ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [129] |129.296| Padumuttaro nāma jino  sabbalokavidū muni
                          ito satasahassamhi          kappe uppajji cakkhumā.
      |129.297| Ovādako viññāpako      tārako sabbapāṇinaṃ
                          desanākusalo buddho        tāresi janataṃ bahuṃ.
      |129.298| Anukampako kāruṇiko        hitesī sabbapāṇinaṃ
                          sampatte titthiye sabbe   pañcasīle patiṭṭhahi.
      |129.299| Evaṃ nirākulaṃ āsi             suññataṃ titthiyehi ca
                          vicittaṃ arahantehi            vasībhūtehi tādibhi.
      |129.300| Ratanānaṭṭhapaññāsaṃ        uggato so mahāmuni
                          kañcanagghiyasaṅkāso       dvattiṃsavaralakkhaṇo.
      |129.301| Vassasatasahassāni            āyu vijjata tāvade
                          tāvatā tiṭṭhamāno so     tāresi janataṃ bahuṃ.
      |129.302| Tadāhaṃ haṃsavatiyā              brāhmaṇo mantapāragū
                          upecca taṃ naravaraṃ              assosiṃ dhammadesanaṃ.
      |129.303| Paññāpentaṃ mahāvīraṃ      parisāsu visāradaṃ
                          paṭibhāṇeyyakaṃ bhikkhuṃ        etadagge vināyakaṃ.
      |129.304| Tadāhaṃ kāraṃ katvāna         sasaṅghe lokanāyake
                          nipacca sirasā pāde         taṇṭhānaṃ abhipatthayiṃ.
      |129.305| Tato maṃ bhagavā āha          siṅginikkhasamappabho
                          sarena rajanīyena               kilesamalahārinā.
      |129.306| Sukhī bhavassu dīghāyu            sijjhataṃ paṇidhī tava
                          sasaṅghe me kataṃ kāraṃ         atīva vipulaṃ tayā.
      |129.307| Satasahasse ito kappe      okkākakulasambhavo
                          gotamo nāma nāmena       satthā loke bhavissati.
      |129.308| Tassa dhammesu dāyādo     oraso dhammanimmito
                          rādhoti nāmadheyyena        hessati satthu sāvako.
                                                       [1]-
      |129.309| Paṭibhāṇeyyakānaggaṃ        paññāpessati nāyako
                          taṃ sutvā mudito hutvā      yāvajīvaṃ tadā jinaṃ.
      |129.310| Mettacitto paricariṃ            yato 2- paññāsamāhito
                          tena kammena sukatena       cetanāpaṇidhīhi ca.
      |129.311| Jahitvā mānusaṃ dehaṃ         tāvatiṃsaṃ agañchahaṃ
                          satānaṃ tīṇikkhattuñca      devarajjamakārayiṃ.
      |129.312| Satānaṃ pañcakkhattuñca     cakkavatti ahosahaṃ
                          padesarajjaṃ vipulaṃ              gaṇanāto asaṅkhayaṃ.
      |129.313| Sabbattha sukhito āsiṃ        tassa kammassa vāhasā
                          pacchime bhavasampatte        giribbajapuruttame.
      |129.314| Jāto vippakule niddhe       vikalacchādanāsane
                          kaṭacchubhikkhaṃ pādāsiṃ        sārīputtassa tādino.
@Footnote: 1 Ma. sa tehetuguṇe tuṭṭho sakyaputto narāsabho. Yu. sake tehetuguṇe tuṭṭho
@sakyaputto narāsabho. 2 Ma. Yu. sato. ito paraṃ īdisameva.
      |129.315| Yadā jiṇṇo ca vuddho ca     tadārāmamupāgamiṃ
                          pabbājenti 1- na maṃ keci   jiṇṇaṃ dubbalathāmakaṃ.
      |129.316| Tena dino vivaṇṇaṅgo       soko cāsiṃ tadā ahaṃ
                          disvā mahākāruṇiko       mamamāha mahāmuni.
      |129.317| Kimatthaṃ putta sokaṭṭo      brūhi te cittajaṃ rujaṃ
                          pabbajjaṃ na labhe vīra         svākkhāte tava sāsane.
      |129.318| Tena sokena dinomhi        saraṇaṃ hohi nāyaka
                          tadā bhikkhū samānetvā     apucchi muni sattamo.
      |129.319| Imassa adhikāraṃ ye            sarantā 2- byāharantu te
                          sārīputto tadāvoca         kāramassa sarāmahaṃ.
      |129.320| Kaṭacchubhikkhaṃ dāpesi          piṇḍāya carato mamaṃ
                          sādhu sādhu kataññūsi        sārīputta imaṃ tuvaṃ.
      |129.321| Pabbājehi dijaṃ vuḍḍhaṃ       hessati 3- pūjaniyo ayaṃ
                          tato alatthaṃ pabbajjaṃ       kammavācopasampadaṃ.
      |129.322| Na cireneva kālena            pāpuṇiṃ āsavakkhayaṃ
                          sakkaccaṃ munino vākyaṃ      suṇāmi mudito yato
                          paṭibhāṇeyyakānaggaṃ       tato maṃ ṭhapayi jino.
      |129.323| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā     viharāmi anāsavo.
@Footnote: 1 Ma. pabbajati na maṃ koci. 2 Ma. saranti. 3 Ma. Yu. hessatājāniyo.
      |129.324| Svāgataṃ vata me āsi          mama buddhassa santike
                          tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
      |129.325| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
              Itthaṃ sudaṃ āyasmā rādho thero imā gāthāyo abhāsitthāti.
                                     Rādhattherassa apadānaṃ samattaṃ.
                                 Dasamaṃ mogharājattherāpadānaṃ (540)



             The Pali Tipitaka in Roman Character Volume 33 page 211-214. http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=129&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=129&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=129&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=129&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=129              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=6417              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=6417              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :