ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [118] |118.48|  Ahaṃ pure bodhipattaṃ     ujjhitaṃ cetiyaṅgaṇe
                            taṃ gahetvāna chaḍḍesiṃ     alabhiṃ vīsatiṃ guṇe.
           |118.49|  Tassa kammassa tejena     saṃsaranto bhavābhave
                            duve bhave saṃsarāmi            devatte cāpi mānuse.
           |118.50|  Devalokā cavitvāna        āgantvā mānusaṃ bhavaṃ
                            duve kule pajāyāmi         khattiye cāpi brāhmaṇe.
           |118.51|  Aṅgapaccaṅgasampanno     ārohapariṇāhavā
                            abhirūpo suci homi            sampuṇṇako 1- anūnako.
@Footnote: 1 Ma. Yu. sampuṇṇaṅgo.
           |118.52|  Devaloke manusse vā       jāto vā yattha katthaci
                            bhave suvaṇṇavaṇṇo ca      uttattakanakūpamo.
           |118.53|  Mudu 1- maddavā siniddhā  sukhumā sukumārikā
                            chavi me sabbadā hoti       bodhipatte suchaḍḍite.
           |118.54|  Yato kutoci gatīsu            sarīre samudāgate
                            na limpati rajojallaṃ          vipāko pattachaḍḍite.
           |118.55|  Uṇhe vātātape tassa    aggitāpena vā pana 2-
                            gatte sedā na muñcanti   vipāko pattachaḍḍite.
           |118.56|  Kuṭṭhaṃ gaṇḍo kilāso ca   tilakā piḷakā tathā
                            na honti kāye daddu ca    vipāko pattachaḍḍite.
           |118.57|  Aparampi guṇantassa        nibbattati bhavābhave
                            rogā na honti kāyasmiṃ    vipāko pattachaḍḍite.
           |118.58|  Aparampi guṇantassa        nibbattati bhavābhave
                            na honti cittajā pīḷā    vipāko pattachaḍḍite.
           |118.59|  Aparampi guṇantassa        nibbattati bhavābhave
                            amittā na bhavantassa      vipāko pattachaḍḍite.
           |118.60|  Aparampi guṇantassa        nibbattati bhavābhave
                            anūnabhogo bhavati             vipāko pattachaḍḍite.
           |118.61|  Aparampi guṇantassa        nibbattati bhavābhave
                            aggirājūhi corehi           na hoti udakā 3- bhayaṃ.
@Footnote: 1 Ma. Yu. mudukā .... 2 Yu. puna. 3 Ma. Yu. udake.
           |118.62|  Aparampi guṇantassa        nibbattati bhavābhave
                            dāsī dāsā anucarā        honti cittānuvattakā.
           |118.63|  Yamhi āyuppamāṇamhi   jāyate mānuse bhave
                            tato na hāyate āyu        tiṭṭhate yāvatāyukaṃ.
           |118.64|  Abbhantarā ca 1- bāhirā  negamā ca saraṭṭhakā
                            anuyuttā honti sabbepi   vuddhikāmā sukhicchakā.
           |118.65|  Bhogavā yasavā homi         sirimā ñātipakkhavā
                            avero 2- gatasantāso     bhavehi 3- sabbadā bhave.
           |118.66|  Devā manussā asurā       gandhabbā yakkharakkhasā
                            sabbe te parirakkhanti       bhave saṃsarato sadā.
           |118.67|  Devaloke manusse vā 4-  anubhotvā ubho yase
                            avasāne ca nibbānaṃ        sivaṃ patto anuttaraṃ.
           |118.68|  Sambuddhamuddisitvāna     bodhiṃ vā tassa satthuno
                            yo puññaṃ pasave poso     tassa kiṃ nāma dullabhaṃ.
           |118.69|  Magge phale ca āgame       jhānābhiññāguṇesu ca
                            aññesaṃ adhiko hutvā      nibbāyati 5- anāsavo.
           |118.70|  Purehaṃ bodhiyā pattaṃ        chaḍḍetvā haṭṭhamānaso
                            imehi vīsataṅgehi             samaṅgī homi sabbadā.
           |118.71|  Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                            nāgova bandhanaṃ chetvā     viharāmi anāsavo.
@Footnote: 1 Yu. bahicarā. 2 Ma. Yu. apetabhayasantāso. 3 Yu. bhavesaṃ sabbato.
@4 Ma. ca. 5 Ma. Yu. nibbāyāmi.
           |118.72|  Svāgataṃ vata me āsi        mama buddhassa santike
                            tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
           |118.73|  Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                            chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā bodhisammajjako thero imā gāthāyo abhāsitthāti.
                          Bodhisammajjakattherassa apadānaṃ samattaṃ.
                      Navamaṃ āmaṇḍaphaladāyakattherāpadānaṃ (529)



             The Pali Tipitaka in Roman Character Volume 33 page 169-172. http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=118&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=118&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=118&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=118&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=118              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :