mama assame
                          tāni gandhāni ghāyanto bhakkhayanto phalānahaṃ.
      |407.128| Gandhodakaṃ pivanto ca        vasāmi mama assame
                          eṇimigā varāhā ca        pasadā khuddarūpakā.
@Footnote: 1 Ma. susumārā. 2 Ma. Yu. papaṭakāhi. 3 Ma. kukkutthā ca. 4 Yu. tiṭībhā.
@5 Ma. tuliyā. 6 Ma. kāreniyo. Yu. kāreriyo.
      |407.129| Aggikā jotikā ceva        vasanti mama assame
                          haṃsā koñcā mayūrā ca    sahitāpica 1- kokilā.
      |407.130| Mañjarikā 2- bahū tattha   kosikā potthasīsakā 3-
                          pisācā dānavā ceva       kumbhaṇḍā rakkhasā bahū.
      |407.131| Garuḷā pannagā ceva         vasanti mama assame
                          mahānubhāvā isayo        santacittā samāhitā.
      |407.132| Kamaṇḍaludharā sabbe       ajinuttaravāsino
                          jaṭābhārabharitā ca 4-      vasanti mama assame.
      |407.133| Yugamattañca pekkhantā   nipakā santavuttino
                          lābhālābhena santuṭṭhā  vasanti mama assame.
      |407.134| Vākacīraṃ dhunantā te         poṭhentā 5- jinacammakaṃ
                          sabalehi upatthaddhā       gacchanti ambare tadā.
      |407.135| Navodakaṃ āharanti           kaṭṭhaṃ vā aggidārukaṃ
                          sayañca upasampannā     sappāṭihirassidaṃ phalaṃ.
      |407.136| Lohadoṇiṃ gahetvāna       vanamajjhe vasanti te
                          kuñjarāva mahānāgā      achambhitāva 6- kesarī.
      |407.137| Aññe gacchanti goyānaṃ  aññe pubbavidehanaṃ 7-
                          aññe ca uttarakuruṃ        sakambalamapassitā 8-.
      |407.138| Tato piṇḍaṃ āharitvā    paribhuñjanti ekato
                          sabbesaṃ pakkamantānaṃ    uggatejāna tādinaṃ.
@Footnote: 1 Ma. sālikāpica. 2 Ma. Yu. majjārikā. 3 Yu. potthasīsikā. 4 Ma. va.
@Yu. te jaṭābhārabharitā. 5 Ma. phoṭentā. 6 Ma. Yu. asambhītāva. 7 Ma.
@pubbavidehakaṃ. 8 Ma. sakaṃ balamavassitā.
                          Ajinacammasaddena          vanaṃ saddāyate tadā.
      |407.139| Edisā te mahāvīra          sissā uggatapā mama
                          parivuto ahaṃ tehi            vasāmi mama assame.
      |407.140| Tositā sakakammena         vinītāpi samāgatā
                          ārādhayiṃsu maṃ ete         sakakammābhilāsino 1-.
      |407.141| Sīlavanto ca nipakā         appamaññāsu kovidā
                          padumuttaro lokavidū        āhutīnaṃ paṭiggaho.
      |407.142| Samayaṃ saṃviditvāna            upagañchi vināyako
                          upagantvāna sambuddho  ātāpī nipako muni.
      |407.143| Pattaṃ paggayha sambuddho bhikkhāya samupāgami 2-
                          upāgataṃ mahāvīraṃ            jalajuttamanāmakaṃ 3-.
      |407.144| Tiṇattharaṃ 4- paññāpetvā    sālapupphehi okiriṃ
                          nisīditvāna 5- sambuddhaṃ  haṭṭho saṃviggamānaso.
      |407.145| Khippaṃ pabbatamāruyha       agaḷuṃ aggahiṃ ahaṃ
                          kumbhamattaṃ gahetvāna     panasaṃ devagandhikaṃ.
      |407.146| Khandhe āropayitvāna      upagañchiṃ vināyakaṃ
                          phalaṃ buddhassa datvāna     agaḷuṃ anulimpahaṃ.
      |407.147| Pasannacitto sumano        buddhaseṭṭhaṃ avandihaṃ
                          padumuttaro lokavidū        āhutīnaṃ paṭiggaho.
@Footnote: 1 Yu. sakakammābhilābhino. 2 Ma. Yu. mamupāgami. 3 Ma. Yu. jalajuttamanāyakaṃ.
@4 Ma. tiṇasantharaṃ. 5 Ma. nisādetvāna.
      |407.148| Isimajjhe nisīditvā        imā gāthā abhāsatha
                          yo ca me phalamagaḷuṃ 1-      āsanañca adāsi me.
      |407.149| Tamahaṃ kittayissāmi         suṇātha mama bhāsato
                          gāme vā yadivāraññe    pabbhāresu guhāsu vā.
      |407.150| Imassa cittamaññāya      nibbattissati bhojanaṃ
                          devaloke manusse vā      upapanno ayaṃ naro.
      |407.151| Bhojanehi ca vatthehi         parisantappayissati
                          upapajjati yaṃ yoniṃ          devattaṃ atha mānusaṃ.
      |407.152| Akkhobbhabhogo hutvāna   saṃsarissatiyaṃ naro
                          tiṃsakappasahassāni         devaloke ramissati.
      |407.153| Sahassakkhattuṃ rājā ca     cakkavatti bhavissati
                          ekasattatikkhattuñca     devarajjaṃ karissati.
      |407.154| Padesarajjaṃ vipulaṃ             gaṇanāto asaṅkhayaṃ
                          kappasatasahassamhi        okkākakulasambhavo.
      |407.155| Gotamo nāma nāmena      satthā loke bhavissati
                          tassa dhammesu dāyādo   oraso dhammanimmito.
      |407.156| Upasīvo nāma nāmena      hessati satthusāvako
                          sabbāsave pariññāya    viharissatināsavo.
      |407.157| Suladdhalābho laddho me    yohaṃ addakkhi nāyakaṃ
                          tisso vijjā anuppattā     kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Ma. yo me phalañca agaruṃ. Yu. yo me phalañcāgaruñca.
      |407.158| Gāme vā yadivāraññe     pabbhāresu guhāsu vā
                          mama saṅkappamaññāya     bhojanaṃ hoti me sadā.
      |407.159| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā    viharāmi anāsavo.
      |407.160| Svāgataṃ vata me āsi         mama buddhassa santike
                          tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
      |407.161| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā upasīvo thero imā gāthāyo
abhāsitthāti.
                              Upasīvattherassa apadānaṃ samattaṃ.
                              Chaṭṭhaṃ nandakattherāpadānaṃ (406)



             The Pali Tipitaka in Roman Character Volume 32 page 544-550. http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=407&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=407&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=407&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=407&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=407              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5427              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5427              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :