[410] |410.225| Rājā vijitajayo 1- nāma ketumatipuruttame
sūro vikkamasampanno puramajjhāvasī tadā.
|410.226| Tassa rañño pamattassa raṭṭhavisā 2- samuṭṭhahuṃ
uttarā 3- tuṇḍikā ceva raṭṭhaṃ viddhaṃsayuṃ tadā.
|410.227| Paccante kuppite khippaṃ sannipātesirindamo
bhaṭe ceva balatthe ca ariṃ niggāhayi tadā.
|410.228| Hatthārohā anīkatthā sūrā ca vammayodhino 4-
dhanuggahā ca rathikā 5- sabbe sannipatuṃ tadā.
|410.229| Āḷārakā kappakā ca nhāpakā mālakārakā
sūrā vijitasaṅgāmā sabbe sannipatuṃ tadā.
@Footnote: 1 Ma. ajitañjayo. Yu. jitañjayo. 2 Ma. Yu. aṭaviyo. 3 Ma. otārā. Yu. ocarā.
@4 Ma. Yu. cammayodhino. 5 Ma. Yu. uggā ca.
|410.230| Khaggahatthā ca purisā cāpahatthā ca cammino 1-
luddhā vijitasaṅgāmā sabbe sannipatuṃ tadā.
|410.231| Tidhappabhinnā mātaṅgā kuñjarā saṭṭhihāyanā
suvaṇṇakacchālaṅkārā sabbe sannipatuṃ tadā.
|410.232| Khamā sītassa uṇhassa ukkāruharaṇassa ca
yodhājīvā katakammā sabbe sannipatuṃ tadā.
|410.233| Saṅkhasaddaṃ bherisaddaṃ atho uddaṭasaddakaṃ 2-
etehi te hāsayantā sabbe sannipatuṃ tadā.
|410.234| Tisūlakontimantehi dhanūhi tomarehi ca 3-
koṭṭayantā 4- nivattentā sabbe sannipatuṃ tadā.
|410.235| Kavacāni nivāsetvā 5- sarājā ajitañjino
saṭṭhipāṇasahassāni sūle uttāsayiṃ tadā.
|410.236| Saddaṃ mānusakākaṃsu aho rājā adhammiko
niraye paccamānassa kadā anto bhavissati.
|410.237| Sayanehaṃ tuvaṭṭento passāmi 6- niraye tadā
na supāmi divārattiṃ sūlena tajjayanti maṃ.
|410.238| Kiṃ pamādena rajjena bāhanena balena ca
na te pahonti dhāretuṃ tāsayanti 7- mamaṃ sadā.
|410.239| Kiṃ me puttehi dārehi rajjena sakalena ca
yannūna pabbajeyyāhaṃ gatimaggaṃ visodhaye.
@Footnote: 1 Ma. Yu. vammino. 2 Ma. utujasaddakaṃ. Yu. uddhavasaddakaṃ. 3 Ma. Yu.
@kavacatomarehi ca. 4 Ma. Yu. koṭṭantānaṃ nipātentā. yu .. nivattantā.
@5 Ma. kimevāti nisāmetvā sarājā ajitañjayo. 6 Yu. vasāmi. 7 Ma. tāpayanti.
|410.240| Saṭṭhināgasahassāni sabbālaṅkārabhūsite
suvaṇṇakacche mātaṅge hemakappanivāsase.
|410.241| Āruḷhe gāmaṇīyebhi tomaraṅkusapāṇibhi
saṅgāmāvacare ṭhāne 1- anapekkho vihāyahaṃ.
|410.242| Sakakammena santatto nikkhamiṃ anagāriyaṃ
saṭṭhiassasahassāni sabbālaṅkārabhūsite.
|410.243| Ājāniye ca 2- jātiyā sindhavā 3- sīghabāhane
āruḷhe gāmaṇīyebhi cāpahatthehi cammibhi.
|410.244| Chaḍḍayitvāna sabbete 4- nikkhamiṃ anagāriyaṃ
saṭṭhirathasahassāni sabbālaṅkārabhūsite.
|410.245| Dīpe athopi veyyagghe sannaddhe ussitaddhaje
sabbete parivajjetvā 5- pabbajiṃ anagāriyaṃ.
|410.246| Saṭṭhidhenusahassāni sabbā kaṃsupadhāraṇā
gāviyo 6- chaḍḍayitvāna pabbajiṃ anagāriyaṃ.
|410.247| Saṭṭhiitthīsahassāni sabbālaṅkārabhūsitā
vicittavatthābharaṇā āmuttamaṇikuṇḍalā.
|410.248| Āḷāramukhā hasulā susaññā tanumajjhimā
tā hitvā kandamānāyo pabbajiṃ anagāriyaṃ.
|410.249| Saṭṭhigāmasahassāni paripuṇṇāni sabbaso
chaḍḍayitvāna taṃ rajjaṃ pabbajiṃ anagāriyaṃ.
@Footnote: 1 Yu. saṅgāmāvacareheva. 2 Ma. Yu. va. 3 Ma. Yu. sindhave sīghavāhane.
@4 Ma. pahāretvāna te sabbe. Yu. pahāyitvāna .... 5 Ma. parihāretvā.
@Yu. parihāyitvā. 6 Ma. Yu. tāyopi.
|410.250| Nagarā nikkhamitvāna himavantaṃ upāgamiṃ
bhāgīrasīnadītīre assamaṃ māpayiṃ ahaṃ.
Paṇṇasālaṃ karitvāna agyāgāraṃ akāsahaṃ.
|410.251| Āraddhaviriyo pahitatto vasāmi assame ahaṃ
maṇḍape rukkhamūle vā suññāgāre va jhāyato
na tu 1- vijjati tāso me na passe bhayabheravaṃ.
|410.252| Sumedho nāma sambuddho aggo kāruṇiko muni
ñāṇālokena jotento loke uppajji tāvade.
|410.253| Mama assamasāmantā yakkho āsi mahiddhiko
buddhaseṭṭhamhi uppanne ārocesi mamaṃ tadā.
|410.254| Buddho loke samuppanno sumedho nāma cakkhumā
tāresi janataṃ sabbaṃ tampi so tārayissati.
|410.255| Yakkhassa vacanaṃ sutvā saṃviggo āsi tāvade
buddho buddhoti cintento assamaṃ paṭisāmayiṃ.
|410.256| Aggidāruñca chaḍḍetvā saṃsāmetvāna santhataṃ
assamaṃ abhivanditvā nikkhamiṃ pavanā 2- ahaṃ.
|410.257| Tato candanamādāya gāmā gāmaṃ purā puraṃ
devadevaṃ gavesanto upagañchiṃ vināyakaṃ.
|410.258| Bhagavā tamhi samaye sumedho lokanāyako
catusaccaṃ pakāsento bodheti janataṃ bahuṃ 3-.
@Footnote: 1 Yu. na upapajjatha. 2 Ma. vipinā. 3 Yu. tadā.
|410.259| Añjaliṃ paggahetvāna sīse katvāna vandanaṃ 1-
sambuddhaṃ abhivādetvā imā gāthā abhāsatha 2-.
|410.260| Vassike pupphamānasmiṃ santike upavāyati
tvaṃ vīra guṇagandhena disā sabbā pavāyasi.
|410.261| Campake nāgamalike 3- adhimuttakaketake
sālesu pupphamānesu anuvātaṃ pavāyati.
|410.262| Tava gandhaṃ ghāyitvāna 4- himavantā idhāgamiṃ
pūjemi taṃ mahāvīra lokajeṭṭha mahāyasa.
|410.263| Varacandanenānulimpiṃ sumedhaṃ lokanāyakaṃ
sakaṃ cittaṃ pasādetvā tuṇhī aṭṭhāsi tāvade.
|410.264| Sumedho nāma bhagavā lokajeṭṭho narāsabho
bhikkhusaṅghe nisīditvā imā gāthā abhāsatha.
|410.265| Yo me guṇaṃ 5- pakittesi candanañca apūjayi
tamahaṃ kittayissāmi suṇātha mama bhāsato.
|410.266| Ādeyyavākyavacano brahmā uju patāpavā
pañcavīsatikappāni sappabhāso bhavissati.
|410.267| Chabbīsatikappasate devaloke ramissati
sahassakkhattuṃ rājā ca cakkavatti bhavissati.
|410.268| Tettiṃsakkhattuṃ devindo devarajjaṃ karissati
padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ.
@Footnote: 1 Ma. Yu. candanaṃ. 2 Ma. abhāsahaṃ. 3 Ma. Yu. nāgavanike.
@4 Ma. Yu. suṇitvāna. 5 Ma. Yu. guṇe.
|410.269| Tato cutoyaṃ manujo manussattaṃ gamissati
puññakammena saṃyutto brahmabandhu bhavissati.
|410.270| Ajjhāyako mantadharo tiṇṇaṃ vedāna pāragū
tīṇilakkhaṇasampanno bāvarī nāma brāhmaṇo.
|410.271| Tassa sisso bhavitvāna hessati mantapāragū
upagantvāna sambuddhaṃ gotamaṃ sakyapuṅgavaṃ.
|410.272| Pucchitvā nipuṇe pañhe hāsayitvāna 1- mānasaṃ
sabbāsave pariññāya viharāmi 2- anāsavo.
|410.273| Tividhaggi nibbutā mayhaṃ bhavā sabbe samūhatā
sabbāsave pariññāya viharāmi anāsavo.
|410.274| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā
nāgova bandhanaṃ chetvā viharāmi anāsavo.
|410.275| Svāgataṃ vata me āsi mama buddhassa santike
tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
|410.276| Paṭisambhidā catasso vimokkhāpica aṭṭhime
chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā todeyyo thero imā gāthāyo
abhāsitthāti.
Todeyyattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. bhāvayitvāna añjasaṃ. 2 Ma. viharissatināsavo.
Navamaṃ jatukaṇṇikattherāpadānaṃ (409)
The Pali Tipitaka in Roman Character Volume 32 page 557-563.
http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=410&items=1&mode=bracket
Classified by content :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=410&items=1
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=410&items=1&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=32&item=410&items=1&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=32&i=410
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5452
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5452
Contents of The Tipitaka Volume 32
http://84000.org/tipitaka/read/?index_32
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com